Shukra Kavacham PDF/Shukra Kavacham Lyrics in Sanskrit
शुक्र कवचम् (Shukra Kavacham):
ध्यानम्
मृणालकुन्देन्दुपयोजसुप्रà¤ं
पीताम्बरं प्रसृतमक्षमालिनम् ।
समस्तशास्त्रार्थविधिं महान्तं
ध्यायेत्कविं वाञ्छितमर्थसिद्धये ॥1॥
अथ शुक्रकवचम्
शिरो मे à¤ार्गवः पातु à¤ालं पातु ग्रहाधिपः ।
नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चन्दनद्युतिः ॥2॥
पातु मे नासिकां काव्यो वदनं दैत्यवन्दितः ।
वचनं चोशनाः पातु कण्ठं श्रीकण्ठà¤à¤•्तिमान् ॥3॥
à¤ुजौ तेजोनिधिः पातु कुक्षिं पातु मनोव्रजः ।
नाà¤िं à¤ृगुसुतः पातु मध्यं पातु महीप्रियः ॥4॥
कटिं मे पातु विश्वात्मा उरू मे सुरपूजितः ।
जानुं जाड्यहरः पातु जङ्घे ज्ञानवतां वरः ॥5॥
गुल्फौ गुणनिधिः पातु पातु पादौ वराम्बरः ।
सर्वाण्यङ्गानि मे पातु स्वर्णमालापरिष्कृतः ॥6॥
फलश्रुतिः
य इदं कवचं दिव्यं पठति श्रद्धयान्वितः ।
न तस्य जायते पीडा à¤ार्गवस्य प्रसादतः ॥7॥
॥ इति श्रीब्रह्माण्डपुराणे शुक्रकवचं सम्पूर्णम् ॥
Post a Comment
please do not enter any spam link in the comment box.