Numbers in Sanskrit

On these posts have been given the numbers in Sanskrit from 1-100. How to write numbers in Sanskrit from 1 to 100. Numbers in Sanskrit, 1-50,numbers in Sanskrit 50-100,numbers in Sanskrit 1-100, numbers in Sanskrit, numbers in Sanskrit 1 to 100 


Numbers in Sanskrit 1-50,numbers in Sanskrit 50-100,numbers in Sanskrit 1-100,numbers in Sanskrit 100,200,300,400,500,600,700,800,900,1000,100000,10000000.

Numbers in Sanskrit

English

Numbers

Sanskrit

Numbers

Sanskrit

Words

Transliteration

(English)

0

0

शून्यम्

Śūnyaṁ

¼

१/४

पादः

Pādaḥ

1/3

१/३

सार्द्धत्रयम् 

Sārddhatrayaṁ

½

१/२

सार्धम्

Sārdhaṁ

1

एकम्

Ekaṁ

2

द्वे

Dve

3

त्रीणि

Trīṇi

4

चत्वारि

Chatvāti



5

पञ्च

Pancha

6

षट

Ṣaṭa

7

सप्त

Sapta

8

अष्ट

Aṣṭa

9

नव

Nava

10

१०

दस

Dasa

11

११

एकादस

Ekādasa

12

१२

द्वादश

Dvādaśa


13

१३

त्रयोदश

Trayodśā

14

१४

चतुर्दश

Chaturdaśa

15

१५

पञ्चदश

Panchadaśa

16

१६

षोडश

Ṣoḍaśa

17

१७

सप्तदश

Saptadaśa

18

१८

अष्टादश

Aṣṭādaśa

19

१९

ऊनविंशतिः 

Ūnavinśatiḥ

20

२०

विंशतिः

Vinśatiḥ


21

२१

एकविंशतिः 

Ekavinśatiḥ

22

२२

द्वाविंशतिः

Dvāvinsatiḥ

23

२३

त्रयोविंशतिः

Trayovinśātiḥ

24

२४

चतुर्विंशतिः

Chatuvinśatiḥ

25

२५

पञ्चविंशतिः

Panchavinśatiḥ

26

२६

षडविंशतिः

Ṣaḍavinśatiḥ

27

२७

सप्तविंशतिः

Saptavinśatiḥ

28

२८

अष्टविंशतिः

Aṣṭavinśatiḥ


29

२९

नवत्रिंशत

Navatrinśata

30

३०

त्रिंशत्

Trinśat

31

३१

एकत्रिंशत्

Ekatrinśat

32

३२

द्वात्रिंशत्

Dvātrinśat

33

३३

त्रयत्रिंशत्

Trayatrinśat

34

३४

चतुस्त्रिंशत

Chatustrinśat

35

३५

पञ्चत्रिंशत्

Panchatrinśat

36

३६

षटत्रिंशत्

Ṣaṭatrinśat

37

३७

सप्तत्रिंशत्

Saptatrinśat

38

३८

अष्टत्रिंशत्

Aṣṭatrinśat

39

३९

ऊनचत्वारिंशत

Ūnachatvārinśat

40

४०

चत्वारिंशत्

Chatvārinśat

41

४१

एकचत्वारिंशत्

Ekachatvārinśat

42

४२

द्विचत्वारिंशत्

Dvichatvārinśat

43

४३

त्रिचत्वारिंशत्

Trichatvārinśat

44

४४

चतुचत्वारिंशत्

Chatuchatvārinśat


45

४५

पञ्चचत्वारिंशत्

Panchachatvārinśāt

46

४६

षटचत्वारिंशत्

Ṣaṭachatvārinśat

47

४७

सप्तचत्वारिंशत्

Saptachatvārinśat

48

४८

अष्टचत्वारिंशत्

Aṣṭachatvārinśat

49

४९

ऊनपञ्चाशत्

Ūnapanchāśat

50

५०

पञ्चाशत्

Panchāśat

51

५१

एकपञ्चाशत्

Ekapanchāśt

52

