Sadhu shabda roop in Sanskrit/साधु शब्द के रूप

यहाँ उकारान्त-पुंल्लिङ्ग- शब्दः साधु ( Sadhu shabda roop in Sanskrit) शब्द का उदहारण दिया जा रहा है। विद्यार्थी इन्हे ध्यान पूर्वक पढ़ें तथा समझे -
Sant shabd roop in sanskrit/Sadhu shabda roop in Sanskrit/साधु शब्द के रूप -
साधु | |||
विभक्ति | एकवचन | द्विवचन | बहुवचन |
प्रथमा | साधुः | साधू | साधवः |
द्वितीया | साधुम् | साधू | साधून् |
तृतीया | साधुना | साधुभ्याम् | साधुभिः |
चतुर्थी | साधवे | साधुभ्याम् | साधुभ्यः |
पञ्चमी | साधोः | | साधुभ्यः |
षष्ठी | साधोः | साध्वोः | साधुनाम् |
सप्तमी | साधोः | साध्वोः | साधुषु |
सम्बोधन | हे साधो! | हे साधू! | हे साधवः! |
Sadhu(Sant) | |||
Vibhakti | Ekavachan | Dvivachan | Bahuvachan |
Prathamā | Sādhuḥ | Sādhū | Sādhavaḥ |
Dvitīyā | Sādhuṁ | Sādhū | Sādhūn |
Tr̥tīuyā | Sādhunā | Sādhubhyāṁ | Sādhubhiḥ |
Chaturthī | Sādhave | Sādhubhyāṁ | Sādhubhyaḥ |
Paṅchamī | Sādhoḥ | Sādhubhyāṁ | Sādhubhyaḥ |
Ṣaṣṭhī | Sādhoḥ | Sādhvoḥ | Sādhunāṁ |
Saptamī | Sādhoḥ | Sadhvoḥ | Sādhuṣu |
Sambodhan | Hey Sādho ! | Hey Sādhū! | Hey Sādhavaḥ! |
Post a Comment
please do not enter any spam link in the comment box.