Nature related words in Sanskrit to English

There are various Nature/Environmental related words in Sanskrit to English.
nature related Sanskrit words,  Sanskrit word for nature, Sanskrit word for environment, nature related Sanskrit words, Sanskrit word for natural
Nature related words in Sanskrit to English

Sanskrit

English

Transliteration

नदीशय्या

Bed of the river

Nadīśyyā

शाखानदी

Branch river

Śākhānadī

शैत्यम्

Cold

Śaityaṁ

प्रकृतिः

Climate

Prakr̥tiḥ

धूमकेतुः

Comet

Dhūmaketuḥ

स्रोतः

Current

Srotaḥ

चक्रवातः

Cyclone

Chakravātaḥ

 Nature related words in Sanskrit to English

 Sanskrit

English 

Transliteration 

मेघः

Cloud

Meghaḥ

गुहा

Cave

Guhā

अन्तर्द्वीपः

Cape

Antardvipaḥ

देशः

Country

Deśaḥ

महादेशः

Continent

Mahādeśaḥ

नदीसंगमः

Confluence

Nadīsangamaḥ

नालः

Cannel

Nālaḥ

  Food & Drinks names in Sanskrit-Click here

 Sanskrit

English 

Transliteration 

प्रणाली

Channel

Praṇalī

प्रलयः

Deluge

Pralayaḥ

शिशिरः

Dew

ŚiŚiraḥ

अन्धकारः

Darkness

Andhakāraḥ

तलम्

Down

Talaṁ

दिशा

Direction

Diśā

मरुभूमिः

Desert

Marubhūmiḥ

 

त्रिकोणभूमिः

Delta

Trikoṇabhūmiḥ

धूलिः

Dust

Dhūliḥ

प्रदेशभागः

Division

Pradeśabhāgaḥ

सन्ध्या

Evening

Sandhyā

भूकम्पः

Earthquake

Bhūkampaḥ

तडित्

Electricity

Taḍita

समदिवारात्रम्

Equinox

Samadivārātraṁ

भूकक्षा

Equator

Bhūkakṣā

 Nature related words in Sanskrit to English

 Sanskrit

 English

Transliteration 

ग्रहणम्

Eclipse

Grahaṇaṁ

पृथिवी

Earth

Pr̥thivī

अपचयः

Ebb

Apachayaḥ

प्राची

East

Prāchī

फेनम्

Foam

Fenakaṁ

पूर्णिमा

Full moon night

Pūrnimā

ज्वाला

Flame

Jvālā

 

 Sanskrit

English 

 Transliteration

वनम्

Forest

Vanaṁ

प्रान्तरम्

Field

Prāntaraṁ

अग्निः

Fire

Agniḥ

शीतकटिबन्धः

Frigid zone

Śītakaṭibandhaḥ

निर्झरः

Fountain

Nirjharaḥ

जलप्लावनम्

Flood

Jalaplāvanaṁ

शीकरम्

Fog

Śīkaraṁ


 Sanskrit

 English

Transliteration 

भूतलम्

Ground

Bhūtalaṁ

दिग्वलयः

Horizon

Digvalayaḥ

उष्णप्रस्रवणम्

Hot spring

Uṣṇaprasravaṇaṁ

पोताश्रयः

Harbors

Potāśrayaḥ

गिरिः

Hill

Giriḥ

निकरः

Heap

Nikaraḥ

पल्ली

Hamlet

Pallī



गोलार्ध

Hemisphere

Golārdhā

करका

Hail-stone

Karakā

उत्तापः

Heat

Uttāpaḥ

द्वीपः

Island

Dvīpaḥ

द्वीपपुञ्जः

Isles

Dvīpapuñjaḥ

हिमम्

Ice

Himaṁ

योजकभूमिः

Isthmus

Yojakabhūmiḥ

बृहस्पतिः

Jupiter

Br̥haspatiḥ

 Nature related words in Sanskrit to English

 

 

 

हृदः

Lake

Hr̥daḥ

उपहृदः

Lagoon

Upahr̥daḥ

स्थलभागः

Landmass

Sthalabhāgaḥ

अग्नेयोदगारः

Lava

Agreyodgāraḥ

लघुमार्गः

Lane

Laghumārgaḥ

चन्द्रग्रहणम्

Lunar eclipse

Chandragrahaṇaṁ

अक्षांशः

Latitude

Akṣāṁśaḥ

 

 

 

 

द्रघिमा    

Longitude

Draghimā

आलोकः

Light

Ālokaḥ

भूमिः

Land

Bhūmiḥ

नदीमुखम्

Mouth of the river

Nadīmukhaṁ

पर्वतः

Mountain

Parvataḥ

छायापथः

Milky way

Chhāyāpathaḥ

मंगलग्रह

Mars

Mangalagraha

 

बुधः

Mercury

Budhaḥ

चंद्रकिरणम्

Moonlight

Chandrakiraṇaṁ

मेघकालः

Monsoon

Meghakālaḥ

खनिः

Mine

Khaniḥ

चन्द्रः

Moon

Chandraḥ

सकालम्

Morning

Sakālaṁ

माध्यन्दिनम्

Meridian

Mādhyandinaṁ

उल्का

Meteor

Ulkā

 Nature related words in Sanskrit to English

 

 

 

अधोबिन्दुः

Nadir

Adhobinduḥ

वरुणग्रहः

Naptune

Varūṇāgrahaḥ

उदीची

North

Udīchī

उत्तरपूर्व

North-east

Uttarapūrva

उत्तरपश्चिम्

North-west

Uttarpaśchima

महासागरः

Ocean

Mahāsāgaraḥ

कक्षः

Orbit

Kakṣaḥ

 

