Pati shabda roop in Sanskrit
Pati shabd roop in Sanskrit,पति शब्द के रूप, Pati shabda ke roop, Pati shabda ka roop, Pati shabd roop in English
यहाँ इकारान्त-पुल्लिंग- शब्दः पति (Pati shabda roop in Sanskrit) शब्द का उदहारण दिया जा रहा है। विद्यार्थी इन्हे ध्यान पूर्वक पढ़ें तथा समझे -
Sudhi shabd roop in Sanskrit/पति शब्द के रूप (Pati shabda ke roop)-
इकारान्त-पुल्लिंग- शब्दः पति
Pati shabd roop in Sanskrit-
पति (Pati) Husband, Master | |||
विभक्ति | एकवचन | द्विवचन | बहुवचन |
प्रथमा | पतिः | पती | पतयः |
द्वितीया | पतिम् | पती | पतीन् |
तृतीया | पत्या | पतिभ्याम् | पतिभिः |
चतुर्थी | पत्ये | पतिभ्याम् | पतिभ्यः |
पञ्चमी | पत्युः | पतिभ्याम् | पतिभ्यः |
षष्ठी | पत्युः | पत्योः | पतिषु |
सप्तमी | पत्यौ | पत्योः | पतिषु |
सम्बोधन | हे ! पते | हे ! पती | हे ! पतयः |
पति (Pati) Husband, Master | |||
Vibhakti | Ekavachan | Dvivachan | Bahuvachan |
Prathamā | Patiḥ | Patī | Patayaḥ |
Dvitīyā | Patiṁ | Patī | Patin |
Tr̥tīuyā | Patyā | patibhyāṁ | Patibhiḥ |
Chaturthī | Patye | Patibhyāṁ | Patibhyaḥ |
Paṅchamī | Patyuḥ | Patibhyāṁ | Patibhyaḥ |
Ṣaṣṭhī | Patyuḥ | Patyoḥ | Patiṣu |
Saptamī | Patyau | Patyoḥ | Patiṣu |
Sambodhan | Hey ! Pate | Hey! Patī | Hey ! Patayaḥ |
Post a Comment
please do not enter any spam link in the comment box.