Conversation between Shopkeeper and Customer in Sanskrit

(संवादलेखनम्)
Here are discuss about Conversation between Shopkeeper and Customer in Sanskrit.
आपणिकः - किम् आवश्यकम् ?
Āpaṇikaḥ - Kiṁ Āvaśyakaṁ?
दुकानदार - क्या चाहिए ?
Shopkeeper:- What do you want?
ग्राहकः -फेनकम् अस्ति वा ?
Grāhakaḥ- Fenakaṁ Asti Vā?
ग्राहक - साबुन है क्या ?
Customer: There is Soap?
आपणिकः - कीदृशं फेनकम् आवश्यकम् ?
Āpaṇikaḥ- Kīdr̥śaṁ Fenakaṁ Āvaśyakaṁ?
दुकानदार - कौन सा साबुन चाहिए ?
Shopkeeper:- Which soap do you need ?
ग्राहकः - मम 'सनलाइट' आवश्यकम्।
Grāhakaḥ- Mama "Sunlight" Āvaśyakaṁ.
ग्राहक - मुझे 'सनलाइट' की जरुरत है।
Customer:- I need sunlight.
आपणिकः -'सनलाइट' नास्ति, समाप्तम्। 'ओके' फेनकं नयन्तु।
Āpanikaḥ- " Sunlight" Nāsti, Samāptaṁ. "Ok" Fenakaṁ Nayantu.
दुकानदार - सनलाइट नहीं है, खत्म हो गया। ओके लीजिए।
Shopkeeper:- No sunlight, it's over. Take it ok.
ग्राहकः -'ओके' किं समीचीनम्, 'सनलाइट' इव फेनयुक्तं अस्ति वा ?
Grāhakaḥ- "Ok" Kiṁ Samīchīnaṁ, "Sunlight" Iv Fenayuktaṁ Asti Vā?
ग्राहक -'ओके' साबुन क्या अच्छा है ? क्या सनलाइट जैसे झाग निकलते है ?
Customer: What is 'Ok' Soap good for? Does sunlight come out like Foam?
आपणिकः - परीक्षा करणीया।
Āpanikaḥ- Parīkṣā Karaṇīyā.
दुकानदार - एक बार लेकर के देखिये।
Shopkeeper: - Take it once and see.
ग्राहकः -अस्तु; 'ओके' फेनकम् एकं ददातु, दन्तमञ्जनमपि एकं ददातु।
Grāhakaḥ- Astuḥ, "Ok" Fenakaṁ Ekaṁ Dadātu, Dantmanñjanamapi Ekaṁ Dadātu.
ग्राहक: -ठीक है, एक 'ओके' और एक दन्तमञ्जन दीजिए।
Customer: - Ok, give an 'Ok' soap and a toothpick.
ग्राहकः - कियत् मूल्यम्?
Grāhakaḥ - Kiyat Mūlyaṁ?
ग्राहक -कितना मूल्य हुआ ?
Customer:- How much did it cost?
आपणिकः - 'ओके' इत्यस्य मूल्यं सार्द्धरूप्यकदशमम् एवं दन्तमंजनस्य मूल्यं दशमम् रूप्यकाणि षष्टिः पणकाः, सर्वम् आहत्य एकविंशतिः रूप्यकाणि दशपणकाः।
Āpaṇikaḥ - "Ok" Ityasya Mūlyaṁ Sārddhrupyakadaśamaṁ Evaṁ Dantamañjanasya Mūlyaṁ Daśamaṁ rupyakāṇi Ṣaṣṭiḥ Paṇakāḥ Sarvaṁ Āhatya Ekaviṁśatiḥ Rupyakāṇi Daśapaṇakāḥ.
दुकानदार - ओके की कीमत दस रूपए पचास पैसे, दन्तमञ्जन की कीमत दस रुपए साठ पैसे, कुल मिलकर एक्कीस रुपए दस पैसे हुए।
Shopkeeper: -The price of 'Ok' soap was ten rupees fifty paise, the price Toothpowder was ten rupees sixty paise, the total being twenty one and ten paise.
ग्राहकः -ओ, विस्मृतम्, च्यवनप्राश अस्ति वा ?
Grāhakaḥ - O, Vistr̥taṁ, Chyavanprāś Asti Vā?
ग्राहक - ओ---- भूल गया, च्यवनप्राश है, क्या है ?
Customer: Oh! forgot, it is Chawanprash, what is it?
आपणिकः - अस्ति। महर्षि आयुर्वेद-रसायनस्य च्यवनप्राशः अस्ति। भवतां किम् आवश्यकम् ?
Āpanikaḥ- Asti. Maharṣi Āyurveda-Rasāyanasya Chyavanprāśaḥ Asti. Bhavatāṁ Kiṁ Āvaśyakaṁ?
दुकानदार - जी हाँ है। महर्षि आयुर्वेद-रसायन का। आपको कौन सा चाहिए ?
Shopkeeper: Yes it is. Maharishi of Ayurveda-Chemistry. Which one do you need?
ग्राहकः -मध्यमाकारकं महर्षि-रसायनं ददातु। कियत् मूल्यम् ?
Grāhakaḥ- Madhyamākārakaṁ Maharṣi-Rasāyanaṁ Dadātu. Kiyat Mūlyaṁ?
ग्राहक- मध्यम आकार का रसायनं आप दीजिए। कितनी कीमत ?
Customer: Give me a medium size chemical. How much price.
आपणिकः - षष्ठिः रूप्यकाणि।
Āpaṇikaḥ- Ṣaṣṭhiḥ Rūpyakāṇi.
दुकानदार - अस्सी रुपए।
Shopkeeper: -Eighty Rupees.
ग्राहकः -नयन्तु।
Grāgakaḥ- Nayantu.
ग्राहक - लीजिए।
Customer: Take it.
आपणिकः -धन्यवादः, पुनः पुनः आगच्छन्तु।
Āpanikaḥ - Danyavādaḥ, Punaḥ Punaḥ Agacchantu.
दुकानदार - धन्यवाद, फिर आइएगा ---
Shopkeeper: Thanks, come back.....
Keyword-
Conversation between Shopkeeper and Customer in Sanskrit, Shopkeeper and Customer in Sanskrit conversation, Shopkeeper and Customer in Sanskrit
Post a Comment
please do not enter any spam link in the comment box.