Sudhi shabd roop in Sanskrit
यहाँ ईकारान्त-पुल्लिंग- शब्दः सुधी (Sudhi shabda roop in Sanskrit) शब्द का उदहारण दिया जा रहा है। विद्यार्थी इन्हे ध्यान पूर्वक पढ़ें तथा समझे -
Sudhi shabd roop in Sanskrit/सुधी शब्द के रूप (Sudhi shabda ke roop)-
ईकारान्त-पुल्लिंग- शब्दः सुधी
सुधी (Sudhi) A wise man | |||
विभक्ति | एकवचन | द्विवचन | बहुवचन |
प्रथमा | सुधीः | सुधियौ | सुधियः |
द्वितीया | सुधियम् | सुधियौ | सुधियः |
तृतीया | सुधिया | सुधीभ्याम् | सुधीभिः |
चतुर्थी | सुधिये | सुधीभ्याम् | सुधीभ्यः |
पञ्चमी | सुधियः | सुधीभ्याम् | सुधीभ्यः |
षष्ठी | सुधियः | सुधियोः | सुधियाम् |
सप्तमी | सुधियि | सुधियोः | सुधीषुः |
सम्बोधन | हे ! सुधीः | हे ! सुधियौ | हे ! सुधियः |
सुधी (Sudhi) A wise man | |||
Vibhakti | Ekavachan | Dvivachan | Bahuvachan |
Prathamā | Sudhīḥ | Sudhiyau | Sudhiyaḥ |
Dvitīyā | Sudhiyaṁ | Sudhiyau | Sudhiyaḥ |
Tr̥tīuyā | Sudhiyā | Sudhibhyāṁ | Sudhībhiḥ |
Chaturthī | Sudhiye | Sudhībhyāṁ | Sudhībhyaḥ |
Paṅchamī | Sudhiyaḥ | Sudhībhyāṁ | Sudhībhyāḥ |
Ṣaṣṭhī | Sudhiyi | Sudhiyoḥ | Sudhiyāṁ |
Saptamī | Sudhiyi | Sudhiyoḥ | Sudhīṣuḥ |
Sambodhan | Hey ! Sudhī | Hey! Sudhiyau | Hey ! Sudhiyaḥ |
Post a Comment
please do not enter any spam link in the comment box.