Household things Names in Sanskrit
 There are various household things names, Sanskrit words To English words

Sanskrit                          

English

Transliteration

द्रोणी

Bucket

Droṇī

शय्या

Bedding

Śayyā

अस्तरणं 

Bed cover

Astaraṇaṁ

कूर्चः

Brush

Kūrchaḥ

जलधानी

Basin

Jaladhani

वेल्लानीपीठम 

Board

Bellānīpīṭhaṁ

काचकूपी

Bottle

Kāchakūpī

 Household things Names in Sanskrit

पेटिका

Box

Peṭikā

मंजूषा

Chest

Manjūṣā

वस्त्राधारः

Cloth stand 

Vastradhāraḥ

चषकः

Cup 

Chaṣakāḥ

कटाहः

Cauldron

Kaṭāhaḥ

मन्थनदण्डः

churning Stick

Manthanadaṇdaḥ

स्थूलवस्त्रम

Coarse Cloth

Sthūlavastraṁ

श्रृंखला

Chain

Śr̥nkhalā

 

 Sanskrit

 English

 Transliteration

खटः

Cot

Khaṭaḥ

सुकटः

Carpet

Sukaṭaḥ

अलङ्कारपेटिका

Casket 

Alankārapetikā

घटियन्त्रं   

Clock 

GhatiYantraṁ

घटियन्त्रगृहम 

Clock tower

Ghatiyantragr̥haṁ

गोमयापूपः

Cow-dung ware

Gomayāpupaḥ

चीनापात्रम

China-ware

Chīnāpātraṁ

 Household things Names in Sanskrit

पुष्पमाला

Garland

Puṣpamālā

आसन्दः

Chair

Āsandaḥ

चन्द्रातप

Canopy

Chandrātapa

लगुडम

Cudgel

Laguḍaṁ

पुटकम

Cup of leaves

Putakaṁ

पर्यङ्कः

Couch

Parjankaḥ

मेक्षणम्

Coconut scrapper

Mekṣaṇaṁ

कङ्कतम

Comb

Kankataṁ

 Household things Names in Sanskrit

 Sanskrit

 English

 Transliteration

पञ्जरम

Cage

Pañjaraṁ

वर्तिका

Candle

Vartika

शिकथवर्तिका

Candle stick

Shikathavartikā

शंख

Conch

Śankha

तीक्ष्णलोहदण्डः

Crowbar

Tīkṣṇlohaḍaṇdaḥ

दृषत

Curry-stone

Dr̥ṣat

शिशुदोलः

Cradle 

Śiśudolaḥ

 Household things Names in Sanskrit

सारनिः सारयन्त्रम

Cream separator 

Sāraniḥ Sāryantraṁ

सूत्रकटम 

Cotton carpet

Sūtrakataṁ

खञ्जयष्टिः

Crutch

Khañjayaṣṭiḥ

भित्तिपेटिका

cup-board

Bhittipeṭikā

धातवपाकपात्रम

Degchee

Dhātavapākapātraṁ

पुत्तली 

Doll

Puttalī

छुरिका

Dagger

Chhurikā

मार्जनी 

Duster

Mārjanī

 Household things Names in Sanskrit

लेखपीठम

Desk

Lekhapīṭhaṁ

स्थालिका

Dish

Sthalikā

पीठपटः

Durry

Pīṭḥapaṭaḥ

पादशोधकम

Door mate

Pādaśodhakaṁ

चलत्कोष्ठः

Drawer

Chalatkoṣṭhaḥ

सुफेनकम

Detergent

Sufenakaṁ

भोजनपीठम 

Dinning table

Bhojanpiṭhaṁ

आरामासन्दः

Easy chair

Ārāmāsandaḥ

 Household things Names in Sanskrit

कलशः

Ewer

Kalaśaḥ

मृदद्रव्यम

Earthen ware

Mr̥dadravyaṁ

वेष्टनम

Envelope

Veṣṭanaṁ

स्थालिः

Earthen pot

Sthaliḥ

तोरणमाला

Festcons

Toraṇamālā

लोहतक्षिका

File

Lohatakṣikā

भ्राष्ट्रः

Fire pan

Brāṣṭraḥ

कण्टम

Fork

Kaṇṭaṁ

 Household things Names in Sanskrit

मत्स्यकुटम

Fishing trap

Matsyakuṭaṁ

गृहोपकरणम

Furniture

Gr̥hoparaṇaṁ

तितउ

Fan

Titiu

पादपीठः

Foot stool

Pādapīṭhaḥ

वडिशदण्डः

Fishing rod

Vaḍiśadaṇḍāḥ

वड़िशसूत्रम

Fishing Line

Vadriśasūtraṁ

व्यजनम

Fan

Vyajanaṁ

इंधनम

Fuel

Indhanaṁ

 Household things Names in Sanskrit

पुष्पधानी

Flower-vase

Puṣpudhānī

सुशीतकम

Fridge

Suṣītakaṁ

काचः

Glass

Kāchaḥ

