10 lines of student life in Sanskrit

10 lines of student life in Sanskrit/विद्यार्थी जीवन पर  संस्कृत निबंध

10 lines of student life in Sanskrit,Vidyarthi Jivan par Sanskrit Nibandha, Essay On Student life in Sanskrit, Chhatra jivan par nivandha


10 lines of student life in Sanskrit

1. आचार्यसमीपे नियमपूर्वकः यः विद्याभ्यासं करोति स एव छात्रः।

2. अतः छात्रस्य शिक्षाग्रहणसमयः हि छात्रजीवनम्। 

3. छात्रजीवनम् अमूल्यम्, यतः अधुना विद्यालाभेन् अज्ञानं दूरीभवती। 

4. छात्रजीवनम् ही भविष्यत् जीवनस्य सोपानम्। 

5. अस्मिन् समये न केवलं विद्यार्जनम् अपि तु  शृंखलाबोधं नियमानुवर्तिता चरित्रगठनञ्च भवन्ति। 

6. ऋषयः यथा एकाग्रचित्ताः तपस्यन्ति तथैव छात्रा अपि विद्याम् अभ्यासेयुः। 

7. तेन उक्तं "छात्राणाम् अध्यायनम् तपः।"

8. पुरा गुरुगृहे छात्राः विद्यालाभम् अकुर्वन्। 

9. ते हि नो दिवसा गताः। 

10. भवतु सर्वेषु सव्यदेशेषु छात्रजीवनस्य उपयोगिता स्वीकृता इति।     


Essay In Sanskrit-

👉Essay on My Village in Sanskrit

👉Essay On mam Vidyalaya in Sanskrit

👉Essay in Sanskrit on my country India

👉10 lines on myself in Sanskrit

विद्यार्थी जीवन पर  संस्कृत निबंध -

विद्यार्थी जीवन पर  संस्कृत निबंध (Vidyarthi Jivan par Sanskrit Nibandha)-

आचार्यसमीपे नियमपूर्वकः यः विद्याभ्यासं करोति स एव छात्रः। अतः छात्रस्य शिक्षाग्रहणसमयः हि छात्रजीवनम्। छात्रजीवनम् अमूल्यम्, यतः अधुना विद्यालाभेन् अज्ञानं दूरीभवती। छात्रजीवनम् ही भविष्यत जीवनस्य सोपानम्। अस्मिन् समये न केवलं विद्यार्जनम् अपि तु  शृंखलाबोधं नियमानुवर्तिता चरित्रगठनञ्च भवन्ति। ऋषयः यथा एकाग्रचित्ताः तपस्यन्ति तथैव छात्रा अपि विद्याम् अभ्यासेयुः। तेन उक्तं "छात्राणाम् अध्यायनम् तपः।" पुरा गुरुगृहे छात्राः विद्यालाभम् अकुर्वन्। ते हि नो दिवसा गताः। भवतु सर्वेषु सव्यदेशेषु छात्रजीवनस्य उपयोगिता स्वीकृता इति। 

Essay On Student life in Sanskrit/विद्यार्थी जीवन पर  संस्कृत निबंध -

Transliteration-

Āchāryasamīpe Niyamapūrvakaḥ Yaḥ Vidyābhyāsaṁ Karoti sa Eva Chhātraḥ. Ataḥ Chhatrasya Śikṣāgrahaṇasamayaḥ Hi Chhātrajīvanaṁ. Chhātrajīvanaṁ Amūlyaṁ, yataḥ adhunā vidyālābhen Agyānaṁ Dūrībhavatī. Chhatrajīvanaṁ Hi Bhaviṣyat Jīvanasya Sopanaṁ. Asmin Samaye na Kevalaṁ Vidyārjanaṁ Api tu Śr̥ṅkhalābodhaṁ Niyamānuvartitā Charitragathanaṅcha Bhavanti. R̥ṣayaḥ Yathā Ekāgrachittāḥ Tapasyanti Tathaiva Chhatrā Api Vidyāṁ Abhyāseyuḥ. Tena Uktaṁ " Chhātrāṇāṁ Adhyāyanaṁ Tapaḥ." Pura Gurūgr̥he Chhātrāḥ Vidyālābhaṁ Akurvan. Te hi No Divasa Gatāḥ . Bhavatu Sarveṣu Savyadesheṣu Chhātrajīvanasya Upayogitā Svīkr̥tā Iti.

10 lines of student life in Sanskrit,Vidyarthi Jivan par Sanskrit Nibandha, Essay On Student life in Sanskrit, Chhatra jivan par nivandha


Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post