My favorite poet in Sanskrit

My favorite poet in Sanskrit

My favorite poet in Sanskrit, essay on my favorite poet in Sanskrit, Essay on mam priya Kavi (my favorite poet)in Sanskrit

मम  प्रियः कविः /My favorite poet in Sanskrit

कविकुलचूड़ामणिः कालिदासः मम प्रिय कविः। तेन निर्मिता अनुपमा वाकप्रतिमा।  केवलं तस्य ख्यातिः उपमानैपुण्यात्। यद्यपि कथ्यते "उपमा कालिदासस्य। " अपितु कालिदासस्य रचनानि पाठकानां हृदयं आह्लादयन्ति अर्थगौरवेण पदलालित्येण, प्रसादगुणें च। रघुवंशम्, कुमारसम्भवम् चेति महाकाव्य द्वयं महाकवेर्यशः दिशि दिशि घोषयति। ऋतुसंहारं इति गीतिकाव्ये प्रकृति वर्णनं, मेघदूते च विरहिह्रदय वेदना वर्णनं च अतीव सजीवम्। दृश्यकाव्येषु अभिज्ञानशकुन्तलम् कालिदासस्य सर्वोत्कृष्टं नाटकम्। तत्र चतुर्थाङ्के प्रकृत्या सह मानवस्य आत्मीयता सुष्ठुरूपेण वर्णिता तस्मात् महाकविः कालिदासः मे प्रियः। 

Transliterations-

Kavikulcūdamuṇiḥ Kālidāsaḥ Mam Priya Kaviḥ. Tena Nirmitā Anupamā VākaPratimā . Kevalaṁ Tasya Khyātiḥ Upamānaipuṇyāt. Yadyapi Kathyate " Upamā Kālidāsasya." Apitu kalidasasya Racanāni Pāṭhakānaṁ Hr̥dayaṁ Āhlādayanti Arthagauraveṇa Padalalityenā, Pasādaguṇen Ca. Raghuvaṁsaṁ, Kumārasambhavaṁ, Ceti Mahākavya Dvayaṁ Mahākaveryaśaḥ Diśi Diśi Ghoṣayati. Ritusa,haraṁ iti GītiKāvye Prakr̥ti Varṇanaṁ, Meghadūte ca Virahihr̥daya Vedana Varṇanaṁ Ca atīva Sajīvaṁ. Dr̥śyakāvyeṣu Abhigyanaśakuntalaṁ Kalidāsasya Sarvotkr̥iṣtaṁ Nātakaṁ . Tatra Caturthānke Prakr̥tyā Saha Mānavasya Ātmīyatā Suṣṭhurūpeṇa Varṇitā  Tasmat Mahākaviḥ Kālidāsaḥ me Priyaḥ.  

Essay In Sanskrit-

👉Essay on My Village in Sanskrit

👉Essay On mam Vidyalaya in Sanskrit

👉Essay in Sanskrit on my country India

👉My favorite poet in Sanskrit

मम  प्रियः कविः /My favorite poet in Sanskrit

My favorite poet in Sanskrit, essay on my favorite poet in Sanskrit, Essay on mam priya Kavi (my favorite poet)in Sanskrit

1.कविकुलचूड़ामणिः कालिदासः मम प्रिय कविः। 

2.तेन निर्मिता अनुपमा वाकप्रतिमा।  

3.केवलं तस्य ख्यातिः उपमानैपुण्यात्। 

4.यद्यपि कथ्यते "उपमा कालिदासस्य। 

5." अपितु कालिदासस्य रचनानि पाठकानां हृदयं आह्लादयन्ति अर्थगौरवेण पदलालित्येण, प्रसादगुणें च। 

6.रघुवंशम्, कुमारसम्भवम् चेति महाकाव्य द्वयं महाकवेर्यशः दिशि दिशि घोषयति। 

7.ऋतुसंहारं इति गीतिकाव्ये प्रकृति वर्णनं, मेघदूते च विरहिह्रदय वेदना वर्णनं च अतीव सजीवम्। 

8.दृश्यकाव्येषु अभिज्ञानशकुन्तलम् कालिदासस्य सर्वोत्कृष्टं नाटकम्। 

9.तत्र चतुर्थाङ्के प्रकृत्या सह मानवस्य आत्मीयता सुष्ठुरूपेण वर्णिता तस्मात् महाकविः कालिदासः मे प्रियः। 


More know Click Here--below the links-👇👇👇


👉 Chala chala purato Sanskrit Songs lyrics


👉  Nature related words


👉 Foods and drinks name in Sanskrit


👉  Numbers in Sanskrit


👉 Disease names in Sanskrit


Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post