Class 8 Sanskrit Chapter 3 Question Answer सुभाषितरसं पीत्वा जीवनं सफलं कुरु| Class 8 Sanskrit Deepakam Solutions all Chapters
Sanskrit Class 8 Chapter 3 Question Answer सुभाषितरसं पीत्वा जीवनं सफलं कुरु
Class 8 Sanskrit Chapter 3 NCERT Solutions सुभाषितरसं पीत्वा जीवनं सफलं कुरु
प्रश्न। 1. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-
उत्तरम् : देवा:
(ख) क: बल न वेत्ति ?
उत्तरम् : निर्बलः
(ग) कः वसन्तस्य गुणं वेत्ति ?
उत्तरम् : पिक:
(घ) मूषकः कस्य बलं न वेत्ति ?
उत्तरम् : सिंहस्य
(ङ) फलोद्गमैः के नम्राः भवन्ति ?
उत्तरम् : तरवः
(च) केन समं सख्यं न करणीयम् ?
उत्तरम् : दुर्जनेन
(छ) केन विना दैवं न सिध्यति ?
उत्तरम् : पुरुषकारेण ।
प्रश्न। 2. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-
(क) तरवः कदा नम्राः भवन्ति ?
उत्तरम् : तरवः फलोद्गमैः नम्राः भवन्ति।
(ख) समृद्धिभिः के अनुद्धताः भवन्ति ?
उत्तरम् : समृद्धिभिः सज्जनाः अनुद्धताः भवन्ति ।
(ग) सत्पुरुषाणां स्वभावः कीदृशः भवति ?
उत्तरम् : सत्पुरुषाः स्वभावेन परोपकारिणः भवन्ति।
(घ) सत्यम् कदा सत्यम् न भवति ?
उत्तरम् : यत् छलम् अभ्युपैति तत् न सत्यम्।
(ङ) दैवं कदा न सिध्यति ?
उत्तरम् : दैवं पुरुषकारेण विना न सिध्यति ।
प्रश्न। 3. स्तम्भयोः मेलनं कुरुत-
|
(अ) उक्तिः |
(आ) भावार्थः |
|
गायन्ति देवाः किल गीतकानि |
सत्पुरुषाणां स्वाभाविकी नम्रता |
|
गुनी गुणं वेत्ति |
सुवर्णं चतुर्भिः प्रकारैः परीक्ष्यते |
|
भवन्ति नम्राः तरवः फलोद्गमैः |
भारतभूमेः माहात्म्यवर्णनम् |
|
यथा चतुर्भिः कनकं परीक्ष्यते |
सज्जनः एव गुणानां मर्मज्ञः |
|
अष्टौ गुणाः पुरुषं दीपयन्ति |
प्रज्ञा, दमः, दानं, कृतज्ञता इत्यादयः |
|
दुर्जनेन समं सख्यं न कारयेत |
केवलं दैवं प्रयत्नं विना असिद्धम् |
|
एकेन चक्रेण न रथस्य गतिः |
दुष्टसंगः उष्णाङ्गारसदृशः |
(अ) उक्तिः | (आ) भावार्थः |
गायन्ति देवाः किल गीतकानि | भारतभूमेः माहात्म्यवर्णनम् |
गुनी गुणं वेत्ति | सज्जनः एव गुणानां मर्मज्ञः |
भवन्ति नम्राः तरवः फलोद्गमैः | सत्पुरुषाणां स्वाभाविकी नम्रता |
यथा चतुर्भिः कनकं परीक्ष्यते | सुवर्णं चतुर्भिः प्रकारैः परीक्ष्यते |
अष्टौ गुणाः पुरुषं दीपयन्ति | प्रज्ञा, दमः, दानं, कृतज्ञता इत्यादयः |
दुर्जनेन समं सख्यं न कारयेत | दुष्टसंगः उष्णाङ्गारसदृशः |
एकेन चक्रेण न रथस्य गतिः | केवलं दैवं प्रयत्नं विना असिद्धम् |
प्रश्न। 4. अधः प्रदत्तमञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
|
फलोद्गमैः, गुणं, कृतज्ञता, सिध्यति, श्रुतम्, शीलेन |
(क) गुणी ___________ वेत्ति न वेत्ति निर्गुणः।
(ख) भवन्ति नम्राः तरवः ___________।
(ग) पुरुष: परीक्ष्यते कुलेन, ___________ गुणेन, कर्मणा।
(घ) गुणाः पुरुषं दीपयन्ति प्रज्ञा, कौल्यं, दमः, ___________।
(ङ) दानं यथाशक्ति ___________ च।
(च) एवं पुरुषकारेण विना दैवं न
प्रश्न। 5. समुचितं विकल्पं चिनुत-
(क) “ गायन्ति देवाः किल गीतकानि ” – इत्यस्य श्लोकस्य मुख्यविषयः कः ?
