Sanskrit Names of Professional-

There are various Professional Names given below-

Sanskrit Names of Professional

 Sanskrit Names of Professional-

Sanskrit Words

English Words

Transliterations

चिकित्सकः

Doctor

Cikitsakaḥ

चिकित्सिका

Lady doctor

Cikitsikā

तैलिकः

Oil-man

Tailikaḥ

सूचिकः

Tailor

Sūchikaḥ

द्यूतकारः

Gambler

Dyūtakāraḥ

त्रपुस्कारः

Tin man

Trapuskāraḥ

द्वाररक्षकः

Guards

Dvārarakshakaḥ


ग्रामणीः

Village head man

Grāmiṇīḥ

प्रतिष्ठाता

Founder

Pratiṣṭhatā

प्रधानमन्त्री

Prime minister

Pradhānamantrī

मूर्खः

Dunce

Mūrkhaḥ

श्रमिकः

Laborer

Śramikaḥ

चर्मकारः

Shoe-maker

Carmakāraḥ

भिक्षुकः

Beggar

Bhikṣukaḥ

विटः

Pimp

Vitaḥ

 Sanskrit Names of Professional

मेषपालः

Shepherd

Meṣapālaḥ

महाशयः

Sir

Mahāśayaḥ

लेपकः

Mason

Lepakaḥ

राजा

King

Rājā

राज्ञी

Queen

Rājñī

पाठकः

Reader

Pāṭhakaḥ

पिशाचः

Ogre

Piśācaḥ

पुरोहितः

Priest

Purohitaḥ


Sanskrit Words

English Words

Transliterations

सन्धिचौरः

Burglar

Sandhicauraḥ

तपस्वी

Ascetic

Tapasvī

साधकः

Devotee

Sādhakaḥ

अतिथिः

Guest

Atithiḥ

अतिथेय

Host

Atitheya

नास्तिकः

Atheist

Nāstikaḥ

आस्तिकः

Theist

Āstikaḥ


ऐतिहसिकः

Historian

Aitihasikaḥ

औपन्यासिकः

Novelist

Aupanyāsikaḥ

भैषजिकः

Druggist

Bhaiṣajikaḥ

सारथिः

Coachman

Sārathiḥ

 

 

 

लौहकारः

Blacksmith

Lauhakāraḥ

कांस्यकारः

Brazier

Kaṇsyakāraḥ

धीवरः

Fisherman

Dhīvaraḥ


नेतादलपति

Leader

Netādalapatī

धर्मयाजक

Bishop

Dharmayājaka

नागरिकः

Citizen

Nāgarikaḥ

प्रतिनिधिः

Representative

Pratinidhiḥ

रसायनविद

Chemist

Rasāyanavid

लुण्ठकः

Plunderer

Luṇṭhakaḥ

लेखकः

Writer

Lekhakaḥ

संकलकः

Compiler

Saṁkalakaḥ


 

 

 

