Dhenu Shabd roop in Sanskrit
Dhenu shabd roop in Sanskrit, धेनु शब्द के रूप, Dhenu shabda ke roop, Dhenu shabda ka roop, Dhenu shabd roop in English
यहाँ ईकारान्त-पुल्लिंग- शब्दः धेनु (Dhenu shabda roop in Sanskrit) शब्द का उदहारण दिया जा रहा है। विद्यार्थी इन्हे ध्यान पूर्वक पढ़ें तथा समझे -
Dhenu shabd roop in Sanskrit/धेनु शब्द के रूप (Dhenu shabda ke roop)-
ईकारान्त-पुल्लिंग- शब्दः धेनु
धेनु (Cow) | |||
विभक्ति | एकवचन | द्विवचन | बहुवचन |
प्रथमा | धेनुः | धेनू | धेनवः |
द्वितीय | धेनुम् | धेनू | धेनूः |
तृतीया | धेन्वा | धेनुभ्याम् | धेनुभिः |
चतुर्थी | धेन्वै,धेनवे | धेनुभ्याम् | धेनुभ्यः |
पञ्चमी | धेन्वाः, धेनोः | धेनुभ्याम् | धेनुभ्यः |
षष्ठी | | धेनोः | धेनूनाम् |
सप्तमी | धेन्वाम,धेनौ | धेन्वोः | धेनुषु |
सम्बोधन | हे ! धेनो | हे ! धेनू | हे ! धेनवः |
धेनु (Cow) Dhenu | |||
`Vibhakti | Ekavachan | Dvivachan | Bahuvachan |
Prathamā | Dhenuḥ | Dhenū | Dhenavaḥ |
Dvitīyā | Dhenuṁ | Dhenū | Dhenūḥ |
Tr̥tīuyā | Dhenvā | Dhenubhyāṁ | Dhenubhiḥ |
Chaturthī | Dhenvai, Dhenave | Dhenubhyāṁ | Dhenubhyaḥ |
Paṅchamī | Dhenvāḥ, Dhenoḥ | Dhenubhyāṁ | Dhenubhyaḥ |
Ṣaṣṭhī | Dhenvāḥ,Dhenoḥ | Dhenoḥ | Dhenūnāṁ |
Saptamī | Dhenvāṁ, Dhenau | Dhenvoḥ | Dhenuṣu |
Sambodhan | Hey ! Dheno | Hey! Dhenū | Hey ! Dhenavaḥ |
Post a Comment
please do not enter any spam link in the comment box.