Class 7 Sanskrit Chapter 6 Question Answer क्रीडाम वयं श्लोकान्त्याक्षरीम् | NCERT Solutions for Class 7 Sanskrit Deepakam दीपकम्
Here are clearly discuss about Class 7 Sanskrit Chapter 6 Question Answer क्रीडाम वयं श्लोकान्त्याक्षरीम्
कक्षा 7 संस्कृत पाठ 6 के प्रश्न उत्तर क्रीडाम वयं श्लोकान्त्याक्षरीम्
Sanskrit Class 7 Chapter 6 Question Answer क्रीडाम वयं श्लोकान्त्याक्षरीम्
Class 7 Sanskrit Chapter 6 NCERT Solutions क्रीडाम वयं श्लोकान्त्याक्षरीम्
प्रश्न. 1. अधः प्रदत्तानां प्रश्नानाम् एकेन पदेन उत्तरं लिखन्तु -
(नीचे दिए गए प्रश्नों के उत्तर एक पद में दीजिए।)
(क) विद्याहीनाः कीदृशाः किंशुकाः इव न शोभन्ते ?
(ख) धीमतां कालः कथं गच्छति ?
(ग) केषां कालः निद्रया कलहेन वा गच्छति ?
(घ) खलस्य विद्या किमर्थम् ?
(ङ) सज्जनस्य विद्या किमर्थम् ?
(च) चन्द्रः केषां भूषणम् अस्ति ?
(छ) सर्वधनप्रधानं किम् ?
उत्तराणि-
(क) निर्गन्धाः
(ख) काव्यशास्त्रविनोदेन
(ग) मूर्खाणां
(घ) विवादाय
(च) ताराणाम्
(छ) विद्या
(ङ) ज्ञानाय
प्रश्न. 2. अद्यः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखन्तु -
(नीचे दिए गए प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए।)
(क) निर्गन्धाः किंशुकाः इव के न शोभन्ते ?
(ख) मूर्खाणां कालः कथं गच्छति?
(ग) दुर्जन: विद्यायाः धनस्य शक्तेः च उपयोगं कथं करोति?
(घ) कीदृशाः मनुष्याः भुवि भारभूताः भवन्ति ?
(ङ) शनैः शनैः कानि साधनीयानि ?
उत्तराणि-
(क) निर्गन्धाः किंशुकाः इव विद्याहीनाः न शोभन्ते ।
(ख) मूर्खाणां कालः निद्रया कलहेन वा गच्छति।
(ग) दुर्जनः विद्याया: उपयोगं कलहार्थं करोति, धनस्य उपयोगं अहङ्कारार्थं करोति शक्तेः च उपयोगम् अन्येषां पीडनार्थं च करोति ।
(घ) ये जनाः विद्यां न अर्जयन्ति कठिनव्रतं न आचरन्ति, दानं न कुर्वन्ति ज्ञानं न अर्जयन्ति, सम्यक् न आचरन्ति, गुणवन्तः न सन्ति धर्माचरणं न कुर्वन्ति, ते अस्यां भूमौ भारभूताः भवन्ति ।
(ङ) पन्थाः शनैः, कन्था शनैः पर्वत लङ्घनं शनैः, विद्या शनैः, वित्तं शनैः च एतानि पञ्च कार्याणि शनैः-शनैः
साधनीयानि ।
प्रश्न. 3. उचितान् वाक्यांशान् परस्परं संयोजयन्तु -
(उचित वाक्यांशों को आपस में जोड़िए ।)
उत्तराणि-
(क) तदा वृत्तिश्च कीर्तिश्च -यदा विद्या भवेत्तव्य।
(ख) खलस्य साधोर्विपरितमेतत् - ज्ञानाय दानाय च रक्षणाय।
(ग) शनैर्विद्या शनैर्वित्तं -पञ्चैतानि शनैः-शनैः।
(घ) विद्याहीना न शोभन्ते - निर्गन्धा इव किंशुकाः।
(ङ) न चोरहार्यं न च राजहार्यं - न भातृभाज्यं न च भारकारि।
(च) विद्या राजसु पूज्यते - न हि धनम्।
(छ) अतो धर्मार्थमोक्षेभ्यः - विद्याभ्यासं समाचरेत्।
प्रश्न. 4. उदाहरणानुसारम् अधः रेखाङ्कितानि पदानि आश्रित्य प्रश्ननिर्माणं कुर्वन्तु-
(उदाहरण के अनुसार नीचे रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए ।)
(क) राजा पृथिव्याः भूषणं भवति ।
प्रश्न- राजा कस्याः भूषणं भवति ?