शाकटिकः

Carpenter

Śākaṭikaḥ

शिक्षकः

Teacher

Śikṣakaḥ

शत्रुः

Enemy

Śatruḥ

व्याधः

Hunter

Vyādhaḥ

समीक्षकः

Auditor

Samīkṣakaḥ

वणिक

Merchant

Vaṇika

सभासत

Senator

Sabhāsarta


 Sanskrit Names of Professional

Sanskrit Words

English Words

Transliterations

ज्योतिर्विद

Astrologer

Jyotirvid

मन्दबुद्धिः

Stupid

Mandabuddhiḥ

लिपिकः

Clerk

Lipikaḥ

गुप्तचरः

Spy

Guptacharaḥ

घटकः

Match-maker

Ghaṭakaḥ

नाविकः

Boat-man

Nāvikaḥ

कृषकः

Peasant

Kr̥ṣakaḥ


चर्मकारः

Shoemaker

Carmakāraḥ

चोरः

Thief

Coraḥ

कलाकारः

Artist

Kalākāraḥ

भूस्वामी

Landlord

Bhūsvāmī

छात्रः

Student

Chātraḥ

गायकः

Singer

Gāyakaḥ

तारकः

Ferryman

Tārakaḥ

विश्वकर्मा

Architect of god

Viśvakarmā


Sanskrit Words

English Words

Transliterations

नायकः

Hero

Nāyakaḥ

नायिका

Heroine

Nāyikā

आरक्षकः

Police

Ārakṣakaḥ

वैज्ञानिकः

Scientist

Vaijñanikaḥ

आशावादी

Optimist

Āśāvādī

वरः

Bride-groom

Varaḥ

वरयात्री

Marriage party

Varayātrī


प्रवक्ता

Lecturer

Pravaktā

नैगमः

Grocer

Naigamaḥ

प्रभुः

Master

Prabhuḥ

मुख्यदण्डधरः 

Head-constable

Mukhyadaṇḍadharaḥ

पादुकासंधाता

Cobbler

Pādukāsandhātā

टीकाकारः

Commentator

Ṭikākāraḥ

चालकः

Driver

Cālakaḥ

विगाहकः

Diver

Vigāhakaḥ


तन्तुवायः

Weaver

Tantuvāyaḥ

दस्युः

Highway-man

Dasyuḥ

मध्यस्थः

Middle-man

Madhyasthaḥ

द्वारपालः

Gate-keeper

Dvārapālaḥ

हीनबुद्धिः

Low-bow

Hīnabuddhiḥ

भ्रमणकारी

Traveler

Bhamaṇakarī

भक्तः

Devotee

Bhaktaḥ

महाशया

Madam

Mahāśayā


 Sanskrit Names of Professional

मिथ्यावादी

Liar

Mithyāvādī

राजपुत्रः

Prince

Rājaputraḥ

राजदूतः

Ambassador

Rājadūtaḥ

प्रजा

Tenant

Prajā

पट्टाधारकः

Lease holder

Paṭṭādhārakāḥ

औदरिकः

Glutton

Audarikaḥ

सैन्याध्यक्षः

Commander

Sainyādhyakṣaḥ

सेनानायकः

Captain

Senānāyakaḥ


ईश्वरः

Master

Iśvaraḥ

ईस्वरी

Mistress

Isvarī

सर्वस्वान्तः

Poorer

Sarvasvāntaḥ

अर्थशस्त्रविद

Economist

Arthaśastravid

रक्षितवालकः

Ward

Rakṣitavālakaḥ

अनुग्राहकः

Patron

Anugrāhakaḥ

अस्त्रचिकित्सकः  

Surgeon

Astracikitsakaḥ

न्यायवादी

Pleader

Nyāyavādī


सुपुरुषः

Nobleman

Supuruṣaḥ

प्रतिनिधिः

Agent

Pratinidhiḥ

दण्डधरः

Constable

Daṇḍadharaḥ

भरवाहः

Porter

Bharavāhaḥ

कृपणः

Miser

Kr̥paṇaḥ

धातुज्ञः

Mineralogist

Dhātujñaḥ

दर्शकः

Spectator

Darśakaḥ

धात्री

Nurse

Dhātrī

  Sanskrit Names of Professional

नाट्यकारः

Play-writer

Nāṭyakāraḥ

प्रकाशकः

Publisher

Prakāśakaḥ

दाता

Donor

Dātā

न्यायधीशः 

Judge

Nyāyahīśaḥ

आरक्षकाधीक्षकः

Police-inspector

Ārakṣakādhīkṣakaḥ

धनिकः

Rich-man

Dhanikaḥ

नर्तकः

Dancer

Nartakaḥ

धनुर्धरः

Archer

Dhanurdharaḥ


नरखादकः

Cannibal

Narakhādakaḥ

निर्बोध

Dolt

Nirbodha

राज्यपालः

Governor

Rājyapālaḥ

गोपः

Cowherd

Gopaḥ

श्रोतृवर्गः

Audience

Śrotr̥vargaḥ

प्रशासकः

Administrator

Praśāsakaḥ

सारथिः

Charioteer

Sārathī

ऋषिः

Saint

R̥ṣiḥ


शठः

Cheat

Śaṭhaḥ

छलकपटहीनः

Simpleton

Chalakapaṭahīnaḥ

प्रणिधिः

Detective

Praṇidhiḥ

