Bhavat shabd roop in Sanskrit/ भवत्    शब्द के  रूप 

Bhavat shabd roop in sanskrit,भवत्  शब्द के  रूप, Bhavat shabda ke roop, Bhavat shabda ka roop, Bhavat shabd roop in English

Bhavat shabd roop in Sanskrit/ भवत्    शब्द के  रूप
 भवत्   शब्द के  रूप 
संस्कृत व्याकरण में शब्द रूप की दृष्टि से शब्दों को अकारान्त, आकारान्त, इकारान्त,  ईकारान्त, उकारान्त, ऋकारान्त, वर्गों से विभाजित किया गया है। शब्द रूप इस बात पर भी निर्भर करता है, कि अमुक शब्द पुल्लिंग, स्त्रीलिंग अथवा नपुंसकलिंग है। (In Sanskrit grammar, words have been divided into categories such as Akaranta, Akaranta, Ikaranta, Ekaranta, Ukaranta, Rikaranta, in terms of word form. The word form also depends on whether such a word is masculine, feminine or neuter.)

यहाँ तकारान्त पुंल्लिङ्ग-शब्दः    भवत्  Bhavat shabda roop in Sanskrit) शब्द का उदहारण दिया जा रहा है। विद्यार्थी इन्हे ध्यान पूर्वक पढ़ें तथा समझे - 

Bhavat shabd roop in sanskrit/ भवत्  शब्द के  रूप(Bhavat shabda ke roop) -

तकारान्त पुंल्लिङ्ग-शब्दः   भवत्- 

 भवत् 

 विभक्ति         

एकवचन  

द्विवचन  

बहुवचन  

 प्रथमा 

भवान्

भवन्तौ 

भवन्तः 

 द्वितीया 

भवन्तम्

भवन्तौ 

भवतः 

 तृतीया 

भवता 

भवद्भ्याम् 

भवद्भिः 

 चतुर्थी 

भवते

भवद्भ्याम् 

भवद्भ्यः 

 पञ्चमी 

भवतः 

भवद्भ्याम्

 भवद्भ्यः 

 षष्ठी 

 भवतः  

 भवतोः 

भवताम् 

सप्तमी  

भवति 

भवतोः 

 भवत्सु

सम्बोधन  

हे भवान्

हे भवन्तो

हे भवन्तः



बलवत, बुद्धिमत, धनवत, श्रीमत, भगवत इत्यादि 'मत' अथवा 'वत' में अन्त होने वाले पुंल्लिङ्ग शब्दों के रूप 'भवत' के भाँति होते है। 
Bhavat shabd roop in sanskrit/ भवत्  शब्द के  रूप(Bhavat shabda ke roop) -

Transliteration-

Bhavat 

Vibhakti

EkavachanDvivachanBahuvachan

Prathamā

Bhavān

Bhavantō 

Bhavantaḥ

Dvitīyā 

Bhavantaṁ

Bhavantō 

Bhavataḥ

Tr̥tīyā

Bhavata

Bhavadbhyāṁ 

Bhavadbhiḥ

Chaturthī

Bhavate

Bhavadbhyāṁ 

Bhavadbhyaḥ 

 Paṅchamī

  Bhavataḥ

Bhavadbhyāṁ 

Bhavadbhyaḥ 

Ṣaṣṭhī

Bhavataḥ

 Bhavatoḥ

Bhavataṁ

Saptamī 

Bhavati

 Bhavatoḥ 

Bhavatsu 

Sambodhan

Hey Bhavan! 

HeyBhavanto! 

Hey Bhavantaḥ! 


Bhavat shabd roop in sanskrit,भवत्  शब्द के  रूप, Bhavat shabda ke roop, Bhavat shabda ka roop, Bhavat shabd roop in English


Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post