Bhubhrit shabd roop in Sanskrit 

Bhubhrit shabd roop image


Bhubhrit shabd roop in Sanskrit, भूभृत् शब्द के  रूप, Bhubhrit shabda ke roop, Bhubhrit shabda ka roop, Bhubhrit shabd roop in English

भूभृत् शब्द के  रूप (Bhubhrit shabda ke roop)
संस्कृत व्याकरण में शब्द रूप की दृष्टि से शब्दों को अकारान्त, आकारान्त, इकारान्त,  ईकारान्त, उकारान्त, ऋकारान्त, वर्गों से विभाजित किया गया है। शब्द रूप इस बात पर भी निर्भर करता है, कि अमुक शब्द  पुल्लिंग, स्त्रीलिंग अथवा नपुंसकलिंग है। (In Sanskrit grammar, words have been divided into categories such as Akaranta, Akaranta, Ikaranta, Ekaranta, Ukaranta, Rikaranta, in terms of word form. The word form also depends on whether such a word is masculine, feminine or neuter.)

यहाँ त-कारान्त-पुल्लिंग- शब्दः  भूभृत् (Bhubhrit shabda roop in Sanskrit) शब्द का उदहारण दिया जा रहा है। विद्यार्थी इन्हे ध्यान पूर्वक पढ़ें तथा समझे - 

Bhubhrit shabd roop in Sanskrit/भूभृत् शब्द के  रूप ( Bhubhrit shabda ke roop)- 

त-कारान्त-पुल्लिंग- शब्दः भूभृत् 

भूभृत् (King, Mountain) 

 विभक्ति         

एकवचन  

द्विवचन  

बहुवचन  

 प्रथमा 

भूभृत् 

भूभृतौ  

भूभृतः 

 द्वितीया 

भूभृतम् 

भूभृतौ 

भूभृतः 

 तृतीया 

भूभृता 

भूभृद्भ्याम्  

भूभृद्भिः 

 चतुर्थी 

भूभृते 

 भूभृद्भ्याम्   

भूभृद्भ्यः  

 पञ्चमी 

  भूभृतः 

भूभृद्भ्याम्  

भूभृद्भ्यः    

 षष्ठी 

भूभृतः   

 भूभृतोः 

भूभृताम् 

सप्तमी  

भूभृति 

भूभृतोः  

भूभृत्षु  

सम्बोधन  

हे भूभृत् 

हे ! भूभृतौ 

हे  ! भूभृतः 


Bhubhrit shabd roop in Sanskrit, भूभृत् शब्द के  रूप, Bhubhrit shabda ke roop, 

Bhubhrit shabda ka roop,

Bhubhrit shabd roop in English(Transliteration):-

 भूभृत् (King, Mountain) 

Vibhakti

EkavachanDvivachanBahuvachan

Prathamā

Bhūbhr̥it

Bhūbhr̥itō 

Bhūbhr̥itaḥ

Dvitīyā 

Bhūbhr̥itam

Bhūbhr̥itō

Bhūbhr̥itaḥ

Tr̥tīuyā

Bhūbhr̥itā

Bhūbhr̥idbhyāṁ 

Bhūbhr̥idbhiḥ

Chaturthī

Bhūbhr̥ite

Bhūbhr̥idbhyāṁ   

Bhūbhr̥dbhyaḥ 

 Paṅchamī

Bhūbhr̥itaḥ  

Bhūbhr̥idbhyāṁ 

Bhūbhr̥dbhyaḥ   

Ṣaṣṭhī

Bhūbhr̥itaḥ     

 Bhūbhr̥itoḥ

Bhubhr̥itāṁ

Saptamī 

Bhūbhr̥iti

Bhūbhr̥itoḥ  

 Bhūbhr̥itṣu

Sambodhan

Hey ! Bhūbhr̥t

Hey! Bhūbhr̥itō

Hey ! Bhūbhr̥itaḥ


Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post