Sanskrit Essay on Bharatvarsh

Sanskrit Essay on Bharatvarsh
Here are 12 lines on India in Sanskrit, Bharat par 10 line Sanskrit mein, Bharat Varsha par lekh Sanskrit mein, Bharat par 10 line Sanskrit mein.

अस्माकं देशः भारतवर्षः  

1. भारतवर्षम् अस्माकं जन्मभूमिः अस्ति। 
2. भारतः देशः संसारे प्रसिद्धः अस्ति। 
3. अस्य एव अन्नेन जलेन वायुना च वयं पालिताः पोषिताः च भवामः। 
4. इयं जन्मभूमिः भारतभूमिः अस्माकं माता अस्ति। 
5. अस्याः महिमा वर्णयितुं न शक्यते। 
6. इयं सा भारतभूमिः अस्ति, यत्र बहवः महर्षयः देशभक्ताः महाराजाः च अभवन्। 
7. ये स्वबुद्धिबलेन स्वबाहुबलेन च विश्वस्य विजयम् अकुर्वन्।  
8. यदा सर्वस्मिन् जगति अविद्यायाः प्रसारः आसीत्। 
9. तदा तत्र ऋषयः वेदानां गानं कुर्वन्ति स्म। 
10. ते विदेशान् गत्वा ज्ञानस्य प्रसारम् अकुर्वन्। 
11. अत्र एव श्रीरामचन्द्रः, श्रीकृष्णः, गौतमबुद्धः, ऋषिः दयानन्दः, अन्ये च महापुरुषाः अभवन्, येषां नाम न केवलं भारतवर्षे, अपि तु समस्ते जगति प्रसिद्धं अस्ति। 
12. अस्माकं कर्तव्यं अस्ति यद् वयं भारतवर्षस्य सदा उन्नतिं कुर्याम, सदा अस्य रक्षां च कुर्याम।        

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post