10 lines on ideal teacher in Sanskrit
Here are the Ideal Teacher essay in Sanskrit, Sanskrit Essay on Ideal Teacher, ideal teacher essay in Sanskrit.
आदर्शः गुरुः
1. शास्त्रेषु गुरोः बहु महत्त्वं वर्णितं अस्ति।
2. गुरुः मनुष्यं मनुष्यं करोति।
3. आदर्शः गुरुः सः अस्ति, यः यथा छात्रान उपदिशति, तथैव स्वयं अपि आचरणं करोति।
4. छात्राः गुरुं दृष्ट्वा, तस्य आचरणं च दृष्ट्वा, तथैव आचरणं कुर्वन्ति।
5. आदर्शगुरोः कर्तव्यं अस्ति यत स शिष्यं पुत्रवत गनयेत, तं पापात निवरायेत, तं सन्मार्गम आनयेत, तं सद्गुणान शिक्षयेत, तं सत्कर्मसु योजयेत, तं हितकार्येषु नियोजयेत, तं सर्वाः विद्याः स्नेहेन पाठयेत।
6. आदर्शः गुरुः सदा छात्राणाम हितम इच्छति।
7. शिष्याणां हितार्थं बहूनि दुःखानि अपि सहते, परन्तु सदैव तेषां हित करोति।
8. स सदा स्वसमयं पठने पाठने च यापयति।
9. स आस्तिकः धार्मिकः विनीतः सुशीलः सदाचारी च à¤à¤µà¤¤ि।
10. स सदैव वन्दनीयः à¤à¤µà¤¤ि।
Post a Comment
please do not enter any spam link in the comment box.