Bhaja Govindam lyrics in English/Bhaja Govindam lyrics in Hindi

Bhaja Govindam lyrics in English

Here are mention Bhaja Govindam lyrics in English, Bhaja Govindam lyrics in Hindi, Bhaja Govindam lyrics, bhaja govindam lyrics Sanskrit, bhaja govindam lyrics in Sanskrit and English.

भज गोविन्दम् स्तोत्र

भज गोविन्दं भज गोविन्दं,
गोविन्दं भज मूढ़मते।
संप्राप्ते सन्निहिते काले,
नहि नहि रक्षति डुकृञ्करणे॥1

Transliteration:

Bhaja Govindaṁ Bhaja Govindaṁ,

Govindaṁ Bhaja Mūḍhamate.

Saṁprapte Sannihite Kāle, 

Nahi Nahi Rakṣati Ḍukr̥ñkaraṇe.

मूढ़ जहीहि धनागम तृष्णाम्,
कुरु सद्बुद्धिमं मनसि वितृष्णाम्।
यल्ल भसे निज कर्मो पात्तम्,
वित्तं तेन विनोदय चित्तं॥2

Transliteration:

Mūḍa Jahīhi Dhanāgaṁ Tr̥ṣṇaṁ,

Kuru Sadbuddhimaṁ Manasi Vitr̥ṣṇāṁ.

Yalla Bhase Nija Karmo Pāttaṁ,

Vittaṁ Ten Vinodaya Chittaṁ.

नारीस्तन भर नाभी देशम्,
दृष्ट्वा मागा मोहा वेशम्।
एतन्मान्सव सादि विकारम्,
मनसि विचिन्तय वारं वारम्॥3

Transliteration:

Nārīstana Bhara Nābhī Deśaṁ,

Dr̥ṣṭvā Māgā Mohā Veśaṁ.

Etanmānsava Sādi Vikāraṁ,

Manasi Vichintaya Vāraṁ Vāraṁ.

Bhaja Govindam lyrics in English

नलिनी दल गत जल मति तरलम्,
तद्वज्जीवित मति शय चपलम्।
विद्धि व्याध्यभि मान ग्रस्तं,
लोक शोक हतं च समस्तम्॥4

Transliteration:

Nalinī Dala Gata Jala Mati Taralaṁ,

Tadvajjivita Mati Śaya Chapalaṁ.

Viddhi Vyādhyabhi Māna Grastaṁ,

Loka Śoka Hataṁ Cha Samastaṁ.

यावद्वित्तोपार्जनसक्त:,
तावन्निजपरिवारो रक्तः।
पश्चाज्जीवति जर्जरदेहे,
वार्तां कोऽपि न पृच्छति गेहे॥5

Transliteration:

Yāvadvittopārjanasaktaḥ,

Tāvannijaparivāro Raktaḥ.

Paśchājjīvati Jarjaradehe,

Vārtāṁ Ko'pi Na Pr̥chchati Gehe.

यावत्पवनो निवसति देहे,
तावत्पृच्छति कुशलं गेहे।
गत वति वायौ देहा पाये,
भार्या बिभ्यति तस्मिन्काये॥6

Transliteration:

Yāvatpavano Nivasati Dehe,

Yāvatpr̥chchati Kuśalaṁ Gehe.

Gata Vati Vāyō Dehā Pāye,

Bhāryā Bibhyati Tasminkāye.

बाल स्तावत्क्रीडा सक्तः,
तरुण स्तावत्तरुणीसक्तः।
वृद्धस्तावच्चिन्तासक्तः,
परे ब्रह्मणि कोऽपि न सक्तः॥7

Transliteration:

Bāl Svāvatkrīḍā Saktaḥ,

Taruṇa Svāvattaruṇīsaktaḥ.

