Essay on Village life in Sanskrit

Essay on Village life in Sanskrit

Here are Essay on Village life in Sanskrit, Village life Essay in Sanskrit.

ग्रामजीवनम् 

1. भारतवर्षः ग्रामप्रधानः देशः अस्ति। 

2. अधिका जनता ग्रामेषु एव निवसति। 

3. ग्रामवासिनः जनाः ग्रामीणः इति कथ्यन्ते। 

4. ग्रामीणानां जनानां दिनचर्या शोभना शिक्षाप्रदा च भवति। 

5. ग्रामेषु ग्रामीणाः जनाः प्रातः चतुर्वादने उत्तिष्ठन्ति। 

6. ते शौचं स्नानं संध्याम् अन्यत च आवश्यकं कार्य कृत्वा स्वकीयेषु कार्येषु संलग्नाः भवन्ति। 

7. ग्रामान् परितः शस्यैः पूर्णानि क्षेत्राणि भवन्ति। 

8. सर्वतः शस्यश्यामला भूमिः दृश्यते। 

9. तत्र उद्यानेषु सुन्दराणि पुष्पाणि फलानि च दृश्यन्ते। 

10. ग्रामेषु स्वच्छः वायुः, शुद्धं दुर्गन्धं, शुद्धं घृतम, शुद्धानि खाद्यवस्तूनि च प्राप्तानि भवन्ति। 

11. अतः ग्रामेषु स्वास्थ्यं समीचीनम् भवति। 

12. तत्र जनाः हृष्टाः पुष्टाः बलवन्तः प्रसन्नाः भवन्ति। 

13. ग्रामेषु जीवनम् अति सुन्दरं भवति।  

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post