(ख) साधोः विद्या ज्ञानाय भवति ।
(ग) विद्या गुरूणां गुरुः ।
(घ) ते मर्त्यलोके भुवि भारभूताः भवन्ति ।
(ङ) विद्याहीनाः न शोभन्ते ।
(च) सर्वस्य लोचनं शास्त्रम् ।
(छ) विद्या राजसु पूज्यते ।
(ज) काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।
उत्तराणि-
(ख) कस्य विद्या
ज्ञानाय भवति ?
(ग) विद्या केषां गुरु ?
(घ) ते मर्त्यलोके के भवन्ति ?
(ङ) कीदृशाः न शोभन्ते ?
(च) सर्वस्य लोचनं किम् ?
(ज) का राजसु पूज्यते ?
(ज) केन धीमतां कालो गच्छति ?
प्रश्न. 5. मञ्जूषातः समुचितानि पदानि स्वीकृत्य रिक्तस्थानानि पूरयन्तु-
(मञ्जूषा के समुचित पदों से रिक्त स्थान भरिए।)
उत्तराणि -
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
प्रश्न 6. उदाहरणानुसारम् अधोलिखितानां पदानां विभक्तिं वचनं च लिखन्तु -
(उदाहरणानुसार नीचे लिखे पदों की विभक्ति और वचन लिखिए।)
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
उत्तराणि -
Here are mentions NCERT Class 7 Sanskrit Chapter 6 More Questions and Answers क्रीडाम वयं श्लोकान्त्याक्षरीम्
प्रश्न 1. अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत -
(निम्नलिखित पद्यांशों को पढ़कर प्रश्नों के उत्तर लिखिए |)
(I) रूपयौवनसम्पन्ना विशालकुलसम्भवाः ।
विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥
क. एकपदेन उत्तरत-
(i) कीदृशाः पुत्राः न शोभन्ते ?
उत्तरः विद्याहीनाः
(ii) किंशुकाः कीदृशाः भवन्ति ?
उत्तरः निर्गन्धाः
ख. पूर्णवाक्येन उत्तरत -
(i) विशालकुलसम्भवाऽपि कीदृशाः पुत्राःन शोभन्ते ?
उत्तरः विशालकुलसम्भवाऽपि विद्याहीनाः पुत्राः न शोभन्ते।
(ii) रूपयौवन-सम्पन्नाऽपि कीदृशाः न शोभन्ते ?
उत्तरः रूपयौवनसम्पन्नाऽपि विद्याहीनाः न शोभन्ते ।
ग. भाषिककार्यम्-
(i) ‘विशालकुलसम्भवाः’ अत्र विशेषणपदं किं प्रयुक्तम् ?
(क) विशालः
(ख) कुल:
(ग) सम्भवः
उत्तरः (क) विशाल:
(ii) ‘गन्धरहिता:’ इति पदस्य समानपदं किं
प्रयुक्तम् ?
(क) किंशुकाः
(ग) रहिताः
(ख) निर्गन्धाः
उत्तरः (ख) निर्गन्धाः
(iii) ‘विद्याहीनाः न शोभन्ते’ अस्मिन् वाक्ये
क्रियापदं किं आगतम् ?
(क) शोभन्ते
(ख) न
(ग) विद्याहीनाः
उत्तरः (क) शोभन्ते
क. एकपदेन उत्तरत-
(i) केषां समयः काव्यशास्त्र विनोदेन गच्छति ?
उत्तरः धीमताम्
(ii) केषां समयः व्यसनेन गच्छति ?
उत्तरः मूर्खाणाम्
ख. पूर्णवाक्येन उत्तरत -
(i) निद्रया कलहेन वा केषां कालो गच्छति ?
