Meditation mantras in 5 gods
गणेश ध्यान मंत्र
खर्वं स्थूलतनुं गजेन्द्रवदनं लम्बोदरं सुन्दरं
प्रस्यन्दन्मदगन्ध-लुब्ध-मधुप-व्यालोल-गुण्डस्थलम्।
दन्ताघात्-विदारितारि-रुधिरैः सिन्दूर-शोभाकरं
वन्दे शैलसुता-सुतं गणपतिं सिद्धिप्रदंकामदम्।।

Ganeśa Dhyān Mantra-
Kharvaṁ Sthūlatanuṁ Gajendravadanaṁ Lambodaraṁ Sundaraṁ
Prasyandanmadagandha-Lubdha-Madhupa-Vyālola-Guṇḍasthalaṁ.
Dantaghāt-Vidāritāri-Rudhiraiḥ Sindūra-Śobhakaraṁ
Vande Śalasutā-Sutaṁ Ganapatiṁ Siddhipradaṁkāmadaṁ.
Essay In Sanskrit-
👉Essay on My Village in Sanskrit
👉Essay On mam Vidyalaya in Sanskrit
👉Essay in Sanskrit on my country India
👉10 lines on myself in Sanskrit
सूर्य ध्यान मंत्र -
रक्ताब्मुजासन-मशेषगुनैक-सिन्धुं
भानुं समस्तजगतामधिपं भजामि।
पद्मद्वायाभयवरान् दधतं
कराब्जैर्माणिक्यमौलि-मरुणाङ्गरूचिं त्रिनेत्रम्।
English Transliteration-
Sūrya Dhyan Mantra-
Raktābmujāsana-Maseṣagunaika-Sindhuṁ
Bhanuṁ Samastajagatāmadhipaṁ Bhajāmi.
Padmadvāyabhayavarān Dadhataṁ
Karābjairmāṇikyamauli-Maruṇāngarūchiṁ Trinetraṁ.
विष्णु ध्यान मन्त्र -
ध्यायः सदा सवितृमण्डलमध्यवर्ती
नारायणः सरसिजासन-सन्निविष्टः।
केयूरवान कनक-कुण्डलवान् किरीटी
हारी हिरण्मय-वपूर्धृत-शङ्खचक्रः।
English Transliteration-
Viṣṇu Dhyān Mantra-
Dhyāyaḥ Sadā Savitr̥maṇḍalamadhyavartī
Nārāyaṇaḥ Sarasijāsana-Sanniviṣṭaḥ.
Keyūravāna Kanaka-Kuṇdalvān Kirīṭī
Hārī Hiraṇmaya-Vapūrdhr̥ta-Śankhachakraḥ.
शिव ध्यान मंत्र -
ध्यायेन्नित्यं महेशं रजतगिरिनिभयं चारुचंद्रावतंसं
रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नं।
पद्मासीनं समन्तात् स्तुतममरगणैर्व्यघ्रकृत्तिं वासनं
विश्वाद्यं विश्ववीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम्।

English Transliteration-
Śiva Dhyān Mantra-
Dhyāyennityaṁ Hameśaṁ Rajatagirinibhayaṁ Chāruchandrāvataṁsaṁ
Raktākalpojjvalāngaṁ Paraśumr̥gavarābhītihastaṁ Prasannaṁ.
Padmasīnaṁ Samantāt Stutamamaragaṇairvyaghrakr̥ttiṁ Vāsanaṁ
Viśvādyaṁ Viśvavījaṁ Nikhilbhayaharaṁ Pañchavaktraṁ Trinetraṁ.
दुर्गा ध्यान मंत्र -
सर्वमङ्गल-मङ्गल्ये शिवे सर्वार्थसाधिके।
शरण्ये त्र्यम्वके गौरि नारायणि नमोSस्तु ते।
सृष्टि-स्थिति-विनाशानां शक्तिभूते सनातनि।
गुणाश्रये गुणमये नारायणि नमोSस्तु ते।
शरणागता-दीनार्त-परित्राण-परायणे
सर्वस्यार्ति-हरे देवि नारायणि नमोSस्तु ते।

Durgā Dhyān Mantra-
Sarvamangala-Mangalye Śive Sarvārthasādhike.
Śaraṇye Tryamvake Gauri Nārāyaṇi Namoastu Te.
Sr̥ṣṭi-Sthiti-Vināśānāṁ Śaktibhūte Sanātani.
Guṇāśraye Guṇamaye Nārāyaṇi Namoastu Te.
Śaraṇāgatā-Dīnārta- Paritrāṇa-Parayaṇe
Sarvasyārti-Hare Devi Nārāyaṇi Namoastu te.
Meditation mantras in 5 gods, Ganesh Dhyan Mantra, Surya Dhyan Mantra, Vishnu Dhyan Mantra, Shiva Dhyan Mantra, Durga Dhyan Mantra, Meditation mantra
More know Click Here-
Post a Comment
please do not enter any spam link in the comment box.