Venkatesa Vajra Kavacham Stotram/Venkatesa Vajra Kavacham Stotram Lyrics in Sanskrit


श्री वेङ्कटेश्वर वज्र कवच स्तोत्रम्(Sri Venkatesa Vajra Kavacham Stotram):


मार्कण्डेय उवाच ।

नारायणं परब्रह्म सर्व-कारण-कारणम् ।
प्रपद्ये वेङ्कटेशाख्यं तदेव कवचं मम ॥1॥


सहस्र-शीर्षा पुरुषो वेङ्कटेश-श्शिरोऽवतु ।
प्राणेशः प्राण-निलयः प्राणान् रक्षतु मे हरिः ॥2॥


आकाशरा-ट्सुतानाथ आत्मानं मे सदावतु ।
देवदेवोत्तमो पायाद्देहं मे वेङ्कटेश्वरः ॥3॥


सर्वत्र सर्वकालेषु मङ्गाम्बाजा-निरीश्वरः ।
पालयेन्मां सदा कर्म-साफल्यं नः प्रयच्छतु ॥4॥


य एत-द्वज्रकवच-मभेद्यं वेङ्कटेशितुः ।
सायं प्रातः पठेन्नित्यं मृत्युं तरति निर्भयः ॥5॥


॥ इति मार्कण्डेय-कृतं श्री वेङ्कटेश्वर वज्रकवच-स्तोत्रं सम्पूर्णम् ॥

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post