घासकर्तकः

Grass-cutter

Ghāsakartakaḥ

तालाकारः

Locksmith

Tālākāraḥ

गांधिकः

Perfumer

Gāndhikaḥ

वेश्या

Harlot

Veśyā

मन्दबुद्धिः

Booby

Mandabuddhiḥ


खलः

Scoundrel

Khalaḥ

वस्त्रविक्रेता

Draper

Vastravikretā

विद्वान

Scholar

Vidvāna

धुमलः

Foggy

Dhumalaḥ

जनहितैषी

Philanthropist

Janahitaiṣī

मध्यस्थः

Broker

Madhyasthaḥ

जलदस्युः

Pirate

Jaladasyuḥ

आज्ञावहः

Waiter

Ājñavahaḥ


 Sanskrit Names of Professional

उपजिल्लापालः

Deputy Magistrate

Upajillāpalaḥ

तुरीवादकः

Bugler

Turīvādakaḥ

भाटः

Bard

Bhāṭaḥ

माली

Gardener

Mālī

मन्त्री

Minister

Mantrī

मुख्यमन्त्री

Chief minister

Mukhyamantrī

नापितः

Barber

Nāpitaḥ

लग्नकः

Bailer

Lagnakaḥ


सेनानी

Chief commander

Senānī

पाचिका

Kitchen woman

Pāchikā

निरीक्षिकः

Inspector

Nirīkṣikaḥ

पृष्ठपोषकः

Patron

Pr̥ṣṭhapoṣakaḥ

सैन्यवाहिनी

Army

Sainyavāhinī

सेवकः

Attendant

Sevakaḥ

सम्राट

Emperor

Samrāta

साम्राज्ञी

Empress

Sāmrājñī


आज्ञावहः

Orderly

Ājñāvahaḥ

अभिनेता

Actor

Abhinetā

अभिनेत्री

Actress

Abhinetrī

शरणार्थी

Refugee

Śaraṇārthī

कविः

Poet

Kaviḥ

अधिकारी

Officer

Ādhikārī

दूतः

Messenger

Dūtaḥ

रजकः

Washer man

Rajakaḥ


महाजनः

Illustrious person

Mahājanaḥ

देशहितैषी

Patriot

Deśahitaiṣī

राष्ट्रपतिः

President of republic

Rāṣṭrapatiḥ

स्थपतिः

Sculptor

Sthapatiḥ

शिल्पी

Artesian

Śilpī

आमूपिका

Confectioner

Āmūpikā

चाटुकारः

Flatterer

Cāṭūkāraḥ

पादगः

Pedestrian

Pādagaḥ


 Sanskrit Names of Professional

गर्भिणी

Pregnant woman

Garbhiṇī

फलविक्रेता

Fruit-seller

Falavikretā

परिचारिका

Maiden

Paricārikā

वैद्यः

Physician

Vaidyaḥ

वाद्यकारः

Drummer

Vādyakāraḥ

नैराश्यवादी

Pessimist

Nairāśyavadī

वैदेशिकः

Foreigner

Vaideśikaḥ

पथिकः

Wayfarer

Pathikaḥ

शासकः

Governor General

Śāsakaḥ

अकरः

Vagrant

Akaraḥ


वणिक

Merchant

Vanika

तक्षकः

Carpenter

Takṣakaḥ

जिल्लापालः  

Dist. Magistrate

Jillāpālaḥ

जीवाणुतत्ववित्

Bacteriologist

Jīvānūtatvavit

पादुकामार्जकः 

Shoe black

Pādukāmārjakaḥ

संमार्जकः

Sweeper

Sanmārjakaḥ

गोबीजकः

Vaccinator

Gobījakaḥ

मायाजालिकः

Sorcerer

Māyājālikaḥ


तीक्ष्णधीः

High brow

Tīkṣṇādhī

तीर्थयात्री

Pilgrim

Tīrthayātrī

मानवद्वेषी

Misanthropist

Mānavadveṣī

भद्रमहिला

Lady

Bhadramahilā

भूतत्त्ववित्

Geologist

Bhūtatvavit

मुद्राकरः

Printer

Mudrākaraḥ

हस्तिपकः

Mahout

Hastipakaḥ

भूगोलशास्त्रज्ञः

Geographer

Bhūgolaśāstrajñaḥ


मठाधीशः

Abbot

Maṭhādhīśaḥ

उत्तमर्णः

Money-lender

Uttamarṇāḥ

राजकुमारी

Princess

Rājakumarī

मद्यपः

Drunkard

Madyapaḥ

मणिकारः

Lapidary

Maṇīkāraḥ

मितव्ययी

frugal

Mitavyayī

राजप्रतिनिधिः

Viceroy

Rājapratinidhiḥ

मुख्यन्यायाधीशः

Chief justice

Mukhyanyāyādhīśaḥ


पूर्वाधिकारी

Predecessor

Pūrvādhikārī

सर्वाधिनायकः

Sovereign

Sarvādhināyakaḥ

अश्वारोहिसैन्यः

Cavalery

Aśvārohisainyaḥ

समांशी

Partner

Samānśī

उद्भिदविशारदः

Botanist

Udbhidviśāradaḥ

कपटी

Hypocrite

Kapaṭī

अधमर्णः

Debtor

Adhamarṇaḥ