(i) वसन्तस्य सौन्दर्यम्
(ii) भारतभूमेः गौरवम्
(iii) कर्मणा फलम्
(iv) दानस्य प्रभावः
उत्तरम् : (ii) भारतभूमेः गौरवम्
(ख) “गुणी गुणं वेत्ति” – इत्यत्र कः गुणं न जानाति ?
(i) गुणी:
(ii) निर्गुण:
(iii) पिक:
(iv) बली
उत्तरम् : (ii) निर्गुण:
(ग) “पिको वसन्तस्य गुणं न वायसः’ – इत्यस्य तात्पर्यं किम्?
(i) पिक: मधुरं गायति न वायसः
(ii) सुजन एव गुणं जानाति
(iii) वायसः अपि सरसं गानं करोति
(iv) वसन्तः निर्गुणः अस्ति
उत्तरम् : (i) पिक: मधुरं गायति न वायसः
(घ) “भवन्ति नम्राः तरवः फलोद्गमैः ” इत्यस्य अर्थः कः?
(i) वृक्षाणां कठोरता
(ii) सत्पुरुषाणाम् उन्नतिः
(iii) फलयुक्ता: वृक्षाः नम्राः भवन्ति
(iv) परोपकारिणां दुर्बलता
(ङ) “न सा सभा यत्र न सन्ति वृद्धा: ” – इत्यत्र सभायाः महत्त्वं किम्?
(i) सभा मनोरञ्जनाय भवति
(ii) सभा धनसम्पत्तिं प्रदातुं शक्नोति
(iii) धर्मोपदेशाय ज्ञानवृद्धाः जनाः आवश्यकाः
(iv) सभा केवलं राजकार्यार्थं भवति
(च) दुर्जनेन सह सख्यं किमर्थं न कार्यम् ?
(i) सः मित्रं भवति
(ii) स: धनं ददाति
(iii) स: शिक्षां ददाति
(iv) स: उष्णाङ्गारवद् हानिकरः भवति
महाभारतम् – संस्कृतसाहित्ये महाभारतम् इति इतिहासग्रन्थः पञ्चमवेदरूपेण स्वीकृतः। अस्मिन् ग्रन्थे लक्षाधिकाः श्रोकाः सन्ति। अतः शतसाहस्त्रीसंहिता इति अस्य अपरं नाम। महाभारते अष्टादश पर्वाणि सन्ति।
भर्तृहरिः – भर्तृहरिः संस्कृतकाव्यवाক্লये महान् कविः अस्ति। नीतिशास्रविशारदस्य तस्य कृतयः नीतिशतकं शृङ्गारशतकं वैराग्यशतकं चेति भारतीयज्ञानपरम्परां पोषयन्ति।
हितोपदेशः – पण्डितनारायणेन हितोपदेशः कथाग्रन्थः सड्कलितः। ग्रन्थेऽस्मिन् विविधाः कथाः नीतिश्लोकाः च सन्ति। हितोपदेशः चतुर्था विभक्तः – मित्रलाभः, सुहन्देदः, विग्रहः, सन्धिः।
चाणक्यनीतिः – चाणक्यस्य नीतिश्लोकाः माणिक्यसदृशाः सन्ति। बालानां चरित्रनिर्माणाय आदर्शमानवजीवनप्रतिष्ठार्थं च आचार्यस्य चाणक्यस्य नीत्युपदेशाः अत्यन्तम् उपयोगिनः सन्ति।
1. अन्तर्जालात् पुस्तकेभ्यश्च विंशतिसुभाषितानां सङ्ग्रहं कुरुत।
2. किमपि नीतिवाक्यम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत।
3. पाठे आगतानि सुभाषितानि कण्ठस्थीकृत्य कक्षायां श्रावयत।
संस्कृतश्लोकेषु प्रतिपद्यं पादचतुष्टयम् अस्ति । छन्दोबद्ध- सस्वरगानशैली अपि अस्ति । श्लोकेषु सन्धिसमासयुक्तपदानि भवन्ति ।
सरलार्थ – संस्कृत श्लोकों में प्रत्येक पद्य के चार चरण होते हैं। छन्दोबद्ध सस्वर गान शैली भी है। श्लोकों में सन्धि समास युक्त पद होते हैं। यथा-
नम्रास्तरवः = नम्राः + तरवः ।
अभ्युपैति अभि + उप + एति ।
अनुद्धताः = न उद्धताः (नञ् तत्पुरुषसमासः)।
यथाशक्ति = शक्तिम् अनतिक्रम्य (अव्ययीभावः) ।

Post a Comment
please do not enter any spam link in the comment box.