Bhavat shabd roop in Sanskrit/ भवत् शब्द के रूप
Bhavat shabd roop in sanskrit,भवत् शब्द के रूप, Bhavat shabda ke roop, Bhavat shabda ka roop, Bhavat shabd roop in English

यहाँ तकारान्त पुंल्लिङ्ग-शब्दः भवत् ( Bhavat shabda roop in Sanskrit) शब्द का उदहारण दिया जा रहा है। विद्यार्थी इन्हे ध्यान पूर्वक पढ़ें तथा समझे -
Bhavat shabd roop in sanskrit/ भवत् शब्द के रूप(Bhavat shabda ke roop) -
तकारान्त पुंल्लिङ्ग-शब्दः भवत्-
भवत् | |||
विभक्ति | एकवचन | द्विवचन | बहुवचन |
प्रथमा | भवान् | भवन्तौ | भवन्तः |
द्वितीया | भवन्तम् | भवन्तौ | भवतः |
तृतीया | भवता | भवद्भ्याम् | भवद्भिः |
चतुर्थी | भवते | भवद्भ्याम् | भवद्भ्यः |
पञ्चमी | भवतः | भवद्भ्याम् | भवद्भ्यः |
षष्ठी | भवतः | भवतोः | भवताम् |
सप्तमी | भवति | भवतोः | भवत्सु |
सम्बोधन | हे भवान्! | हे भवन्तो! | हे भवन्तः! |
Bhavat | |||
Vibhakti | Ekavachan | Dvivachan | Bahuvachan |
Prathamā | Bhavān | Bhavantō | Bhavantaḥ |
Dvitīyā | Bhavantaṁ | Bhavantō | Bhavataḥ |
Tr̥tīyā | Bhavata | Bhavadbhyāṁ | Bhavadbhiḥ |
Chaturthī | Bhavate | Bhavadbhyāṁ | Bhavadbhyaḥ |
Paṅchamī | Bhavataḥ | Bhavadbhyāṁ | Bhavadbhyaḥ |
Ṣaṣṭhī | Bhavataḥ | Bhavatoḥ | Bhavataṁ |
Saptamī | Bhavati | Bhavatoḥ | Bhavatsu |
Sambodhan | Hey Bhavan! | HeyBhavanto! | Hey Bhavantaḥ! |
Post a Comment
please do not enter any spam link in the comment box.