Vr̥ddhastāvachchintāsaktaḥ,

Pare Brahmaṇi Ko'pi Na Saktaḥ

Bhaja Govindam lyrics in Hindi

का ते कांता कस्ते पुत्रः,
संसारोऽयमतीव विचित्रः।
कस्य त्वं वा कुत अयातः,
तत्त्वं चिन्तय तदिह भ्रातः॥8

Transliteration:

Kā te Kāntā Kaste Putraḥ,

Saṅsāro'yamatīva Vichitraḥ.

Kasya Tvaṁ Vā Kuta Ayātaḥ,

Tattvaṁ Chintaya Tadiha Bhrātaḥ.

सत्संगत्वे निस्संगत्वं,
निस्संगत्वे निर्मोहत्वं।
निर्मोहत्वे निश्चलतत्त्वं
निश्चलतत्त्वे जीवन्मुक्तिः॥9

Transliteration:

Satsaṅgatve Nissaṅgatvaṁ,

Nissaṅgate Nirmohatvaṁ.

Nirmohatve Niśchalatattvaṁ

niśchalatattve Jīvanmuktiḥ.

वयसि गते कः कामविकारः,
शुष्के नीरे कः का सारः।
क्षीणे वित्ते कः परिवारः,
ज्ञाते तत्त्वे कः संसारः॥10

Transliteration:

Vayasi Gate Kaḥ Kāmavikāraḥ,

Śuṣke Nīre Kāḥ Kā Sāraḥ.

Kṣiṇe Vitte KaḥParivāraḥ, 

Gyāte Tattve Kaḥ Sansāraḥ.

मा कुरु धन जन यौवन गर्वं,
हरति निमेषात्कालः सर्वं।
माया मयमिदमखिलम्हित्वा,
ब्रह्मपदम्त्वं प्रविश विदित्वा॥11

Transliteration:

Mā Kuru Dhana Jana Yauvana Garvaṁ,

Harati Nimeṣātkālaḥ Sarvaṁ.

Māyā Mayamidamakhilamhitvā,

Brahmapadamtvaṁ Praviśa Viditvā.

दिन यामिन्यौ सायं प्रातः,
शिशिर वसन्तौ पुनरा यातः।
कालः क्रीडति गच्छत्यायुस्तदपि
न मुन्च्त्याशावायुः॥12

Transliteration:

Dina Yāminyō Sāyaṁ Prātaḥ,

Śiśira Vasantō Punarā yātaḥ.

Kālaḥ Kr̥iḍati Gachchatyāyustadapi

Na Munchtyāśāvāyuḥ.

द्वादश मंजरिका भिर शेषः
कथितो वैयाकरण स्यैषः।
उपदेशोऽभूद्विद्या निपुणैः,
श्री मच्छंकर भगवच्चरणैः॥12-1

Transliteration:

Dvādaśa Maṅjarikā Bhira Śeṣaḥ

Kathito Vēyākaraṇa Syēṣaḥ.

Upadeśo'bhūdvidyā Nipunēḥ,

Śrī Machchaṅkara Bhagavachcharanēḥ.

काते कान्ता धन गत चिन्ता,
वातुल किं तव नास्ति नियन्ता।
त्रि जगति सज्जन सं गति रैका,
भवति भवार्ण वतरणे नौका॥13

Transliteration:

Kāte Kāntā Dhana Gata Chintā,

Vātula Kiṁ Tava Nāsti Niyantā.

Trī Jagati Sajjana Saṁgati Rēkā,

Bhavati Bhavārṇa Vataraṇe Nōkā.

Bhaja Govindam lyrics 

जटिलो मुण्डी लुञ्छितकेशः,
काषा याम्बर बहु कृत वेषः।
पश्यन्नपि च न पश्यति मूढः,
उदर निमित्तं बहु कृत वेषः॥14

Transliteration:

Jaṭilo Muṇḍī Luñchhitakeśaḥ,

Kāṣā Yāṁbara Bahu Kr̥ta Veṣaḥ.

Paśyannapi Cha Na Paśyati mūḍhaḥ,

Udara Nimittaṁ Bahu Kr̥ta Veṣaḥ.

