Bhatri shabd roop in Sanskrit
Bhatri shabd roop in Sanskrit,भातृ शब्द के रूप, Bhatri shabda ke roop, Bhatri shabda ka roop, Bhatri shabd roop in English
Bhatri shabd roop in Sanskrit image
यहाँ ऋकारान्त-पुल्लिंग- शब्दः भातृ (Bhatri shabda roop in Sanskrit) शब्द का उदहारण दिया जा रहा है। विद्यार्थी इन्हे ध्यान पूर्वक पढ़ें तथा समझे -
Bhatri shabd roop in Sanskrit/भातृ शब्द के रूप (Bhatri shabda ke roop)-
ऋकारान्त-पुल्लिंग- शब्दः भातृ
Bhatri shabd roop in Sanskrit-
भातृ (Bhatri) Brother | |||
विभक्ति | एकवचन | द्विवचन | बहुवचन |
प्रथमा | भ्राता | भ्रातरौ | भ्रातरः |
द्वितीया | भ्रातरम् | भ्रातरौ | भातृन् |
तृतीया | भ्रात्रा | भ्रातृभ्याम् | भातृभिः |
चतुर्थी | भ्रात्रे | भ्रातृभ्याम् | भातृभ्यः |
पञ्चमी | भ्रातुः | भ्रातृभ्याम् | भ्रातृभ्यः |
षष्ठी | भ्रातुः | भ्रात्रोः | भ्रातृणाम् |
सप्तमी | भ्रातरि | भ्रात्रोः | भ्रातृषुः |
सम्बोधन | हे ! भ्रातः | हे ! भ्रातरौ | हे ! भ्रातरः |
भातृ (Bhatri) Brother | |||
Vibhakti | Ekavachan | Dvivachan | Bahuvachan |
Prathamā | Bhrātā | Bhrātarau | Bhrātaraḥ |
Dvitīyā | Bhrātaraṁ | Bhrātarau | Bhātr̥n |
Tr̥tīuyā | Bhrātrā | Bhrātr̥bhyāṁ | Bhātr̥ibhiḥ |
Chaturthī | Bhrātre | | Bhrātr̥bhyaḥ |
Paṅchamī | Bhrātuḥ | Bhrātr̥bhyāṁ | Bhrātr̥bhyaḥ |
Ṣaṣṭhī | Bhrātuḥ | Bhrātroḥ | Bhrātr̥iṇāṁ |
Saptamī | Bhrātari | Bhrātroḥ | Bhrātr̥ṣuḥ |
Sambodhan | Hey ! Bhrātaḥ | Hey! Bhrātarau | Hey ! Bhrātaraḥ |
Post a Comment
please do not enter any spam link in the comment box.