Essay on city life in Sanskrit
Here are Essay on city life in Sanskrit, City life Essay in English.
नगरजीवनम्
2. नगरेषु जीवनं सुखदं रुचिकरं च भवति।
3. नगरवासिनः जना नागरिकाः इति कथ्यन्ते।
4. नगरेषु सुविधाः अधिकाः सन्ति।
5. अतः सर्वे अपि नगरेषु एव निवासम् इच्छन्ति।
6. नगरेषु विद्याध्ययनार्थं विद्यालयाः महाविद्यालयाः च भवन्ति।
7. तत्र यः यावद् पठितुं इच्छति, तावत् पठितुं शक्नोति।
8. तत्र यानस्य, धूम्रयानस्य, स्वच्छेषु भवनेषु निवासस्य, पठनस्य, पाठनस्य, आदानस्य, प्रदानस्य, अन्येषां जीवनोपयोगिनां वस्तूनां च बहुविधा सुविधा भवति।
9. तत्र जीविकायाः उपार्जनस्य च बहवः सुविधाः सन्ति।
10. तत्र जनाः सरलतया जीविकायाः निर्वाहं कर्तुं समर्थाः भवन्ति।
11. तत्र आमोदस्य प्रमोदस्य मनोरञ्जनस्य च बहूनि साधनानि भवन्ति।
12. यैः जना मनोरञ्जनं कुर्वन्ति।
नगरजीवनम् सर्वेभ्यः रोचते।
Post a Comment
please do not enter any spam link in the comment box.