Maha Shastha Anugraha Kavacham/ Maha Shastha Anugraha Kavacham Lyrics in Sanskrit/ Maha Shastha Anugraha Kavacham in Hindi
महाशाश्ता अनुग्रह कवचम् (Maha Shastha Anugraha Kavacham):
श्रीदेव्युवाच-
à¤à¤—वन् देवदेवेश सर्वज्ञ त्रिपुरान्तक ।
प्राप्ते कलियुगे घोरे महाà¤ूतैः समावृते ॥1॥
महाव्याधि महाव्याल घोरराजैः समावृते ।
दुःस्वप्नशोकसन्तापैः दुर्विनीतैः समावृते ॥2॥
स्वधर्मविरतेमार्गे प्रवृत्ते हृदि सर्वदा ।
तेषां सिद्धिं च मुक्तिं च त्वं मे ब्रूहि वृषद्वज ॥3॥
ईश्वर उवाच-
शृणु देवि महाà¤ागे सर्वकल्याणकारणे ।
महाशास्तुश्च देवेशि कवचं पुण्यवर्धनम् ॥4॥
अग्निस्तम्ठजलस्तम्ठसेनास्तम्ठविधायकम् ।
महाà¤ूतप्रशमनं महाव्याधिनिवारणम् ॥5॥
महाज्ञानप्रदं पुण्यं विशेषात् कलितापहम् ।
सर्वरक्षोत्तमं पुंसां आयुरारोग्यवर्धनम् ॥6॥
किमतो बहुनोक्तेन यं यं कामयते द्विजः ।
तं तमाप्नोत्यसन्देहो महाशास्तुः प्रसादनात् ॥7॥
कवचस्य ऋषिर्ब्रह्मा गायत्रीः छन्द उच्यते ।
देवता श्रीमहाशास्ता देवो हरिहरात्मजः ॥8॥
षडङ्गमाचरेद्à¤à¤•्त्या मात्रया जातियुक्तया ।
ध्यानमस्य प्रवक्ष्यामि शृणुष्वावहिता प्रिये ॥9॥
अस्य श्री महाशास्तुः कवचमन्त्रस्य । ब्रह्मा ऋषिः । गायत्रीः छन्दः । महाशास्ता देवता । ह्रां बीजम् । ह्रीं शक्तिः । ह्रूं कीलकम् । श्री महाशास्तुः प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥
ह्रां इत्यादि षडङ्गन्यासः ॥
ध्यानम्-
तेजोमण्डलमध्यगं त्रिनयनं दिव्याम्बरालङ्कृतं
देवं पुष्पशरेक्षुकार्मुक लसन्माणिक्यपात्राऽà¤à¤¯à¤®् ।
बिà¤्राणं करपङ्कजैः मदगज स्कन्धाधिरूढं विà¤ुं
शास्तारं शरणं à¤à¤œामि सततं त्रैलोक्य सम्मोहनम् ॥
महाशास्ता शिरः पातु फालं हरिहरात्मजः ।
कामरूपी दृशं पातु सर्वज्ञो मे श्रुतिं सदा ॥1॥
घ्राणं पातु कृपाध्यक्षः मुखं गौरीप्रियः सदा ।
वेदाध्यायी च मे जिह्वां पातु मे चिबुकं गुरुः ॥2॥
कण्ठं पातु विशुद्धात्मा स्कन्धौ पातु सुरार्चितः ।
बाहू पातु विरूपाक्षः करौ तु कमलाप्रियः ॥3॥
à¤ूताधिपो मे हृदयं मध्यं पातु महाबलः ।
नाà¤िं पातु महावीरः कमलाक्षोऽवतु कटिम् ॥4॥
सनीपं पातु विश्वेशः गुह्यं गुह्यार्थवित्सदा ।
ऊरू पातु गजारूढः वज्रधारी च जानुनी ॥5॥
जङ्घे पात्वङ्कुशधरः पादौ पातु महामतिः ।
सर्वाङ्गं पातु मे नित्यं महामायाविशारदः ॥6॥
इतीदं कवचं पुण्यं सर्वाघौघनिकृन्तनम् ।
महाव्याधिप्रशमनं महापातकनाशनम् ॥ 7॥
ज्ञानवैराग्यदं दिव्यमणिमादिविà¤ूषितम् ।
आयुरारोग्यजननं महावश्यकरं परम् ॥ 8॥
यं यं कामयते कामं तं तमाप्नोत्यसंशयः ।
त्रिसन्ध्यं यः पठेद्विद्वान् स याति परमां गतिम् ॥
॥इति श्री महाशास्ता अनुग्रह कवचम् ॥
Read Also:
Post a Comment
please do not enter any spam link in the comment box.