Bhubhrit shabd roop in Sanskrit
Bhubhrit shabd roop in Sanskrit, भूभृत् शब्द के रूप, Bhubhrit shabda ke roop, Bhubhrit shabda ka roop, Bhubhrit shabd roop in English
यहाँ त-कारान्त-पुल्लिंग- शब्दः भूभृत् (Bhubhrit shabda roop in Sanskrit) शब्द का उदहारण दिया जा रहा है। विद्यार्थी इन्हे ध्यान पूर्वक पढ़ें तथा समझे -
Bhubhrit shabd roop in Sanskrit/भूभृत् शब्द के रूप ( Bhubhrit shabda ke roop)-
त-कारान्त-पुल्लिंग- शब्दः भूभृत्
भूभृत् (King, Mountain) | |||
विभक्ति | एकवचन | द्विवचन | बहुवचन |
प्रथमा | भूभृत् | भूभृतौ | भूभृतः |
द्वितीया | भूभृतम् | भूभृतौ | भूभृतः |
तृतीया | भूभृता | भूभृद्भ्याम् | भूभृद्भिः |
चतुर्थी | भूभृते | भूभृद्भ्याम् | भूभृद्भ्यः |
पञ्चमी | भूभृतः | भूभृद्भ्याम् | भूभृद्भ्यः |
षष्ठी | भूभृतः | भूभृतोः | भूभृताम् |
सप्तमी | भूभृति | भूभृतोः | भूभृत्षु |
सम्बोधन | हे ! भूभृत् | हे ! भूभृतौ | हे ! भूभृतः |
Bhubhrit shabda ka roop,
Bhubhrit shabd roop in English(Transliteration):-
भूभृत् (King, Mountain) | |||
Vibhakti | Ekavachan | Dvivachan | Bahuvachan |
Prathamā | Bhūbhr̥it | Bhūbhr̥itō | Bhūbhr̥itaḥ |
Dvitīyā | Bhūbhr̥itam | Bhūbhr̥itō | Bhūbhr̥itaḥ |
Tr̥tīuyā | Bhūbhr̥itā | Bhūbhr̥idbhyāṁ | Bhūbhr̥idbhiḥ |
Chaturthī | Bhūbhr̥ite | Bhūbhr̥idbhyāṁ | Bhūbhr̥dbhyaḥ |
Paṅchamī | Bhūbhr̥itaḥ | Bhūbhr̥idbhyāṁ | Bhūbhr̥dbhyaḥ |
Ṣaṣṭhī | Bhūbhr̥itaḥ | Bhūbhr̥itoḥ | Bhubhr̥itāṁ |
Saptamī | Bhūbhr̥iti | Bhūbhr̥itoḥ | Bhūbhr̥itṣu |
Sambodhan | Hey ! Bhūbhr̥t | Hey! Bhūbhr̥itō | Hey ! Bhūbhr̥itaḥ |
Post a Comment
please do not enter any spam link in the comment box.