Disease names in Sanskrit

There are various type of diseases names in Sanskrit to English Language.

Disease name in SanskritDisease names in Sanskrit

Sanskrit

English

Transliteration

कम्पज्वर

Ague

Kampajvara

श्वासः

Asthma

Svāsaḥ

देवदुर्घटनम्

Accident

Devadurghaṭanaṁ

अम्लपित्तम्

Acidity

Amlapittaṁ

मद्यपानदोषः

Alcoholism

Madyapānadoṣaḥ

पाण्डुरोगः

Anemia

Pāṇdurogaḥ

उद्वेगः

Anxiety

Udvegaḥ


Disease names in Sanskrit

Sanskrit

English

Transliteration

श्वासरोधः

Asphyxia

Śvasarodhaḥ

दौर्बल्यम्

Asthenia

Daurbalyaṁ

क्षीणता

Atrophy

Kṣīṇatā

प्रदरः

Ascetic

Pradaraḥ

विद्रधिः

Abscess

Vidradhiḥ

रक्तातिसारः

Bloody-flox

Raktātisāraḥ

श्लेष्माकाशः

Bronchitis

Śleṣmākāśaḥ

Disease names in Sanskrit

Sanskrit

English

Transliteration

पित्ताधिक्यम्

Biliousness

Pittadhikyaṁ

विस्फोटः

Blisters

Visfoṭaḥ

रक्तचापः

Blood pressure

Raktacāpaḥ

आघातः

Bumise

Āghātaḥ

द्राहव्रणः

Burn

Drāhavraṇaḥ

ग्रन्थिः

Gland

Granthiḥ

अन्धता

Blindness

Andhatā

 Disease names in Sanskrit

Sanskrit

English

Transliteration

खल्वाटत्वम्

Baldness

Khalvāṭatvaṁ

रक्तस्रावः

Bleeding

Raktasrāvaḥ

विसूचिका

Cholera

Visūcikā

मलावरोधः

Constipation

Malāvarodhaḥ

उदरज्वाला

Colic pain

Udarajvala

श्लेष्मा

Cold

Śleṣmā

कफ

Cough

Kafa

 Disease names in Sanskrit 

Sanskrit

English

Transliteration

रोमन्तिका

Chicken pox

Romantikā

सन्निपातः

Collapse

Sannipātaḥ

रक्तसञ्चयः

Congestion

Raktasancayaḥ

मषकः

Corn

Maṣakaḥ

गात्रोपघातः

Cramps

Gātropaghātaḥ

कर्कटः

Cancer

Karkatāḥ

नेत्रभिश्यन्तम्

Conjunctivitis

Netrabhiśyantaṁ

 Disease name in Sanskrit

Sanskrit

English

Transliteration

काछविन्दुः

Cataract

Kāchvinduḥ

विस्फोटः

Carbuncle

Visfoṭaḥ

रोगः

Disease

Rogaḥ

अग्निमांद्यं

Dyspepsia

Agnimāndyaṁ

अतिसारः

Diarrhea

Atisāraḥ

आमाशयः

Dysentery

Āmāśayaḥ

मज्जा

Dandruff

Majjā

 Disease names in Sanskrit

Sanskrit

English

Transliteration

बधिरता

Deafness

Badhiratā

दुर्बलता

Debility

Durbalatā

श्वासस्तम्भः

Dyspnota

Śvāsastambhaḥ

प्रमेहः

Diabetes

Pramehaḥ

जलोदरम्

Dropsy

Jalodaraṁ

महामारी

Epidemic

Mahāmārī

दद्रुः

Eczema

Dadruḥ

 Disease names in Sanskrit

Sanskrit

English

Transliteration

श्लीपदम्

Elephantiasis

Ślīpadaṁ

अपस्मारः

Epilepsy

Apasmāraḥ

ज्वरः

Fever

Jvaraḥ

वातज्वरः

Filaria

Vātajvaraḥ

भगन्दरः

Fistula

Bhagandaraḥ

अस्थित्रोटनम्

Fracture

Asthitroṭanaṁ

इन्द्रियदौर्बल्यम्

Genital weakness

Indriyadaurbalyaṁ

 Disease names in Sanskrit

शुक्रदोषः

Gonorrhea

Śukradoṣaḥ

गलगण्डः

Goitre

Galagaṇḍaḥ

अन्त्रशूलः

Gripes

Antraśūlaḥ

रक्तवमनम्

Halmatemesia

Raktavamanaṁ

शिरःशूलः

Head-ache

ŚiraḥŚūlaḥ

हृदयज्वाला

Heart burn

Hridayajvālā

उन्माद

Hysteria

Unmāda

कोपकासः

Hiccough

Kopakāsaḥ

 Disease names in Sanskrit