उत्तरः निद्रया कलहेन वा मूर्खाणां समयः गच्छति ।
(ii) धीमतां कालः कीदृशेन गच्छति ?
उत्तरः धीमताम् कालः काव्यशास्त्रविनोदेन गच्छति।
(iii) मूर्खाणां समयः ‘कीदृशेन गच्छति ?
उत्तरः मूर्खाणां समयः व्यसनेन, निद्रया कलहेन वा गच्छति।
ग. भाषिक कार्यम् -
(i) ‘बुद्धिमताम्’ इति पदस्य समानपदं किम् आगतम् ?
(क) मूर्खाणां
(ख) धीमताम्
(ग) गच्छताम्
उत्तरः (ख) धीमताम्
(ii) ‘धीमताम्’ इति पदस्य विपरीतं पदं
किम् आगतम् ?
(क) मूर्खाणां
(ख) कालः
(ग) काव्यशास्त्राणाम्
उत्तरः (क) मूर्खाणां
(iii) ‘मूर्खाणां समयः
व्यसनेन गच्छति’ अस्मिन् वाक्ये क्रियापदं किम् ?
(क) व्यसनेन
(ख) गच्छति
(ग) मूर्खाणां
उत्तरः (ख) गच्छति
(iv) “ धीमतां
काव्यशास्त्रविनोदेन कालः गच्छति।” अस्मिन् वाक्ये कर्तृपदं (कर्ता) कः अस्ति ?
(क) कालः
(ख) काव्यशास्त्र
(ग) धीमताम्
उत्तरः (क) कालः
I. एकपदेन उत्तरत-
(i) साधोः शक्तिः किमर्थं भवति ?
उत्तर: रक्षणाय
(ii) कस्य धनं दानाय भवति ?
उत्तर: साधोः
(iii) कस्य शक्तिः परेषां परिपीडनाय भवति ?
उत्तर: खलस्य
II. पूर्णवाक्येन उत्तरत-
(i) कस्य विद्या ज्ञानाय भवति ?
उत्तर: साधोः विद्या ज्ञानाय भवति ।
(ii) खलस्य धनं किमर्थं भवति ?
उत्तर:खलस्य धनं मदाय भवति ।
(iii) कस्य विद्या विवादाय भवति ?
उत्तर: खलस्य विद्या विवादाय भवति ।
III. भाषिककार्यम् -
(i) ‘अभिमानाय’ इति पदस्य पर्यायपदं श्लोके किं आगतम् ?
(क) मदाय
(ख) ज्ञानाय
(ग) रक्षणाय
उत्तर: (क) मदाय
(ii) ‘सज्जनस्य’ इति पदस्य अर्थे किं
पदं आगतम् ?
(क) खलस्य
(ख) साधोः
(ख) शक्तिः
उत्तर: (ख) साधोः
(iii) ‘दुष्टजनस्य’ इति पदस्य अर्थे किं
पदं आगतम् ?
(क) दानस्य
(ख) साधोः
(ग) खलस्य
उत्तर: (ग) खलस्य
(iv) ‘रक्षणाय’ इति पदस्य विपरीत पदं
किं आगतम् ?
(क) पीडनाय
(ख) मदाय
(ग) विवादाय
उत्तर: (क) पीडनाय
I. एकपदेन उत्तरत-
(i) गुणहीनाः जनाः कुत्र भारभूताः भ्रमन्ति ।
उत्तर: मर्त्यलोके !
(ii) मनुष्यरूपेण के चरन्ति ?
उत्तर: मृगाः
II. पूर्णवाक्येन उत्तरत -
(i) मनुष्यरूपेण मृगाः इव के भ्रमन्ति ?
उत्तर: येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः ते मर्त्यलोके भुवि भारभूताः मनुष्यरूपेण मृगाश्चरन्ति ।
III. भाषिककार्यम्-
(i) ‘मनुष्यरूपेण मृगाश्चरन्ति’ अत्र क्रियापदं किं
अस्ति ?
(क) मृगाः
(ख) मनुष्यरूपेण
(ग) चरन्ति
उत्तर: (ग) चरन्ति
(ii) ‘पशवः’ इति पदस्य समानपदं किं
प्रयुक्तम् ?