Read Also:

👉Maa Durga Aarti Lyrics

👉Jai Shiv omkara Aarti lyrics

👉Ganesh Aarti lyrics

अङ्गं गलितं पलितं मुण्डं,
दशन विहीनं जतं तुण्डम्।
वृद्धो याति गृहीत्वा दण्डं,
तदपि न मुञ्चत्या शापिण्डम्॥15

Transliteration:

Aṅga Galitaṁ Palitaṁ Muṇḍaṁ, 

Daśana Vihīnaṁ Jataṁ Tuṇḍaṁ.

Vr̥iddho Yāti Gr̥hītvā Daṇḍaṁ,

Tadapi Na Muñchatya Śāpiṇḍaṁ.

अग्रे वह्निः पृष्ठे भानुः,
रात्रौ चुबुक समर्पित जानुः।
कर तल भिक्षस्तरु तल वासः,
तदपि न मुञ्चत्या शापाशः॥16

Transliteration:

Agre Vahniḥ Pr̥ṣṭhe Bhānūḥ,

Rātrō Chubuka Samarpita Jānuḥ.

Kara Tala Bhikṣastaru Tala Vāsaḥ,

Tadapi Na Muñchatyā Śāpāśaḥ.

कुरुते गङ्गा सागर गमनं,
व्रत परि पालन मथवा दानम्।
ज्ञान विहिनः सर्व मतेन,
मुक्तिं न भजति जन्मशतेन॥17

Transliteration:

Kurute Gaṅgā Sāgara Gamanaṁ,

Vrata Pari Pālana Mathavā Dānaṁ.

Gyānaṁ Viinaḥ Sarva Matena,

Muktiṁ Na Bhajati Janmaśatena.

सुर मंदिर तरु मूल निवासः,
शय्या भूतल मजिनं वासः।
सर्व परिग्रह भोग त्यागः,
कस्य सुखं न करोति विरागः॥18

Transliteration:

Sura Mandira Taru Mūla Nivāsaḥ,

Sayyā Bhūtala majinaṁ Vāsaḥ.

Sarva Parigraha Bhoga Tyagaḥ,

Kasya Sukhaṁ Na Karoti Viragaḥ.

Bhaja Govindam lyrics in Sanskrit

योग रतो वाभोग रतोवा,
सङ्ग रतो वा सङ्ग वीहिनः।
यस्य ब्रह्मणि रमते चित्तं,
नन्द तिनन्दतिनन्दत्येव॥19

Transliteration:

Yoga Rato Vābhoga Ratovā,

Saṅga Rato Va Saṅga Vīhinaḥ.

Yasya Brahmaṇi Ramate Chittaṁ,

Nanda Tinandatinandatyeva.

भगवद्गीता किञ्चिद धीता,
गङ्गा जल लव कणिका पीता।
सकृदपि येन मुरारि समर्चा,
क्रियते तस्य यमेन न चर्चा॥20

Transliteration:

Bhagavatgītā Chiñchit Dhītā,

Gangā Jala lava Kaṇikā Pītā.

Sakridapi Yena Murāri Samarchā,

Kriyate Tasya Yamena Na Charcha.

पुनरपि जननं पुनरपि मरणं,
पुनरपि जननी जठरे शयनम्।
इह संसारे बहुदुस्तारे,
कृपयाऽपारे पाहि मुरारे॥21

Transliteration:

Puanarapi Jananaṁ Punarapi Maraṇaṁ,

Punarapi Jananī Jaṭhare Śayanaṁ.

Iha Sansāre Bahudustāre,

Kr̥payā'pāre Pāhi Murāre.

रथ्या चर्पट विरचित कन्थः,
पुण्यापुण्य विवर्जित पन्थः।
योगी योग नियोजित चित्तो,
रमते बालोन्मत्तव देव॥22

Transliteration:

Rathya Charpaṭa Virachita Kanthaḥ,

Puṇyāpuṇya Vivarjita Panthaḥ.

Yogī Yoga Niypjit Chitto,

Ramate Bālonmattava Deva.