काचद्रव्यम

glass ware

Kāchdravyaṁ

चषकः 

Glass

Chaṣakaḥ

पेषणी

Grind stone

Peṣaṇī

रेचकम्

Garden syringe

Rechakaṁ

घण्टी

Gong

Ghaṇti

 Household things Names in Sanskrit

निर्यासः 

Garland

Niryāsaḥ

निर्यासः 

Gum

Niryāsaḥ

आज्यदीपः

Ghee-lamp

Ājyadīpaḥ

अनिलकोशः

Gas-cylinder

Anilakośaḥ

पेषकम्

Grinder

Peṣakaṁ

उद्वन्धकम्   

Hanger

Udvandhakaṁ

बेधनी 

Harpoon

Bodhanī

कण्डनी

Husking pedal

Kaṇḍanī

 Household things Names in Sanskrit

वडिशम

Hook

Vadiśaṁ

लोहद्रव्यम 

Hard-ware

Lohadravyaṁ

धूमनलिका

Hookah

Dhūmanalikā

अंगारधानिका

Hearth

Angārdhānikā

धूपः

Incense

Dhūpaḥ

धूपदण्डः

Incense stick

Dhūpadaṇḍaḥ

धूपधानी

Incense pot

Dhūpadhānī

समीकरं 

Iron

Samīkaraṁ

 Household things Names in Sanskrit

लोहचलत्कोष्ठः

Iron shest

Lohachalatkoṣṭhaḥ

कलशी

Jar,pitcher

Kalaśī

नूपुरः

Jingling bells

Nūpuraḥ

आलुका

Kettle

Ālukā

कुञ्चिका

Key

Kuñchikā

दात्री 

Kitchen

Datrī

छुरी

Knife

Chhurī

दर्पणः

Mirror

Dharpaṇaḥ

 Household things Names in Sanskrit

दर्वी

Ladle

Darvī

तालः 

Lock

Tālaḥ

चर्महस्तस्यूतम

Leather attache

Charmahastasyūtaṁ

जतुः

Case/lac

Jatuḥ

आच्छादनम

Lid

Ācchādānaṁ

दीपः

Lamp

Dīpaḥ

दीपदण्डः

Lamp stand

Dīpadaṇḍaḥ

आवृत्तदीपः     

Lantern

Āvr̥ttadīpaḥ

 Household things Names in Sanskrit

यष्टिः

stick 

Yaṣṭiḥ

उलूखलः

Mortar

Ulūkhalaḥ

तूलिका

Mattress

Tūlikā

गवदानी

Manger

Gavadānī

आसम

Mat

Āsama

अग्निपेटिका   

Match-box

Agnipeṭikā

अग्निशलाका

Match stick

Agniśalākā

मशारिः

Mosquito net

Maśārīḥ

 Household things Names in Sanskrit

 Sanskrit

English 

 Tranliteration

मिश्रकम

Mixture

Miśrakaṁ

स्मरणपत्रम

Note paper

Smaraṇapatraṁ

सूची

Needle

Sūchī

जालम

Net

Jālaṁ

पूटग्रीवः

Narrow necked pitcher

Pūṭagrīvaḥ

नखकृन्तनम

Nail Cutter

Nakhakr̥ntanaṁ

चूल्ली

Oven

Chūllī

 Household things Names in Sanskrit

कटः

Rush stick

Kaṭaḥ

चुल्याश्रयः

Oven prop

Chulyāśrayaḥ

उत्तोलयन्त्रम

Power pump

Uttolayantraṁ

मुसलम

Pestle

Musalaṁ

खनित्रम

Pick axe

Khanitraṁ

धूमनलिका

Pipe-stanch

Dhūmanalikā

उपाधानकोशः

Pillow-cover

Upādhānakośaḥ

स्थालः

Plate

Sthālaḥ

 Household things Names in Sanskrit

 Sanskrit

 English

 Transliteration

पत्रम

Pot

Patraṁ

चलत्पल्यंकः   

Palinquin

Chalatpalyankaḥ

प्रसेवः

Pouch

Prasevaḥ

लंगलम

Plough

Langalaṁ

शिविका

Sedan

Śivikā

उपलः

Pestle stone

Upalaḥ

लोहलंगलम

Ploughshare

Lohalangalaṁ

 Household things Names in Sanskrit

कूपिका

Phial

Kūpikā

उलूखलम

Pestle

Ulūkhalaṁ

चित्रम 

Picture

Chitraṁ

मुदगरः

Pestle

Mudagaraḥ

तूलिका

Quilt

Tūlikā

कम्बलम

Rug

Kambalaṁ

क्षुरः

Razor

Kṣuraḥ

बेल्लनीदण्डः     

Rolling pin

Bellanīdaṇḍaḥ

 Household things Names in Sanskrit

वितारयन्त्रम   

Radio  

Vitārayantraṁ

रज्जुः

Rope

Rajjuḥ

गोणी

Sack

Goṇī

कुदालः

Spade

Kudalaḥ

कर्तरी

Scissors

Kartarī

मुखसनम

Sofa

