वधू शब्द के रूप(Vadhu shabda ke roop)/Vadhu shabd roop in Sanskrit
यहाँ ऊकारान्त स्त्रीलिंग शब्द वधू ( Vadhu shabda roop in Sanskrit) शब्द का उदहारण दिया जा रहा है। विद्यार्थी इन्हे ध्यान पूर्वक पढ़ें तथा समझे -
Vadhu shabd roop in Sanskrit/ वधू शब्द के रूप(Vadhu shabda ke roop) -
ऊकारान्त स्त्रीलिंग शब्द वधू :
वधू | |||
विभक्ति | एकवचन | द्विवचन | बहुवचन |
प्रथमा | वधूः | वध्वौ | वध्वः |
द्वितीया | वधूम् | वध्वौ | वधूः |
तृतीया | वध्वा | वधूभ्याम् | वधूभिः |
चतुर्थी | वध्वै | वधूभ्याम् | वधूभ्यः |
पञ्चमी | वध्वाः | वधूभ्याम् | वधूभ्यः |
षष्ठी | वध्वाः | वध्वोः | वधूनाम् |
सप्तमी | वध्वाम् | वध्वोः | वधूषु |
सम्बोधन | हे वधूः! | हे वध्वौ ! | हे वध्वः! |
Vadhu | |||
Vibhakti | Ekavachan | Dvivachan | Bahuvachan |
Prathamā | Vadhūḥ | Vadhvō | Vadhvaḥ |
Dvitīyā | Vadhūṁ | Vadhvō | Vadhūḥ |
Tr̥tīuyā | Vadhvā | Vadhubhyāṁ | Vadhūbhiḥ |
Chaturthī | Vadhvē | Vadhubhyāṁ | Vadhubhyaḥ |
Paṅchamī | Vadhvāḥ | Vadhubhyāṁ | Vadhubhyāḥ |
Ṣaṣṭhī | Vadhvāḥ | Vadhvoḥ | Vadhūnāṁ |
Saptamī | Vadhvāṁ | Vadhvoḥ | Vadhūṣu |
Sambodhan | Hey Vadhūḥ! | Hey Vadhvō ! | Hey Vadhvaḥ! |
Post a Comment
please do not enter any spam link in the comment box.