५२

द्विपञ्चाशत्

Dvipanchāśat


53

५३

त्रिपञ्चाशत्

Tripanchāśat

54

५४

चतुःपञ्चाशत्

Chatuḥpanchāśat

55

५५

पञ्चपञ्चाशत्

Panchapanchāśat

56

५६

षटपञ्चाशत्

Ṣaṭapanchāśat

57

५७

सप्तपञ्चाशत्

Saptapanchāśat

58

५८

अष्टपञ्चाशत्

Aṣṭapanchāśat

59

५९

ऊनषष्टिः

Ūnaṣaṣṭiḥ

60

६०

षष्टिः

Ṣaṣṭiḥ


61

६१

एकषष्टिः

Ekaṣaṣṭiḥ

62

६२

द्विषष्टिः

Dviṣaṣṭiḥ

63

६३

त्रिषष्टिः

Triṣaṣṭiḥ

64

६४

चतुःषष्टिः

Chatuḥṣaṣṭiḥ

65

६५

पञ्चषष्टिः

Panchaṣaṣṭiḥ

66

६६

षटषष्टिः

Ṣaṭaṣaṣṭiḥ

67

६७

सप्तषष्टिः

SaptaṢaṣṭiḥ

68

६८

अष्टषष्टिः

Aṣṭaṣaṣṭiḥ


69

६९

ऊनसप्ततिः

Ūnasaptatḥ

70

७०

सप्ततिः

Saptatiḥ

71

७१

एकसप्ततिः

Ekasaptatiḥ

72

७२

द्विसप्ततिः

Dvisaptatiḥ

73

७३

त्रिसप्ततिः

Trisaptatiḥ

74

७४

चतुःसप्ततिः

Chatuḥsaptatiḥ

75

७५

पञ्चसप्ततिः

Panchasaptatiḥ

76

७६

षटसप्ततिः

Ṣaṭasaptatiḥ


77

७७

सप्तसप्ततिः

Saptasaptatiḥ

78

७८

अष्टसप्ततिः

Aṣṭasaptatiḥ

79

७९

ऊनाशीतिः

Ūnāśītīḥ

80

८०

अशीतिः

Aśītiḥ

81

८१

एकाशीतिः

Ekāśītiḥ

82

८२

द्विशीतिः

Dviśītiḥ

83

८३

त्र्यशीतिः

Tryaśītiḥ

84

८४

चतुरशीतिः

Chaturśītiḥ


85

८५

पञ्चाशीतिः

Panchāśītiḥ

86

८६

षड़शीतिः

Ṣadaśītiḥ

87

८७

सप्तशीतिः

Saptaśītiḥ

88

८८

अष्टाशीतिः

Aṣṭāśītiḥ

89

८९

ऊननवतिः

Ūnanavatīḥ

90

९०

नवतिः

Navatīḥ

91

९१

एकनवतिः

Ekanavatiḥ

92

९२

द्विनवतिः

Dvinavatiḥ


93

९३

त्रिनवतिः

Trinavatiḥ

94

९४

चतुर्नवतिः

Chaturnavatī

95

९५

पञ्चनवतिः

Panchanavatiḥ

96

९६

षण्णवतिः

Ṣaṇṇavatiḥ

97

९७

सप्तनवतिः

Saptanavatiḥ

98

९८

अष्टनवतिः

Aṣṭanavatiḥ

99

९९

ऊनशतम् 

Ūnaśataṁ

100

१००

शतम्

Śataṁ

200

२००

द्विशतम्

DviŚataṁ

300

३००

त्रिशतम्

TriŚataṁ

400

४००

चतुःशतम्

Chatuḥśataṁ

500

५००

पञ्चशतम्

Panchaśataṁ

600

६००

षटशतम्

Ṣaṭaśātaṁ

700

७००

सप्तशतम्

Saptaśataṁ

800

८००

अष्टशतम्

Aṣṭaśataṁ

900

९००

नवशतम्

Navaśataṁ

1000

१०००

सहस्रम्

Sahasraṁ

10000

१००००

अयुतम्

Ayutaṁ

100000

१०००००

लक्षम्

Lakṣaṁ

1000000

१००००००

नियुतम्

Niyutaṁ

10000000

१०००००००

कोटिः

Kotiḥ

 

Numbers in Sanskrit, 1-50,numbers in Sanskrit 50-100,numbers in Sanskrit 1-100, numbers in Sanskrit, numbers in Sanskrit 1 to 100, counting in Sanskrit 1 to 100 

ALSO READ THIS -

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post