नौसैन्यः

Naval solder

Nausainyaḥ


दार्शनिकः

Philosopher

Dārśanikaḥ

राक्षसः

Demon

Rākṣasaḥ

राक्षसी

giantess

Rākṣasī

स्वयंसेवकः

Volunteer

Svayaṁsevakaḥ

रक्षीवर्गः

Escort

Rakṣīvargaḥ

गणितज्ञः

Mathematician

Gaṇītajñḥ

ग्रामवासी

Villagers

Gramavasī


सेवकः

Peon

Sevakaḥ

स्वर्णकारः

Goldsmith

Svarṇakāraḥ

वाग्मी

Orator

Vāgmī

विश्लेशकः

Analyst

Viśleśakaḥ

अभिकर्ता

procurator

Abhikartā

पदार्थविद्यावित्

Physicist

Padārthavidyāvit

प्रतारकः

Cheat

Pratārakaḥ

गन्धवनिक

Spice dealer

Gandhavanika


सचिवः

Secretary

Sacivaḥ

सम्पादकः

Editor

Sampādakaḥ

प्राचार्यः

Principal

Prācāryaḥ

अभिभावकः

Guardian

Abhibhāvakaḥ

उद्यानवित्

Horticulturalist

Udyānavit

कीततत्त्वज्ञः

Entomologist

Kītatattvajñaḥ

कर्णकथकः

Whisperer

Karṇakathakaḥ

करपत्री

Sewer

Karapatrī

देशवासी

Country man

Deśvāsī

निमंत्रितव्यक्तिः

Invited man

Nimantritavyaktiḥ

रहस्याभिनेता

Comedian

Rahasyābhinetā

शवरः

Hare hunter

Śavaraḥ

गुरुः

Preceptor

Guruḥ

भृत्यः

Servant

Bhr̥tyaḥ

भृत्या

Maid servant

Bhr̥tyā

चित्रकारः

Painter

Citrakāraḥ


 Sanskrit Names of Professional

Sanskrit Words

English Words

Transliterations

पदस्थव्यक्तिः

Incumbent

Padasthavyaktiḥ

पदातिकः

Infantry

Padātikaḥ

अनाथः

Orphan

Anāthaḥ

पर्यटकः

Traveler

Paryaṭakaḥ

सैनिकः

Soldier

Sainikaḥ

सांवादिकः

Journalist

Sāṁvādikaḥ

स्वत्वाधिकारी

Owner

Svatvadhikārī


Sanskrit Words

English Words

Transliterations

अज्ञातव्यक्तिः

Stranger

Ajñatvyaktiḥ

काष्ठच्छेदकः

Woodcutter

Kāṣṭhacchedakaḥ

करग्राहकः

Collector

Karagrāhakaḥ

आपणिकः

Shopkeeper

Āpaṇikaḥ

नृतत्ववित

Anthologist

Nṭtatvavit

शिष्यः

Disciple

Śiṣyaḥ

सन्यासी

Saint

Sanyasī


गृहिणी

House wife

Gr̥hiṇī

गृहस्थः

House holder

Gr̥hasthaḥ

व्यवसायी

Businessman

Vyavasāyī

शाकविक्रेता

Greengrocer

Śākavikretā

प्राणीतत्त्वज्ञः

Zoologist

Prāṇītattvajñaḥ

अर्थपरिवर्तकः

Money changer

Arthaparivartakaḥ

अधिवासी

Inhabitant

Adhivāsī

अनुचरवर्गः

Retinue

Anucaravargaḥ


Sanskrit Words

English Words

Transliterations

सर्पयायी

Snake-charmer

Sarpayāyī

अपव्ययी

Spendthrift

Apavyayī

अभिधानकारः

Lexicographer

Abhidhānakāraḥ

आचार्यः

Professor

Ācāryaḥ

अमितव्ययी

Prodigal

Amitavyayī

कुम्भकारः

Potter

Kumbhakāraḥ

आयुक्तः

Commissioner

Āyuktāḥ


 Sanskrit Names of Professional

दासः

Slave

Dāsaḥ

अंगरक्षकः

Bodyguard

Angarakṣakaḥ

औषधयोगवित

Compounder

Auṣadhayogavit

मांसिकः

Butcher

Mānsikaḥ

चक्षूरोगचिकित्सकः

Oculist

Cakṣūrogacikitsakaḥ

रक्षकः

Watchman

Rakṣakaḥ

पञ्चायतम

jury

Pañcāyataṁ

प्रहरी

Sentry

Praharī


उपस्थापकः

Bench clerk

Upasthāpakaḥ

मल्लः

Wrestler

Mallaḥ

रसायनवित्

Chemist

Rasāyanavit

शाकुनिकः

Fowler

Śākunikaḥ

प्रतिवेशी      

Neighbor

Prativeśī

 

 

 

 

 

 

 

 

 

 

 More know-Nature related words

Foods and drinks name in Sanskrit

Numbers in Sanskrit

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post