Essay on importance of Sanskrit language

Essay on importance of Sanskrit language
10 lines importance of Sanskrit language, What are the importance of Sanskrit language, essay on importance of Sanskrit language, importance of Sanskrit language in today's world, 10 essay on importance of Sanskrit language, 5 essay on importance of Sanskrit language

 वर्तमाने संस्कृतपाठस्य उपयोगिता 

सभ्यजगति सुसाहित्य रचनायां या भाषा स्वकीयप्राचीनत्वं घोषयति सा नाम संस्कृत भाषा। वेदादि साहित्यानां ज्ञानलाभाय अस्याः उपयोगिता वर्तते। यतः वेदादयः अगणितविषया अस्यां भाषायां विरचिताः। भारतीय संस्कृतेः मूलः हि संस्कृतम्।अस्याः ज्ञानाय अस्माभिः सयत्नं संस्कृतं पठनीयम्। वङ्गोत कलहिन्दी गुर्जरादयोSपि अधुनातमा भाषा अनेन संस्कृतेनैव समृद्धाः।  "सत्यमेव जयते", "अहिंसा परमो धर्मः"। 'यथा धर्मस्तथा जयः' इति एतानि महावाक्यानि संस्कृत ग्रन्थेषु लभन्ते। "संस्कृतम् नाम दैवी-वाक्", "अमृतं मधुरं सम्यक संस्कृतम् हि ततोSधिकम्" आर्षकाव्यद्वयं संस्कृत भाषायामेव विरचितम्। भारतवर्षस्य ऐतिह्यज्ञानाय, ऐक्यस्थापनाय, विच्छिन्नतावाद दूरीकरणाय आञ्चलिक भाषाणां च समृद्धये संस्कृत पाठस्य उपयोगिता वर्तमानेSपि विद्यते।

Transliterations-

Sabhyajagati Susāhitya Rachanayāṁ Bhāṣā Svakīyaprāchīnatvaṁ Ghoṣayati Sā Nāma Sanskrit Bhāṣā. Vedādi Sāhityānāṁ Jñāṇalābhāya asyāḥ upayogitā Vartate. Yataḥ Vedādayaḥ Agaṇitaviṣayā Asyāṁ Bhāṣāyāṁ Virachitāḥ. Bhāratīya Sanskriteḥ Mūlaḥ Hi Sanskritaṁ. Asyāḥ Jñānāya asmābhiḥ Sayatnaṁ Sanskritaṁ Pathanīyaṁ. Vangot Kalahindī Gurjarādayo Api Adhunātmā Bhāṣā Anena Sanskritanaiva Samr̥ddhāḥ. "Satyameva Jayate","Ahinsā Paramo Dharmaḥ".'yatha dharmastathā Jayaḥ' iti etani Mahāvakyāni Sanskrit Granthesu labhyante. "Sanskritam Nāma daivī-Vāk", "Amr̥taṁ Madhuraṁ Sanskritam Hi Tato Adhikam" Ārṣkavyadvayaṁ Sanskrit Bhāṣayāmeva Virachitaṁ. Bhāratavarṣasya Aititihyajñanaya, Vicchhinnatāvāda Dūrīkaraṇāya Āñchalik Bhāṣāṇāṁ Ca Samr̥ddhaye Sanskrit Pathasya Upayogitā Vartamāne Api Vidyate.

Essay In Sanskrit-

👉Essay on My Village in Sanskrit

👉Essay On mam Vidyalaya in Sanskrit

👉Essay in Sanskrit on my country India

👉My favorite poet in Sanskrit

👉Essay on importance of Sanskrit language


Essay on importance of Sanskrit language

What are the importance of Sanskrit language, essay on importance of Sanskrit language, importance of Sanskrit language in today's world, 10 essay on importance of Sanskrit language, 5 essay on importance of Sanskrit language

1.सभ्यजगति सुसाहित्य रचनायां या भाषा स्वकीयप्राचीनत्वं घोषयति सा नाम संस्कृत भाषा। 

2.वेदादि साहित्यानां ज्ञानलाभाय अस्याः उपयोगिता वर्तते।

 3.यतः वेदादयः अगणितविषया अस्यां भाषायां विरचिताः। 

4.भारतीय संस्कृतेः मूलः हि संस्कृतम्।

5.अस्याः ज्ञानाय अस्माभिः सयत्नं संस्कृतं पठनीयम्। 

6.वङ्गोत कलहिन्दी गुर्जरादयोSपि अधुनातमा भाषा अनेन संस्कृतेनैव समृद्धाः।  

7."सत्यमेव जयते", "अहिंसा परमो धर्मः" 'यथा धर्मस्तथा जयः' इति एतानि महावाक्यानि संस्कृत ग्रन्थेषु लभन्ते। "

8.संस्कृतम् नाम दैवी-वाक्", "अमृतं मधुरं सम्यक संस्कृतम् हि ततोSधिकम्" आर्षकाव्यद्वयं संस्कृत भाषायामेव विरचितम्।

9.भारतवर्षस्य ऐतिह्यज्ञानाय, ऐक्यस्थापनाय, विच्छिन्नतावाद दूरीकरणाय आञ्चलिक भाषाणां च समृद्धये संस्कृत पाठस्य उपयोगिता वर्तमानेSपि विद्यते।

10.संस्कृत भाषायाः संरक्षणार्थं वयं सर्वेः संस्कृतपठनं प्रचरणं च अवश्यं कर्तव्यं।


More know Click Here--below the links-👇👇👇


👉 Chala chala purato Sanskrit Songs lyrics


👉  Nature related words


👉 Foods and drinks name in Sanskrit


👉  Numbers in Sanskrit


👉 Disease names in Sanskrit


👉 Jewels names in Sanskrit


👉  Vegetables names in Sanskrit


👉 Flowers names in Sanskrit


👉 Five Famous Mathematician of Ancient India.

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post