Dhatri shabd roop in Sanskrit
Dhatri shabd roop in Sanskrit, धातृ शब्द के रूप, Dhatri shabda ke roop, Dhatri shabda ka roop, Dhatri shabd roop in English
यहाँ नपुंसकलिंग -स्त्रीलिंग- शब्दः धातृ (Dhatri shabda roop in Sanskrit) शब्द का उदहारण दिया जा रहा है। विद्यार्थी इन्हे ध्यान पूर्वक पढ़ें तथा समझे -
Dhatri shabd roop in Sanskrit/ धातृ शब्द के रूप ( Dhatri shabda ke roop)-
ऋकारान्त-नपुंसकलिंग -- शब्दः धातृ
धातृ (Fostering, Nourishing) | |||
विभक्ति | एकवचन | द्विवचन | बहुवचन |
प्रथमा | धातृ | धातृणी | धातृणि |
द्वितीया | धातृ | धातृणी | धातृणि |
तृतीया | धातृणा,धात्रा | धातृभ्याम् | धातृभिः |
चतुर्थी | धातृणे,धात्रे | धातृभ्याम् | धातृभ्यः |
पञ्चमी | धातृणः, धातृणः | धातृभ्याम् | धातृभ्यः |
षष्ठी | | धातृणोः, धात्रोः | धातृणाम् |
सप्तमी | धातृणि,धातरि | धातृणोः,धात्रोः | धातृषु |
सम्बोधन | हे ! धातः, धातृ | हे ! धातृणी | हे ! धातृणि |
Dhatri shabd roop in Sanskrit, धातृ शब्द के रूप, Dhatri shabda ke roop,
Dhatri shabda ka roop,
Dhatri shabd roop in English(Transliteration):-
धातृ (Fostering, Nourishing) | |||
Vibhakti | Ekavachan | Dvivachan | Bahuvachan |
Prathamā | Dhātr̥ | Dhātr̥iṇī | Dhātr̥iṇi |
Dvitīyā | Dhātr̥ | Dhātr̥ṇī | Dhātr̥ni |
Tr̥tīuyā | Dhātr̥ṇā,Dhātrā | Dhātr̥bhyāṁ | Dhātr̥bhiḥ |
Chaturthī | Dhātr̥ṇe, Dhātre | Dhātr̥bhyāṁ | Dhātr̥bhyaḥ |
Paṅchamī | Dhātr̥ṇaḥ, Dhātr̥ṇaḥ | Dhātr̥bhyāṁ | Dhātr̥bhyaḥ |
Ṣaṣṭhī | Dhātr̥ṇi, Dhātari | Dhātr̥noḥ | Dhātr̥ṇāṁ |
Saptamī | Dhātr̥ṇi, Dhātari | Dhātr̥noḥ | Dhātr̥ṣu |
Sambodhan | Hey ! Dhātaḥ | Hey! Dhātr̥ṇī | Hey ! Dhātr̥ṇi |
Post a Comment
please do not enter any spam link in the comment box.