Essay on Farmer in Sanskrit

Essay on Farmer in Sanskrit

Here are 15 lines Essay on Farmer in Sanskrit, Essay on Farmer in Sanskrit, Sanskrit Essay on Farmer, Farmer Essay in Sanskrit.

कृषक पर संस्कृत में निबंध 

कृषकः 

1. कृषकः प्रतिदिनं प्रातः काले उत्थाय वृषभान् आदाय क्षेत्रं गच्छति। 

2. स तत्र क्षेत्राणि कर्षति। 

3. कष्टेषु क्षेत्रेषु बीजानि वपति। 

4. बिजेभ्यः अंकुराः जायन्ते। 

5. अंकुरेभ्य शश्यम् जायते। 

6. शश्येन एव सम्पूर्णः देशः धनवान् धान्यवान् च भवति। 

7. भारतवर्षे ग्रामीणानां मुख्यं कर्म कृषिकर्म अस्ति। 

8. ग्रामीणाः कृषकाः कठोरं परिश्रमं कुर्वन्ति। 

9. ते ग्रीष्मर्तौ अतिप्रतप्ते दिवसे मध्याह्ने अपि कृषिकर्मणि संलग्नाः भवन्ति। 

10. एवं एव वर्षासु शीतकाले च ते कठिनं परिश्रमं कुर्वन्ति। 

11. ते स्वकीयानि सुखानि त्यक्त्या देशस्य कृते दुःखानि सहन्ते। 

12. यदि ते एवम् कठिनं कर्म न कुर्युः, तर्हि देशः धनेन धान्येन च पूर्णः न भविष्यति। 

13. कृषि-कर्म श्रेष्ठं कर्म अस्ति। 

14. सर्वः अपि देशः कृषकाणाम् ऋणी वर्तते। 

15. ते सदैव सम्माननीयाः सन्ति। 

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post