Ayyappa Ashtottara Shatanama Stotram in Hindi/श्री अय्यप्पा अष्टोत्तरशतनाम् स्तोत्र
Here are mention Ayyappa Ashtottara Shatanama Stotram in Hindi, Ayyappa Ashtottara Shatanama Stotram in English, Ayyappa Ashtottara Shatanama Stotram lyrics in Sanskrit.
श्री अय्यप्पा अष्टोत्तरशतनाम् स्तोत्र
महाशास्ता महादेवो महादेवसुतोऽव्ययः ।
लोककर्ता लोकभर्ता लोकहर्ता परात्परः ॥ 1 ॥
Transliteration:
Mahāśāstā Mahādevo Mahādevasuto'vyayaḥ.
Lokakartā Lokabhartā Lokaharta Parātparaḥ.
त्रिलोकरक्षको धन्वी तपस्वी भूतसैनिकः ।
मन्त्रवेदी महावेदी मारुतो जगदीश्वरः ॥ 2 ॥
Transliteration:
Trilokarakṣako Dhanvī tapasvī Bhūtasēnikaḥ.
Mantravedī Mahāvedī Māruto Jagadīśvaraḥ.
लोकाध्यक्षोऽग्रणीः श्रीमानप्रमेयपराक्रमः ।
सिंहारूढो गजारूढो हयारूढो महेश्वरः ॥ 3 ॥
Transliteration:
Lokādhyakṣo'graṇīḥ Śrīmānaprameyaparākramaḥ.
Hiṅhārūḍho Gajārūḍho Hayārūḍho Haheśvaraḥ.
नानाशस्त्रधरोऽनर्घो नानाविद्याविशारदः ।
नानारूपधरो वीरो नानाप्राणिनिषेवितः ॥ 4 ॥
Transliteration:
Nānāśastradharo'naghro Nānāvidyāviśāradaḥ.
Nānārūpadharo Vīro Nānāprāṇiniṣevitaḥ.
भूतेशो भूतितो भृत्यो भुजङ्गाभरणोज्वलः ।
इक्षुधन्वी पुष्पबाणो महारूपो महाप्रभुः ॥ 5 ॥
Transliteration:
Bhūteśo Bhūtito Bhr̥tyo Bhujaṅgābharaṇojvalaḥ.
Ikṣudhanvī Puṣpabāṇo Mahārūpo Mahāprabhūḥ.
मायादेवीसुतो मान्यो महनीयो महागुणः ।
महाशैवो महारुद्रो वैष्णवो विष्णुपूजकः ॥ 6 ॥
Transliteration:
Māyādevīsuto Mānyo Mahanīyo Mahāguṇaḥ.
Mahāśēvo Mahārudro Vaiṣṇavo Viṣṇupūjakaḥ.
विघ्नेशो वीरभद्रेशो भैरवो षण्मुखप्रियः ।
मेरुशृङ्गसमासीनो मुनिसङ्घनिषेवितः ॥ 7 ॥
Transliteration:
Vighneśo Vīrabhadreśo Bhēravo Ṣaṇmukhapriyaḥ.
Meruśr̥ṅgasamāsīno Munisaṅghaniṣevitaḥ.
देवो भद्रो जगन्नाथो गणनाथो गणेश्वरः ।
महायोगी महामायी महाज्ञानी महास्थिरः ॥ 8 ॥
Transliteration:
Devo Bhadro jagannātho Gaṇanātho Gaṇeśvaraḥ.
Mahāyogī Mahāmāyī Mahāgyānī Mahāsthiraḥ.
देवशास्ता भूतशास्ता भीमहासपराक्रमः ।
नागहारो नागकेशो व्योमकेशः सनातनः ॥ 9 ॥
Transliteration:
Devaśāstā Bhūtaśāstā Bhīmahāsaparākramaḥ.
Nāgahāro Nāgakeśo Vyomakeśaḥ Sanātanaḥ.
सगुणो निर्गुणो नित्यो नित्यतृप्तो निराश्रयः ।
लोकाश्रयो गणाधीशश्चतुष्षष्टिकलामयः ॥ 10 ॥
Transliteration:
Saguṇo Nirguṇo Nityo Nityatr̥pto Nirāśrayaḥ.
Lokāśrayo Gāṇādhīśaśchatuṣṣaṣṭikalāmayaḥ.
ऋग्यजुःसामथर्वात्मा मल्लकासुरभञ्जनः ।
त्रिमूर्ति दैत्यमथनः प्रकृतिः पुरुषोत्तमः ॥ 11 ॥
Transliteration:
R̥igyajuḥsāmatharvātmā Mallakāsurabhañjanaḥ.
Trimūrti Dētyamathanaḥ Prakr̥tiḥ Puruṣottamaḥ.
कालज्ञानी महाज्ञानी कामदः कमलेक्षणः ।
कल्पवृक्षो महावृक्षो विद्यावृक्षो विभूतिदः ॥ 12 ॥
Transliteration:
Kālagyānī Mahāgyānī Kāmadaḥ Kamalekṣaṇaḥ.
Kalpavr̥kṣo Mahāvr̥kṣo Vidyavr̥kṣo Vibhutidaḥ.
संसारतापविच्छेत्ता पशुलोकभयङ्करः ।
रोगहन्ता प्राणदाता परगर्वविभञ्जनः ॥ 13 ॥
Transliteration:
Saṅsāratāpavichchettā Paśulokabhayaṅkaraḥ.
Rogahantā Prāṇadātā Paragarvavibhañjanaḥ.
सर्वशास्त्रार्थतत्वज्ञो नीतिमान् पापभञ्जनः ।
पुष्कलापूर्णासम्युक्तः परमात्मा सताङ्गतिः ॥ 14 ॥
Transliteration:
Sarvaśāstrārthatatvagyo Nītimān Pāpañjanaḥ.
Puṣkalāpūrṇāsamyakttaḥ Paramatmā Satāṅgatiḥ.
अनन्तादित्यसङ्काशः सुब्रह्मण्यानुजो बली ।
भक्तानुकम्पी देवेशो भगवान् भक्तवत्सलः ॥ 15 ॥
Transliteration:
Anantādityasaṅkāśaḥ Subrahmaṇyānujo Balī.
Bhakttanukampī Deveśo Bhagavān Bhakttavatsalaḥ.
|| इति श्री अय्यप्पा अष्टोत्तरशतनाम् स्तोत्र पूर्ण
||
Iti Śrī Ayyappā Aṣṭottaraśatanāma Stotraṁ Pūrṇa.
Post a Comment
please do not enter any spam link in the comment box.