mam vidyalaya essay in sanskrit 

mam vidyalaya essay in sanskrit
mam vidyalaya essay in sanskrit, 5 line on vidyalaya in Sanskrit, 5 sentences about vidyalaya in Sanskrit, few line on my school in Sanskrit, mam pathsala ka nibandh, mama pathsala mein nibandh, essay in Sanskrit.Sanskrit mein vidyalaya ka nibandh 10 line 

Essay on my School in Sanskrit-

 -👉          मम विद्यालयः            👈-

अहं मालदामण्डलस्य एकस्मिन् प्रचीनतमे विद्यालये पठामि। मम विद्यालयस्य नाम आदर्श विद्या  निकेतन अस्ति।अतीव पवित्र स्थानं हि अस्माकं विद्यागृहम्। सर्वे शिक्षकाः अस्मान पुत्रस्नेहेन सयत्नं पाठयन्ति।   मम विद्यालये एक पुस्तकालय अस्ति। मम विद्यालये एका विज्ञान प्रयोगशालाअस्ति।  एका गणित प्रयोगशाला च अस्ति। विद्यालयस्य पार्श्वे क्रीड़ांगनाम् एकं विद्यते तत्र वयं अपराह्ने क्रीड़ामः। परीक्षायाम् उच्चकोटि साफल्यम् अस्मान् आनन्दयति इति। 


Transliteration -


Ahaṁ māladāmaṇdalasya ekasmin pracīnatame vidyālaye pathāmi. Mama vidyālayasya nāma Ādarśa Vidyā Niketana asti. Atīva pavitra sthānaṁ hi asmākaṁ vidyāgrihaṁ. sarve śikṣakāḥ asmān putrasnehena sayatnaṁ pathayanti. Mama vidyalaye eka pustakālaya asti. mama vidyalaye eka vigyān prayogaśālā asti. eka gaṇita prayogaśālā cha asti. Vidyālayasya pārśe krīḍañganāṁ ekaṁ vidyate tatra vayaṁ aparahṇe krīḍamaḥ. parīkṣāyāṁ ucchakoti sāfalyaṁ asman ānandayati iti.


mam Vidyalaya essay in Sanskrit, 5 line on Vidyalaya in Sanskrit, 5 sentences about vidyalaya in Sanskrit, few line on my school in Sanskrit, mam path Sala ka nibandh, mam pathsala mein nibandh, essay in Sanskrit. Sanskrit main Vidyalaya ka nibandh 10 line 

To learn more-👇

https://www.sanskritbhuvan.com/2020/10/sanskrit-quotes-on-education-in-english.html


मम पाठशाला संस्कृत निबंध-

मम विद्यालय संस्कृत में 5 वाक्य- 


Essay In Sanskrit-

👉Essay on My Village in Sanskrit

👉Essay On mam Vidyalaya in Sanskrit


मम विद्यालय पर संस्कृत भाषा में निबंध -

Essay on Our school in Sanskrit language

10 lines on Vidyalaya in Sanskrit

1.अहं मालदामण्डलस्य एकस्मिन् प्रचीनतमे विद्यालये पठामि। 

2. मम विद्यालयस्य नाम आदर्श विद्या  निकेतन अस्ति।

3.अतीव पवित्र स्थानं हि अस्माकं विद्यागृहम्। 

4. सर्वे शिक्षकाः अस्मान पुत्रस्नेहेन सयत्नं पाठयन्ति।   

5. मम विद्यालये एक पुस्तकालय अस्ति।

 6. मम विद्यालये एका विज्ञान प्रयोगशालाअस्ति।  

7. एका गणित प्रयोगशाला च अस्ति। 

8. मम विद्यालये एक अति सुन्दरम्  उद्यानं सन्ति। 

9. विद्यालयस्य पार्श्वे क्रीड़ांगनाम् एकं विद्यते तत्र वयं अपराह्ने क्रीड़ामः। 

10. परीक्षायाम् उच्चकोटि साफल्यम् अस्मान् आनन्दयति इति।


More know Click Here--below the links-👇👇👇

👉 Chala chala purato Sanskrit Songs lyrics


👉  Nature related words


👉 Foods and drinks name in Sanskrit


👉  Numbers in Sanskrit


👉 Disease names in Sanskrit


👉 Jewels names in Sanskrit


👉  Vegetables names in Sanskrit


👉 Flowers names in Sanskrit


👉 Five Famous Mathematician of Ancient India.


Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post