Bhu shabd roop in Sanskrit
Bhu shabd roop in Sanskrit, भू शब्द के रूप,Bhu shabda ke roop, Bhu shabda ka roop, Bhu shabd roop in English
यहाँ ऊकारान्त-स्त्रीलिंग - शब्दः भू (Bhu shabda roop in Sanskrit) शब्द का उदहारण दिया जा रहा है। विद्यार्थी इन्हे ध्यान पूर्वक पढ़ें तथा समझे -
Bhu shabd roop in Sanskrit/ भू शब्द के रूप (Bhu shabda ke roop)-
ऊकारान्त-स्त्रीलिंग- शब्दः भू
भू (Earth) | |||
विभक्ति | एकवचन | द्विवचन | बहुवचन |
प्रथमा | भूः | भुवौ | भुवः |
द्वितीया | भुवम् | भुवौ | भुवः |
तृतीया | भूवा | भूभ्याम् | भूभिः |
चतुर्थी | भूवै | भूभ्याम् | भूभ्यः |
पञ्चमी | भुवाः, भुवः | भूभ्याम् | भूभ्यः |
षष्ठी | भुवाः, भुवः | भुवोः | भुवाम्, भूनाम् |
सप्तमी | भुवाम्, भुवि | भुवोः | भूषु |
सम्बोधन | हे ! भूः | हे ! भुवौ | हे ! भुवः |
भू /Bhu (Earth) | |||
`Vibhakti | Ekavachan | Dvivachan | Bahuvachan |
Prathamā | Bhūḥ | Bhuvau | Bhuvaḥ |
Dvitīyā | Bhuvaṁ | Bhuvau | Bhuvaḥ |
Tr̥tīuyā | Bhūvā | Bhūbhyāṁ | Bhūbhiḥ |
Chaturthī | Bhūvai | Bhūbhyāṁ | Bhūbhyāḥ |
Paṅchamī | Bhuvāḥ, Bhuvaḥ | Bhūbhyāṁ | Bhūbhyāḥ |
Ṣaṣṭhī | Bhuvāḥ, Bhuvaḥ | Bhuvoḥ | Bhuvāṁ, Bhānāṁ |
Saptamī | Bhuvāṁ, Bhuvi | Bhuvoḥ | Bhūṣu |
Sambodhan | Hey ! Bhūḥ | Hey! Bhuvau | Hey ! Bhuvaḥ |
Post a Comment
please do not enter any spam link in the comment box.