(क) मृगाः
(ख) तपः
(ग) धर्म:
उत्तर: (क) मृगाः
(iii) ‘येषां’ पदं कस्मै प्रयुक्तम् ?
(क) मनुष्याय
(ख) धर्माय
(ग) ज्ञानाय
उत्तर: (क) मनुष्याय
(iv) ‘ते’ पदं कस्मै प्रयुक्तम् ?
(क) गुणाय
(ख) गुणहीनजनाय
(ग)धर्माय
उत्तर: (ख) गुणहीनजनाय
I. एकपदेन उत्तरत-
(i) वाणी यशस्विनी कथं भवेत्
उत्तर: विद्या अर्जनेन
(ii) पराशान्ति कदा भवेत् ?
उत्तर: विद्या अर्जनेन
II. पूर्णवाक्येन उत्तरत-
(i) विद्या ज्ञानेन किं किं भवति ?
उत्तर: विद्या ज्ञानेन वृत्तिः कीर्तिः, लक्ष्मीः, यशस्विनीवाणी, तत्त्वज्ञानं, पराशान्तिः, भवति।
(ii) त्वया निरन्तरं किं करणीयम् ?
उत्तर: त्वया निरन्तरं विद्यार्जनं करणीयम् ।
III. भाषिककार्यम् -
(i) ‘अपकीर्तिः इति’ पदस्य विपर्ययपदं किं आगतम् ?
(क) कीर्तिः
(ख) वाणी:
(ग) वृत्ति:
उत्तर: (क) कीर्तिः
(ii) ‘वास्तविकं ज्ञानं’ इति पदस्य समानपदं किं
आगतम्?
(क) पराज्ञानं
(ख) तत्वज्ञानं
(ख) कीर्तिज्ञानं
उत्तर: (ख) तत्वज्ञानं
(iii) ‘तदा’ इति पदस्य विपर्ययपदं
किं आगतम् ?
(क) परा
(ख) तदा
(ग) यदा
उत्तर: (ग) यदा
(iv) अस्मिन् श्लोके क्रियापदं किं आगतम् ?
(क) तव
(ख) भवेत्
(ग) वाणी
उत्तर: (ख) भवेत्
I. एकपदेन उत्तरत-
(i) नरस्य रूपम् किं अस्ति?
उत्तर: विद्या
(ii) विद्या कीदृशं धनं अस्ति ?
उत्तर: प्रच्छन्नगुप्तं
(iii) विद्या केषाम् गुरूः अस्ति ?
उत्तर: गुरूणाम्
(iv) कः पशुः भवति ?
उत्तर: विद्याविहीनः
II. पूर्णवाक्येन उत्तरत-
(i) विद्या कीदृशी अस्ति?
उत्तर: विद्या भोगकरी यशः सुखकारी च अस्ति ।
(ii) विद्या कुत्र पूज्यते किं च न?
उत्तर: विद्या राजसु पूज्यते धनं च न।
(iii) विदेशगमने विद्या कीदृशः भवति ?
उत्तर: विदेशगमने विद्या बन्धुजनः भवति ।
III. भाषिककार्यम् --
(i) विद्याशब्दस्य प्रयोगं कतिवारं अभवत्?
(क) पञ्चवारं
(ख) सप्तवारं
(ग) अष्टवारं
उत्तर: (ख) सप्तवारं
(ii) ‘विद्यारहित:’ इति अर्थे किं समानपदं
आगतम् ?
(क) विद्याविहीन:
(ख) विद्यासहित:
(ग) विद्यामयः
उत्तर: (क) विद्याविहीन:
(iii) ‘विद्याराजसु पूज्यते’ अत्र क्रियापदं किं
अस्ति?
(क) विद्या
(ख) राजसु
(ग) पूज्यते
उत्तर: (ग) पूज्यते
(iv) ‘विद्या गुरूणां गुरुः’ अस्मिन् वाक्ये
कर्तृपदं ?
(क) विद्या
(ख) गुरूणां
(ग) गुरु:
उत्तर: (क) विद्या

.jpeg)
.jpeg)

.jpeg)
Post a Comment
please do not enter any spam link in the comment box.