Dhavat shabd roop in Sanskrit
Dhavat shabd roop in Sanskrit, धावत् शब्द के रूप, Dhavat shabd ke roop, Dhavat shabd ka roop, Dhavat shabd roop in English
यहाँ अत् -प्रत्ययान्त-पुल्लिंग- शब्दः धावत् ( Dhavat shabd roop in Sanskrit) शब्द का उदहारण दिया जा रहा है। विद्यार्थी इन्हे ध्यान पूर्वक पढ़ें तथा समझे -
Dhavat shabd roop in Sanskrit/धावत् शब्द के रूप ( Dhavat shabd ke roop)-
अत् -प्रत्ययान्त-पुल्लिंग- शब्दः धावत्
धावत् (Running) | |||
विभक्ति | एकवचन | द्विवचन | बहुवचन |
प्रथमा | धावन् | धावन्तौ | धावन्तः |
द्वितीया | धावन्तम् | धावन्तौ | धावतः |
तृतीया | धावता | धावद्भ्याम् | धावद्भिः |
चतुर्थी | धावते | धावद्भ्याम् | धावद्भ्यः |
पञ्चमी | धावतः | धावद्भ्याम् | धावद्भ्यः |
षष्ठी | धावतः | धावतोः | धावताम् |
सप्तमी | धावति | धावतोः | धावत्सु |
सम्बोधन | हे ! धावन | हे ! धावन्तौ | हे ! धावन्तः |
Dhavat shabd roop in Sanskrit, धावत् शब्द के रूप, Dhavat shabd ke roop,
Dhavat shabd ka roop
Dhavat shabd roop in English(Transliteration):-
धावत् (Running) | |||
Vibhakti | Ekavachan | Dvivachan | Bahuvachan |
Prathamā | Dhāvan | Dhāvantō | Dhāvantaḥ |
Dvitīyā | Dhāvantaṁ | Dhāvantō | Dhāvataḥ |
Tr̥tīuyā | Dhāvatā | Dhāvadbhyāṁ | Dhāvadbhiḥ |
Chaturthī | Dhāvate | Dhāvadbhyāṁ | Dhāvadbhyaḥ |
Paṅchamī | Dhāvataḥ | Dhāvadbhyāṁ | |
Ṣaṣṭhī | Dhāvataḥ | Dhavatō | Dhāvatāṁ |
Saptamī | Dhāvati | Dhāvatō | Dhāvatsu |
Sambodhan | Hey ! Dhāvan | Hey! Dhāvantō | Hey ! Dhāvantaḥ |
Post a Comment
please do not enter any spam link in the comment box.