कस्त्वं कोऽहं कुत आयातः,
का मे जननी को मे तातः।
इति परि भावय सर्वम सारम्,
विश्वं त्यक्त्वा स्वप्न विचारम्॥23

Transliteration:

Kastvaṁ ko'haṁ Kuta Āyātaḥ,

Kā Me Jananī Ko Me Tātaḥ.

Iti Pari Bhāvaya Sarvaṁ Sāraṁ,

Viśvaṁ Tyaktvā Svapna Vichāraṁ.

त्वयि मयि चान्यत्रैको विष्णुः,
व्यर्थं कुप्यसि मय्य सहिष्णुः।
भव सम चित्तः सर्वत्र त्वं,
वाञ्छस्य चिरा द्यदि विष्णुत्वम्॥24

Transliteration:

Tvayi Mayi Chānyatrēko viṣṇuḥ,

Vyarthaṁ Kupyasi Mayya Sahiṣṇuḥ.

Bhava Sama Chittaḥ Sarvatra Tvaṁ,

Vāñchhasya Chirā Dyadi Viṣṇutvaṁ.

शत्रौ मित्रे पुत्रे बन्धौ,
मा कुरु यत्नं विग्रह सन्धौ।
सर्वस्मिन्नपि पश्यात्मानं,
सर्वत्रोत्सृज भेदा ज्ञानम्॥25

Transliteration:

Śatrō Mitre Putre Bandhō,

Mā Kuru Yatnaṁ Vigraham Sandhō.

Sarvasminnapi Paśyātmānaṁ,

Sarvatrotsr̥ja Bhedā Gyānaṁ.

Bhaja Govindam lyrics in Sanskrit and English

कामं क्रोधं लोभं मोहं,
त्यक्त्वाऽत्मानं भावय कोऽहम्।
आत्म ज्ञान विहीना मूढाः,
ते पच्यन्ते नरक निगूढाः॥26

Transliteration:

Kāmaṁ Krodhaṁ Lobhaṁ Mohaṁ,

Tyaktvā'tmānaṁ Bhāvaya Ko'haṁ.

Ātma Gyān Vihīnā Mūḍhāḥ,

Te Pachyante Naraka Nigūḍhāḥ.

गेयं गीता नाम सहस्रं,
ध्येयं श्रीपति रूपम जस्रम्।
नेयं सज्जन सङ्गे चित्तं,
देयं दीन जनाय च वित्तम्॥27

Transliteration:

Geyaṁ Gītā Nām Sahasraṁ,

Dhyeyaṁ Śrīpati Rūpaṁ Jasraṁ.

Neyaṁ Sajjana Saṅge Chittaṁ,

Devaṁ Dīna Janāya Cha Vittaṁ.

सुखतः क्रियते रामा भोगः,
पश्चाद्धन्त शरीरे रोगः।
यद्यपि लोके मरणं शरणं,
तदपि न मुञ्चति पापाचरणम्॥28

Transliteration:

Sukhataḥ Kriyate Rāmā Bhogaḥ,

Paśchāddhanta Śarīre Rogaḥ.

Yadyapi Loke Maranāṁ Śaraṇaṁ,

Tadapi Na Muñchati Pāpācharaṇaṁ.

अर्थं मनर्थम्भावय नित्यं,
नास्ति ततः सुख लेशः सत्यम्।
पुत्रा दपि धन भजाम्भीतिः,
सर्व त्रैषा विहिता रीतिः॥29

Transliteration:

Arthaṁ Manarthambhāvaya Nityaṁ,

Nāsti Tataḥ Sukha Leśaḥ Satyaṁ.

Putrā Dapi Dhana Bhajāmbhītiḥ,

Sarva Trēṣā Vihitā Rītiḥ.

प्राणायामं प्रत्याहारं,
नित्यानित्य विवेक विचारम्।
जाप्य समेत समाधि विधानं,
कुर्व वधानं महद वधानम्॥30

Transliteration:

Prāṇāyāmaṁ Pratyāhāraṁ,

Nityānitya Viveka Vichāraṁ.

Jāpya Sameta Samādhi Vidhānaