Meditation mantras in 5 gods

Meditation mantras in 5 gods

Here are mentions five Gods Meditations Mantra. Ganesh Dhyan Mantra, Surya Dhyan Mantra, Vishnu Dhyan Mantra, Shiva Dhyan Mantra and Durga Dhyan Mantra 

गणेश ध्यान मंत्र 

खर्वं स्थूलतनुं गजेन्द्रवदनं लम्बोदरं सुन्दरं 

प्रस्यन्दन्मदगन्ध-लुब्ध-मधुप-व्यालोल-गुण्डस्थलम्। 

दन्ताघात्-विदारितारि-रुधिरैः सिन्दूर-शोभाकरं 

वन्दे शैलसुता-सुतं गणपतिं सिद्धिप्रदंकामदम्।।

Ganeśa Dhyān Mantra-

English Transliteration-

Ganeśa Dhyān Mantra-

Kharvaṁ Sthūlatanuṁ Gajendravadanaṁ Lambodaraṁ Sundaraṁ

Prasyandanmadagandha-Lubdha-Madhupa-Vyālola-Guṇḍasthalaṁ.

Dantaghāt-Vidāritāri-Rudhiraiḥ Sindūra-Śobhakaraṁ

Vande Śalasutā-Sutaṁ Ganapatiṁ Siddhipradaṁkāmadaṁ.


Essay In Sanskrit-

👉Essay on My Village in Sanskrit

👉Essay On mam Vidyalaya in Sanskrit

👉Essay in Sanskrit on my country India

👉10 lines on myself in Sanskrit  

सूर्य ध्यान मंत्र -

रक्ताब्मुजासन-मशेषगुनैक-सिन्धुं 

भानुं समस्तजगतामधिपं भजामि। 

पद्मद्वायाभयवरान् दधतं

 कराब्जैर्माणिक्यमौलि-मरुणाङ्गरूचिं त्रिनेत्रम्।

Sūrya Dhyan Mantra-

English Transliteration-

Sūrya Dhyan Mantra-

Raktābmujāsana-Maseṣagunaika-Sindhuṁ

Bhanuṁ Samastajagatāmadhipaṁ Bhajāmi.

Padmadvāyabhayavarān Dadhataṁ 

Karābjairmāṇikyamauli-Maruṇāngarūchiṁ Trinetraṁ.


विष्णु ध्यान मन्त्र -

ध्यायः सदा सवितृमण्डलमध्यवर्ती 

नारायणः सरसिजासन-सन्निविष्टः। 

केयूरवान कनक-कुण्डलवान् किरीटी 

हारी हिरण्मय-वपूर्धृत-शङ्खचक्रः। 

Viṣṇu Dhyān Mantra-

English Transliteration-

Viṣṇu Dhyān Mantra-

Dhyāyaḥ Sadā Savitr̥maṇḍalamadhyavartī

Nārāyaṇaḥ Sarasijāsana-Sanniviṣṭaḥ.

Keyūravāna Kanaka-Kuṇdalvān Kirīṭī

Hārī Hiraṇmaya-Vapūrdhr̥ta-Śankhachakraḥ.


शिव ध्यान मंत्र -

ध्यायेन्नित्यं महेशं रजतगिरिनिभयं चारुचंद्रावतंसं 

रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नं। 

पद्मासीनं समन्तात् स्तुतममरगणैर्व्यघ्रकृत्तिं वासनं 

विश्वाद्यं विश्ववीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम्। 

Śiva Dhyān Mantra-

English Transliteration-

Śiva Dhyān Mantra-

Dhyāyennityaṁ Hameśaṁ Rajatagirinibhayaṁ Chāruchandrāvataṁsaṁ

Raktākalpojjvalāngaṁ Paraśumr̥gavarābhītihastaṁ Prasannaṁ.

Padmasīnaṁ Samantāt Stutamamaragaṇairvyaghrakr̥ttiṁ Vāsanaṁ

Viśvādyaṁ Viśvavījaṁ Nikhilbhayaharaṁ Pañchavaktraṁ Trinetraṁ.


दुर्गा ध्यान मंत्र -

सर्वमङ्गल-मङ्गल्ये शिवे सर्वार्थसाधिके।

शरण्ये त्र्यम्वके गौरि नारायणि नमोSस्तु ते। 

सृष्टि-स्थिति-विनाशानां शक्तिभूते सनातनि। 

गुणाश्रये गुणमये नारायणि नमोSस्तु ते। 

शरणागता-दीनार्त-परित्राण-परायणे 

सर्वस्यार्ति-हरे देवि नारायणि नमोSस्तु ते। 

Durgā Dhyān Mantra-

English Transliteration-

Durgā Dhyān Mantra-

Sarvamangala-Mangalye Śive Sarvārthasādhike.

Śaraṇye Tryamvake Gauri Nārāyaṇi Namoastu Te.

Sr̥ṣṭi-Sthiti-Vināśānāṁ Śaktibhūte Sanātani.

Guṇāśraye Guṇamaye Nārāyaṇi Namoastu Te.

Śaraṇāgatā-Dīnārta- Paritrāṇa-Parayaṇe

Sarvasyārti-Hare Devi Nārāyaṇi Namoastu te.


Meditation mantras in 5 gods, Ganesh Dhyan Mantra, Surya Dhyan Mantra, Vishnu Dhyan Mantra, Shiva Dhyan Mantra, Durga Dhyan Mantra, Meditation mantra

More know Click Here-

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post