Essay in Sanskrit on my country India

Here is a discussion about my country India.
Essay in Sanskrit on my country India

 Essay in Sanskrit on my country India, 10 lines on my country India in Sanskrit, India is our country in Sanskrit, 5 lines on my country in Sanskrit, Essay in Sanskrit on asmakam deshah, asmakam desh Sanskrit essay.

अस्माकं देशः

अस्माकं देशः भारतभूमिः। अस्या उत्तरस्यां नगाधिराजो हिमालयः पृथिव्याः मानदण्डः इव विराजते। पश्चिमायां दिशि सह्यशैल्यः, मध्यभागे च विराजते विन्ध्याचलः। दक्षिणस्याम् अवस्थितः भारतसागरः अस्याः पादयुगलम् विधौति सदा। हिमालयात प्रभावती पवित्र सलिला गंगा। नदीमातृकः अयं देशः, तस्मात् सुजला सुफला शस्यश्यामला च इयं भारतभूमिः अस्मिन् देशे श्रीरामादयः वहवः महापुरुषात जाताः। तेषां पदरजःस्पर्शेन इयं भूमिः  पुण्यभूमिः संजाता। अस्याः संस्कृतिः विश्वजनानाम् आचरणीया। 

Transliteration-

👇

My Country India-

Asmākaṁ Deśaḥ Bhāratabhūmiḥ. Asyā Uttarasyāṁ Nagādhirājo Himālayaḥ Prithivyāḥ Māndaṇḍaḥ Iva Virājate. Paśchimāyaṁ Diśi Sahyaśailyaḥ, Madhyabhāge Ca VirajateVindhyācalaḥ. Dakṣiṇasyāṁ Avasthitaḥ Bhāratasāgaraḥ Asyā Pādayugalaṁ Vidhauti Sadā. HImālayat Prabhāvatī Pavitra Salilā Gangā. Nadimātrikaḥ Ayaṁ Deśaḥ, Tasmāt Sujalā Sufalā Śasyaśyāmalā Ca Iyaṁ Bhāratabhīmiḥ Asmin Deśe Śrīrāmādayaḥ Vahavaḥ Mahāpuruṣāt Jātāḥ. Teṣāṁ Padarajaḥsparśena Iyaṁ Bhūmiḥ Puṇyabhūmiḥ Sanjātā. Asyā Sanskr̥tiḥ Viśvajanānāṁ Ācaraṇīyā.

 👉Essay in Sanskrit on my country India, 10 lines on my country India in Sanskrit, India is our country in Sanskrit, 5 lines on my country in Sanskrit, Essay in Sanskrit on asmakam deshah, asmakam desh Sanskrit essay.

Essay In Sanskrit-

👉Essay on My Village in Sanskrit

👉Essay On mam Vidyalaya in Sanskrit

👉Essay in Sanskrit on my country India

10 lines on my country India in Sanskrit

5 lines on my country in Sanskrit

My Country India/अस्माकं देशः 

1. अस्माकं देशः भारतभूमिः। 

2. अस्या उत्तरस्यां नगाधिराजो हिमालयः पृथिव्याः मानदण्डः इव विराजते। 

3. पश्चिमायां दिशि सह्यशैल्यः, मध्यभागे च विराजते विन्ध्याचलः। 

4. दक्षिणस्याम् अवस्थितः भारतसागरः अस्याः पादयुगलम् विधौति सदा।

5. हिमालयात् प्रभावती पवित्र सलिला गंगा।

6.नदीमातृकः अयं देशः। 

7. तस्मात् सुजला सुफला शस्यश्यामला च इयं भारतभूमिः।

8. अस्मिन् देशे श्रीरामादयः वहवः महापुरुषात जाताः। 

9. तेषां पदरजःस्पर्शेन इयं भूमिः  पुण्यभूमिः संजाता।

10. अस्याः संस्कृतिः विश्वजनानाम् आचरणीया। 



More know Click Here--below the links-👇👇👇


👉 Chala chala purato Sanskrit Songs lyrics


👉  Nature related words


👉 Foods and drinks name in Sanskrit


👉  Numbers in Sanskrit


👉 Disease names in Sanskrit


👉 Jewels names in Sanskrit


👉  Vegetables names in Sanskrit


👉 Flowers names in Sanskrit


👉 Five Famous Mathematician of Ancient India.


Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post