Sanskrit

English

Transliteration

अण्डवृद्धिः

Hydrocels

Aṇdavr̥ddhiḥ

अन्त्रवृद्धिः 

Hernia

Antravr̥ddhiḥ

जलसंन्त्रासः

Hydrophobia

Jalasantrāsaḥ

हृद्रोगः

Heart-disease

Hr̥drogaḥ

अस्वस्थता

Illness

Asvasthatā

ध्वजभङ्गः

Impotence

Dhvajabhaṇgaḥ

निद्राहीनता

Insomnia

Nidrahīnaṭa

 Disease names in Sanskrit

Sanskrit

English

Transliteration

मुक्तानुबन्धज्वरः

Intermittent

Muktānubandhajvaraḥ

अजीर्णः

Indigestion

Ajīrṇaḥ

खर्जः

Itching

Kharjaḥ

कण्डुः

Itches

Kaṇḍu

उन्मादः

Insanity

Unmādaḥ

कामलः

Jaundice

Kāmalaḥ

श्वेतप्रदरः

Leucorrhoea

Śvetapradaraḥ

 Disease names in Sanskrit

Sanskrit

English

Transliteration

कुष्ठम्

Leprosyrrhoa

Kuṣṭhaṁ

शीतज्वरः

Malarial fever

Śītajvaraḥ

रक्तमलोत्सर्गः

Maline

Raktamalotsargaḥ

मसूरिका

Measles

Masūrikā

अर्धावभेदकव्यथा

Migraines

Ardhāvabhedakavyathā

हस्तामैथुनम्

Masturbation

Hasthāmaithunaṁ

निष्क्रियता

Melancholia

Niṣkriyatā

 Disease names in Sanskrit

वेश्याभिघातः

Myalgia

Veśyābhighātaḥ

वमनेच्छा

Nausea

Vamanecchā

स्नायुशूल

Neuralgia

Snāyuśūla

स्नायविकदुर्बलता

Neuralgia

Snāyavikadurbalatā

स्वप्नदोषः

Nocturnal pollution

Svapradoṣaḥ

रात्र्यन्धता

Night blindness

Rātrandhatā

कर्णपूयः

Otitis

Karṇapūyaḥ

मेदबृद्धि

Obesity

Medabr̥ddhi


Sanskrit

English

Transliteration

रोगी

Patient

Rogī

पीडा

Pain

Pīḍā

वलोमपाकः

Pneumonia

Valomapākaḥ

मलतारल्यम्

Purging

Malatāralyaṁ

राजयक्ष्मा

phthisis

Rajayakṣmā

स्फोटः

Pustule

Sfoṭaḥ

दन्तरोगः

Pyorrhoea

Dantarogaḥ


अर्शः

Piles

Arśaḥ

स्पन्दनम्

Palpitation

Spandanaṁ

ग्रन्थिज्वरः

Plague

Granthijvaraḥ

रक्तव्रणः

Pimple

Raktavraṇaḥ

लालाधरः

Parotiditis

Lālādharaḥ

पक्षाघातः

Paralysis

Pakṣāghātaḥ

पूयः

Pus

Pūyaḥ

सन्धिवातः

Rheumatism

Sandhivātaḥ


मलकण्टकम्

Rectal abscess

Malakaṇṭakaṁ

दद्रुमण्डलम्

Ring worm

Dadrumaṇḍalaṁ

उद्गारः

Quenching

Udgāraḥ

उदरशूलः

Stomach ache

Uḍarśūlaḥ

चर्मरोगः

Skin disease

Carmarogaḥ

उपदंशः

Syphilis

Upadaṁśaḥ

सपूयत्वम्

Suppuration

Sapūyatvaṁ

बन्ध्यात्वम्

Sterility

Bandhyātvaṁ


पित्तज्वरः

Yellow fever

Pittajvaraḥ

संध्याभिघात

Sprain

Sandhābhighāta

शुक्रक्षरणम्

Spermatorrhoea

Śukrakṣaraṇaṁ

विस्फोटकः

Smallpox

Visfoṭakaḥ

आंत्रिकज्वर

Typhoid

Āntrikajvara

क्षयरोगः

Tuberculosis

Kṣayarogaḥ

धनुर्वातः

Tetanus

Dhanurvātaḥ

घण्टिकाबृद्धिः

Tonsillitis

Ghaṇṭikābr̥ddhiḥ


कृमिः

Worm

Kr̥miḥ

अर्बुदम्

Tumor

Arbudaṁ

दन्तशूलः

Toothache

Dantaśūlaḥ

ग्रन्थिवातः

Urticaria

Granthivātaḥ

व्रणः

Ulcer

Vraṇaḥ

शिरोभ्रमणम्

Vertigo

Śirobhramaṇaṁ

वमनम् 

Vomiting

Vamanaṁ

क्षेडाकाशः

Whooping cough

Kṣeḍākāśaḥ

 

 More know-Nature related words

Foods and drinks name in Sanskrit

Numbers in Sanskrit

Bhasa As a Dramatist


Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post