 Sanskrit

English 

Transliteration 

नौकाश्रयः

Port

Naukāśrayaḥ

पल्वलः

Pond

Palvalaḥ

देशविभागः

Presidency

Deśvibhāgaḥ

प्रदेशः

Province

Pradeśaḥ

मालभूमिः

Plateau

Mālabhūmiḥ

समतलभूमिः

Plains

Samatalabhūmiḥ

उपद्वीपः

Peninsula

Upadvīpaḥ

 

 Sanskrit

English 

 Transliteration

पर्वतशृङ्गं

Peak

Parvataśr̥ngaṁ

गिरिसङ्कटः

Pass

Girisankaṭāḥ

ग्रहः

Planet

Grahaḥ

ध्रुवतारा

Pole star

Dhruvatārā

ककरम्

Pebble

Kakaraṁ

गोचरम्

Pasture

Gocharaṁ

नदी

River

Nadī

 Nature related words in Sanskrit to English

 Sanskrit

English 

Transliteration 

नदीकूलम्

River bank

Nadīkūlaṁ

मार्गः

Road

Mārgaḥ

इन्द्रधनुः

Rain-bow

Indradhanuḥ

वर्षा

Rain

Varṣā

प्रस्तरः

Rock

Prastaraḥ

प्रणाली

Strait

Praṇalī

तुषारः

Snow

Tuṣāraḥ

 

 Sanskrit

English 

Transliteration 

आसारः

Shower

Āsāraḥ

प्रभञ्जनः

Storm

Prabhanjanaḥ

वाष्पः

Steam

Vāṣpaḥ

धूमः

Smoke

Dhumaḥ

दक्षिणपश्चिम्

South-west

Dakṣiṇapaśchima

दक्षिणपूर्व

South-east

Dakṣiṇāpūrva

दक्षिणा

South

DAkṣiṇā

 

 Sanskrit

English 

Transliteration 

सूर्यकिरणः

Sunshine

Sūryakiraṇaḥ

शनिः

Saturn

Śaniḥ

सूर्योपरागः

Solar eclipse

Suryoparāgaḥ

उपग्रहः 

Satellite

Upagrahaḥ

सौरजगत

Solar system

Saurajagata

नक्षत्रम्

Star

Nakṣatraṁ

सूर्यः

Sun

Sūryaḥ

 

 Sanskrit

English 

 Transliteration

आकाशः

Sky

Ākāśaḥ

प्रधानमार्गः

Street

Pradhanamargaḥ

नगरोपकण्ठम्

Suburb

Nagaropakaṇṭhaṁ

समूद्रकुलम्

Sea shore

Samūdrakūlaṁ

उपकूलम्

Sea cost

Upakūlaṁ

राज्यम्

State

Rājyaṁ

कल्कम्

Sediment

Kalkaṁ

 Nature related words in Sanskrit to English

 Sanskrit

English 

Transliteration 

गिरिनदी

Stream

Girinadī

नद्युत्पत्तिस्थानम्

Source of the river

Nadyutpattisthānaṁ

समुद्रः

Sea

Samudraḥ

घूर्निवायुः

Tornado

Ghūrnivāyuḥ

नगरम्

Town

Nagaraṁ

अधित्यका

Table land

Adhityakā

उष्णकटिबन्धः

Torred-zone

Uṣṇākaṭibandhaḥ

 

 Sanskrit

English 

Transliteration 

पुष्करिणाः

Tank

Puṣkariṇāḥ

उपनदी

Tributary

Upanadī

उपचयः

Tide

Upachayaḥ

मेघगर्जनम्

Thunder

Meghagarjanaṁ

विश्वः

Universe

Viśvaḥ

ऊर्ध्व

Up

Ūrdhva

उपत्यका

Valley

Upatyaka

 

 Sanskrit

English 

Transliteration 

आग्नेयगिरिः

Volcano

Āgneyagiriḥ

ग्रामः

Village

Grāmaḥ

शुक्रः

Venus

Śukraḥ

जलम्

Water

Jalaṁ

जलस्रोतः

Water current

Jalasrotaḥ

जललहरी

Water waves

Jalalaharī

जलविभाजकः

Water parting

Jalavibhājakaḥ

 Nature related words in Sanskrit to English

nature related Sanskrit words,  Sanskrit word for nature, Sanskrit word for environment, nature related Sanskrit words, Sanskrit word for natural

 Sanskrit

English 

Transliteration 

जलप्रपातः

Water fall

Jalaprapātaḥ

जालपतनम्

Water level

Jālapatanaṁ

कूपः

Well

Kūpaḥ

पन्थाः

Way

Panthāḥ

प्रतीची

West

Pratīchī

पवनः

Wind

Pavanaḥ

जलीयवाष्पः

Water-vapor

Jalīyavaṣpaḥ

 

 Sanskrit 

English 

Transliteration 

आवर्तः

Whirlpool

Āvartaḥ

ऊर्मिः

Wave

Ūrmiḥ

खशीर्षम्    

Zenith

Khaśīrṣaṁ

 

 

 Vegetables Name In Sanskrit

Jewels names in Sanskrit/ Ornaments names in Sanskrit

Household things names in Sanskrit

More know Click Here--below the links-👇👇👇


👉 Chala chala purato Sanskrit Songs lyrics


👉  Nature related words


👉 Foods and drinks name in Sanskrit


👉  Numbers in Sanskrit


👉 Disease names in Sanskrit


👉 Jewels names in Sanskrit


👉  Vegetables names in Sanskrit


👉 Flowers names in Sanskrit


👉 Five Famous Mathematician of Ancient India.

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post