Vadhu shabd roop in Sanskrit
Vadhu shabd roop in Sanskrit, वधू शब्द के रूप, Vadhu shabda ke roop, Vadhu shabda ka roop, Vadhu shabd roop in English
यहाँ ऊकारान्त-स्त्रीलिंग - शब्दः वधू (Vadhu shabda roop in Sanskrit) शब्द का उदहारण दिया जा रहा है। विद्यार्थी इन्हे ध्यान पूर्वक पढ़ें तथा समझे -
Vadhu shabd roop in Sanskrit/ वधू शब्द के रूप (Vadhu shabda ke roop)-
ऊकारान्त-स्त्रीलिंग - शब्दः वधू
वधू (Female, Wife) | |||
विभक्ति | एकवचन | द्विवचन | बहुवचन |
प्रथमा | वधूः | वध्वौ | वध्वः |
द्वितीया | वधूम् | वध्वौ | वधूः |
तृतीया | वध्वा | वधुभ्याम् | वधूभिः |
चतुर्थी | वध्वै | वधुभ्याम् | वधूभ्यः |
पञ्चमी | वध्वाः | वधुभ्याम् | वधूभ्यः |
षष्ठी | वध्वाः | वध्वोः | वधूनाम् |
सप्तमी | वध्वाम् | वध्वोः | वधूषु |
सम्बोधन | हे ! वधू | हे ! वध्वो | हे ! वध्वः |
Vadhu shabd roop in Sanskrit, वधू शब्द के रूप, Vadhu shabda ke roop, Vadhu shabda ka roop,
Vadhu shabd roop in English(Transliteration):-
वधू (Female, Wife) | |||
`Vibhakti | Ekavachan | Dvivachan | Bahuvachan |
Prathamā | Vadhūḥ | Vadhvau | Vadhvaḥ |
Dvitīyā | Vadhūṁ | Vadhvau | Vadhū |
Tr̥tīuyā | Vadhvā | Vadhubhyāṁ | Vadhūbhiḥ |
Chaturthī | Vadhvai | Vadhubhyāṁ | Vadhūbhyaḥ |
Paṅchamī | Vadhvāḥ | Vadhubhyāṁ | Vadhūbhyaḥ |
Ṣaṣṭhī | Vadhvāḥ | Vadhvoḥ | Vadhūnāṁ |
Saptamī | Vadhvāṁ | | Vadhūṣu |
Sambodhan | Hey ! Vadhḥ | Hey! | Hey ! Vadhvaḥ |
Post a Comment
please do not enter any spam link in the comment box.