Shivashtakam stotram lyrics 

Shivashtakam stotram lyrics


shivashtakam stotram, Shivashtakam Lyrics in Sanskrit, Shivashtakam Mantra lyrics, Shivashtakam lyrics in English, Shivashtakam lyrics in Hindi

Sanskrit Verse-

प्रभुमीशमनीशमशेष गुणं गुणहीनमहीश गराभरणम्। 

रण-निर्जित-दुर्जय दैत्यपूरम प्रणमामि शिवं शिवकल्पतरुम्।। 1।।

English Transliteration-

Prabhumīśamanīśamaśeṣa Guṇaṁ guṇahīnamahīśa garābharaṇāṁ.

Raṇā-nirjita-durjaya daityapūraṁ praṇamāmi śivaṁ śivalakpatarūṁ.

Sanskrit Verse-

गिरिराज-सुतान्वित-वामतनुं तनु-निन्दित-राजित-कोटि विधुम्। 

विधि-विष्णु-शिरोधृत-पादयुगं प्रणमामि शिवं शिवकल्पतरु।।2 ।। 

English Transliteration-

Girirāja-sutānvita-vāmatanuṁ tanu-nindita-rājita-koṭi vidhuṁ.

Vidhi-viṣṇu-śirodhr̥ta-pādayugaṁ Praṇamāmi śivaṁ śivakalpataru.

Sanskrit Verse-

शशलाञ्छित-रंजितसम्मुकुटं कटिलन्वित-सुन्दर-कृत्तिपटम्। 

सुरशैवालिनी-कृत-पूतजटं प्रणमामि शिवं शिवकल्पतरुम्।। 3।।

English Transliteration-

Śaśalāñchhita-rañjitasammukuṭaṁ kaṭilanvita-sundara-kr̥ttipaṭaṁ.

Suraśaivālinī-kr̥ta-pūtajaṭaṁ praṇamāmi śivakalpataruṁ.

Sanskrit Verse-

नयनत्रय-भूषित-चारुमुखं मुख पद्म-पराजित-कोटिविधुम्। 

विधुखंड-विमण्डित-भाल-तटं प्रणमामि शिवं शिवकल्पतरुम्।।4 ।।

English Transliteration-

Nayanatraya-bhūṣita-chārumukhaṁ mukha padma-parājita-kotividhuṁ.

Vidhukhanda-Vimaṇdita-bhāla-taṭaṁ Praṇamāmi śivaṁ śivakalpataru.

Sanskrit Verse-

वृषराज-निकेतनमादिगुरुं गरलाशनमाजि विषाणधरम्। 

प्रमथाधिप-सेवक-रंजनकं प्रणमामि शिवं शिवकल्पतरुम्।।5 ।।

English Transliteration-

Vr̥ṣarāja-niketanamādiguruṁ garalāśanamāji viṣāṇadharaṁ.

Pramathadhipa-sevaka-ranjanakaṁ Praṇamāmi śivaṁ śivakalpataru.

Sanskrit Verse-

मकरध्वज-मत्तमतङ्गहरं करिचर्म-नाग-विवोधकरम्।

वरमार्गण-शूल-विषाणधरं प्रणमामि शिवं शिवकल्पतरुम्।।6।। 

English Transliteration-

Makaradhvaja-mattamatañgaharaṁ karicharma-nāga-vivodhakaraṁ.

Varamārgaṇa-śūla-viṣāṇdharaṁ praṇamāmi śivakalpataruṁ.

Sanskrit Verse-

जगदुद्भवपालननाशकरं त्रिदिवेश-शिरोमणि-गृष्टपदम्। 

प्रियमानव-साधुजनैकगतिं प्रणमामि शिवं शिवकल्पतरुम्।।7 ।।

English Transliteration-

Jagadudbhavapālananāśakaraṁ Tridiveśa-śiromaṇi-gr̥ṣṭapadaṁ.

Priyamānava-sādhujanaikagatiṁ Praṇamāmi śivaṁ śivakalpataru.

Sanskrit Verse-

अनाथं सुदीनं विभो  विश्वनाथ पुनर्जन्मदुःखात् परित्राहि शम्भो। 

 भजतोsखिल-दुःख-समूहहरं प्रणमामि शिवं शिवकल्पतरुम्।।8 ।।

English Transliteration-

Anāthaṁ sudīnaṁ vibho Viśvanātha Punarjanmadukhāt paritrāhi śambho.