Mukhasanaṁ

करन्धः

Scuttle

Karandhaḥ

चमचः

Spoon

Chamachaḥ

 Household things Names in Sanskrit

चालनी

Sieve

Chālanī

झर्झरम

Skimmer

Jharjharaṁ

सूत्रचक्रम

Spinning Wheel

Sūtrachakraṁ

रज्जुः

String

Rajjuḥ

पुटकम

Saucer

Puṭakaṁ

दात्रम

Sickle 

Dātraṁ

दोला 

Swing

Dolā

यवनिका

Screen

Yavanikā

 Household things Names in Sanskrit

ष्ठीवधानी

Spittoon

Ṣṭhīvadhānī

अभ्रिः

Share

Abhriḥ

पाशः

Share

Pāśaḥ

पुस्तकाधारः

Satchel

Pustakādhāraḥ

बृहदवेधनम

Sledge

Br̥hadavedhanaṁ

यष्टिः

Stick

Yaṣṭiḥ

लेखनी

Style

Lekhanī

दोलकण्डोलः

Swing Basket 

Dolakaṇḍolaḥ

 Household things Names in Sanskrit

पादपीठम

Stool

Pādapīṭhaṁ

फेनम

Soap

Fenaṁ

जालनी

Scoop

Jālanī

लघुपात्रम

Small Bowl

Laghupātraṁ

शोधनी

Strainer

Śodhanī

मेक्षणम

Scraper

Mekṣaṇaṁ

फेनक पेटिका

Soap-case

Fenaka Peṭikā

वस्त्रफेनकम

Soap washing

Vastrafenakaṁ

 Household things Names in Sanskrit

सिवनयन्त्रं 

Sewing machine

Sivamayantraṁ

तैलचुल्ली

Stove

Tailachullī

यानपेटिका 

Suit-case

Yānapeṭikā

कुण्डः

Tub

Kuṇḍaḥ

क्रीडनकम

Toy 

Krīḍanakaṁ

कङ्कमुखम्

Tongs

Kankamukhaṁ

चायफलकम

Tea-tray

Chāyafalakaṁ

प्रोञ्छः

Towel

Proñchhaḥ

 Household things Names in Sanskrit

भ्रमरम

Tot

Bramaraṁ

बन्धुनरज्जुः

Tether

Bandhunarajjūḥ

बृहतपेटिका

Trunk

Br̥hatpeṭikā

करदीपः

Torch

Karadīpaḥ

कूटयन्त्रम

Trap

Kūṭayantraṁ

त्रपुः

Tin

Trapuḥ

त्रिपादकम

Tripod

Tripādakaṁ

स्फुत्रम

Thread

Sfutraṁ

 Household things Names in Sanskrit

जलमेचिका

Tap

Jalamechikā

दन्तकूर्चः

Tooth-brush

Dantakūrchaḥ

दन्तफेनः

Tooth-paste

Dantafenāḥ

दन्तचूर्णः

Tooth Powder

Dantachūrṇaḥ

आधानिका

Tray

Ādhānikā

छत्रम

Umbrella

Chhatraṁ

भाण्डजातम

Utensil

Bhāṇḍajātaṁ

प्रस्तारिणी

Stone Utensil

Prastārinī

 Household things Names in Sanskrit

 Sanskrit

 English

 Transliteration

बनितास्युतम

Vanity Bag

Banitāsyutaṁ

फलकघटियन्त्रं     

Table clock

Falakaghaṭiyatraṁ

घटियन्त्रं  

Wrist Watch

Ghaṭiyantraṁ

परिपवन

Winnowing fan

Paripavana

कुल्यकम

Small winnowing fan

Kulyakaṁ

भित्तिदीपः

Wall Lamp

Bhittidīpaḥ

कुम्भः

Water pot

Kumbhaḥ

 Household things Names in Sanskrit

 Sanskrit 

 English

 Transliteration

बहुस्तरी

Wallet

Bahustarī

जलोत्थापकम

Water lifter

Jalotthāpakaṁ

कण्टकद्वारम

Wattling

Kaṇṭakadvāraṁ

वर्तिका

Wick

Vartikā

भित्तिघटियन्त्रम

Wall-clock

Bhittighaṭiyantraṁ

सिक्थवर्तिका

Wax-candle

Sikthavartikā

तारः

Wire

Tāraḥ

 Household things Names in Sanskrit

करण्डः

Wicker baste

Karaṇḍaḥ

युगम

Yoke

Yugaṁ

अंकुशिका

Long poll with hook

Ankuśikā

उल्मुकम

Burning stick

Ulmukaṁ

पकयन्त्रम

Cooker

Pakayantraṁ

कटोरम

Metal cup

Kaṭoraṁ

तर्कुटी 

Distaff

Tarkūṭī

 

 

 


Jewels names in Sanskrit/ Ornaments names in Sanskrit Click here
Vegetable names in Sanskrit Click here

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post