Sanskrit conversation on School

Sanskrit conversation on School

Here are discuss two friends Sanskrit conversation on School, Simple Sanskrit conversation , English to Sanskrit conversation, Sanskrit conversation between two friends.

Sanskrit conversation on school-

रामः  - अद्य द्विचक्रं नानीतम् ?

Ram- Adya Dvichakraṁ Nānītaṁ ?

राम - आज साईकिल नहीं लाये हो क्या ?

Ram -Have you not brought the cycle today?


श्यामः  - आनीतम्।

Shyāmaḥ- Ānītaṁ.

श्याम - लाया हूं।  

Shyam - I have brought .

श्याम: - भवान कथम् आगच्छति ?

Shyāmaḥ- Bhavān Kathaṁ Agachchati?

श्याम - तुम कैसे आते हो ?

Shyam- How do you come.


रामः - अहम् पदब्रजेन आगच्छामि। 

Rāmaḥ- Ahaṁ Padabrajen Agachchāmi.

राम - मैं पैदल आता हूं ।

Ram - I came on foot.

श्यामः - भवतः पार्श्वे द्विचक्रं नास्ति किम् ?

Shyāmaḥ- Bhavataḥ Pārshve Dvichakraṁ Nāsti Kiṁ?

श्याम - क्या तुम्हारे पास साईकिल नहीं है। 

Shyam - Don't you have a bicycle?


Simple Sanskrit conversation 


रामः - आम्, अस्ति। 

Rāmaḥ- Ām, Asti.

राम - हाँ, है ।

Ram - Yes, It is.

रामः - द्विचक्रचालनं न जानामि। 

Dvichakrachālanaṁ Na Jānāmi.

राम - साइकिल चलाना नहीं जानता हूं ।

Ram - I don't know how to ride a bike.

रामः - गृहपाठः लिखितः वा ?

Rāmaḥ- Grihapāṭhaḥ Likhitaḥ Vā?

राम - घर का पाठ लिख लिया ?

Ram - Have you written homework ?


श्यामः - आम्, लिखितम्। 

Shyāmaḥ- Āṁ, Likhitaṁ.

श्याम - हाँ, लिख लिया।

Shyam - Yes, I have written.


रामः - विज्ञानपुस्तकं क्रीतम् ?

Rāmaḥ- Viñjānapustakaṁ Krītaṁ?

राम - विज्ञान पुस्तक खरीद ली ?

Ram - Bought a science book ?


श्यामः - नहि ।

Shyāmaḥ- Nahi.

श्याम - नहीं।

Shyam - No.

श्यामः - आपने न मिलति। 

Shyāmaḥ- Āpane Na milati.

श्याम - दुकान में नहीं मिलती। 

 Shyam - Not available in store.


रामः - घण्टा ताडिता। 

Rāmaḥ- Ghaṇṭa Tāditā.

राम - घण्टी बज गई। 

Ram -The bell rang.

रामः - शीघ्रमागच्छतु। 

Rāmaḥ- Śīghramāgachchatu.

राम - जल्दी आओ। 

Ram - Come fast.


श्यामः - तिष्ठतु भो, अहम् आगच्छामि। 

Shyāmaḥ - Tiṣṭhatu Bho, Ahaṁ Agacchāmi.

श्याम - रुको, मैं आ रहा हूं ।

Shyam -Wait, I am coming.

रामः - शिक्षकाः आगताः। 

Rāmaḥ- Śikṣakāḥ Agatāḥ.

राम - गुरूजी आ गए। 

Ram - Guruji has come.

Simple Sanskrit conversation 

श्यामः -कोलाहलः मास्तुः। 

Shyāmaḥ- Kolahalaḥ Māstuḥ.

श्याम -हल्ला मत करो ।

Shyam - Do not make noise.

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post