Bhajato-Akhila-duhkha-samūhaharaṁ Praṇamāmi śivaṁ śivakalpataru.


shivashtakam stotram, Shivashtakam Lyrics in Sanskrit, Shivashtakam Mantra lyrics, Shivashtakam lyrics in English, Shivashtakam lyrics in Hindi

More know Click Here--below the links-👇👇👇


👉 Chala chala purato Sanskrit Songs lyrics


👉  Nature related words


👉 Foods and drinks name in Sanskrit


👉  Numbers in Sanskrit


👉 Disease names in Sanskrit


Shivashtakam Lyrics in Sanskrit

प्रभुमीशमनीशमशेष गुणं गुणहीनमहीश गराभरणम्। 

रण-निर्जित-दुर्जय दैत्यपूरम प्रणमामि शिवं शिवकल्पतरुम्।। 1।।

गिरिराज-सुतान्वित-वामतनुं तनु-निन्दित-राजित-कोटि विधुम्। 

विधि-विष्णु-शिरोधृत-पादयुगं प्रणमामि शिवं शिवकल्पतरु।।2 ।। 

शशलाञ्छित-रंजितसम्मुकुटं कटिलन्वित-सुन्दर-कृत्तिपटम्। 

सुरशैवालिनी-कृत-पूतजटं प्रणमामि शिवं शिवकल्पतरुम्।। 3।।

नयनत्रय-भूषित-चारुमुखं मुख पद्म-पराजित-कोटिविधुम्। 

विधुखंड-विमण्डित-भाल-तटं प्रणमामि शिवं शिवकल्पतरुम्।।4 ।।

वृषराज-निकेतनमादिगुरुं गरलाशनमाजि विषाणधरम्। 

प्रमथाधिप-सेवक-रंजनकं प्रणमामि शिवं शिवकल्पतरुम्।।5 ।।

मकरध्वज-मत्तमतङ्गहरं करिचर्म-नाग-विवोधकरम्।

वरमार्गण-शूल-विषाणधरं प्रणमामि शिवं शिवकल्पतरुम्।।6।। 

जगदुद्भवपालननाशकरं त्रिदिवेश-शिरोमणि-गृष्टपदम्। 

प्रियमानव-साधुजनैकगतिं प्रणमामि शिवं शिवकल्पतरुम्।।7 ।।

अनाथं सुदीनं विभो  विश्वनाथ पुनर्जन्मदुःखात् परित्राहि शम्भो। 

 भजतोsखिल-दुःख-समूहहरं प्रणमामि शिवं शिवकल्पतरुम्।।8 ।।

shivashtakam stotram, Shivashtakam Lyrics in Sanskrit, Shivashtakam Mantra lyrics, Shivashtakam lyrics in English, Shivashtakam lyrics in Hindi

shivashtakam stotram, Shivashtakam Lyrics in Sanskrit, Shivashtakam Mantra lyrics, Shivashtakam lyrics in English, Shivashtakam lyrics in Hindi

Shivashtakam Lyrics in Hindi

प्रभुमीशमनीशमशेष गुणं गुणहीनमहीश गराभरणम्। 

रण-निर्जित-दुर्जय दैत्यपूरम प्रणमामि शिवं शिवकल्पतरुम्।। 1।।

गिरिराज-सुतान्वित-वामतनुं तनु-निन्दित-राजित-कोटि विधुम्। 

विधि-विष्णु-शिरोधृत-पादयुगं प्रणमामि शिवं शिवकल्पतरु।।2 ।। 

शशलाञ्छित-रंजितसम्मुकुटं कटिलन्वित-सुन्दर-कृत्तिपटम्। 

सुरशैवालिनी-कृत-पूतजटं प्रणमामि शिवं शिवकल्पतरुम्।। 3।।

नयनत्रय-भूषित-चारुमुखं मुख पद्म-पराजित-कोटिविधुम्। 

विधुखंड-विमण्डित-भाल-तटं प्रणमामि शिवं शिवकल्पतरुम्।।4 ।।

वृषराज-निकेतनमादिगुरुं गरलाशनमाजि विषाणधरम्। 

प्रमथाधिप-सेवक-रंजनकं प्रणमामि शिवं शिवकल्पतरुम्।।5 ।।

मकरध्वज-मत्तमतङ्गहरं करिचर्म-नाग-विवोधकरम्।

वरमार्गण-शूल-विषाणधरं प्रणमामि शिवं शिवकल्पतरुम्।।6।। 

जगदुद्भवपालननाशकरं त्रिदिवेश-शिरोमणि-गृष्टपदम्। 

प्रियमानव-साधुजनैकगतिं प्रणमामि शिवं शिवकल्पतरुम्।।7 ।।

अनाथं सुदीनं विभो  विश्वनाथ पुनर्जन्मदुःखात् परित्राहि शम्भो। 

 भजतोsखिल-दुःख-समूहहरं प्रणमामि शिवं शिवकल्पतरुम्।।8 ।।

More know Click Here--below the links-👇👇👇


👉 Chala chala purato Sanskrit Songs lyrics


👉  Nature related words


👉 Foods and drinks name in Sanskrit


👉  Numbers in Sanskrit


👉 Disease names in Sanskrit


👉 Jewels names in Sanskrit


👉  Vegetables names in Sanskrit


👉 Flowers names in Sanskrit


👉 Five Famous Mathematician of Ancient India.


Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post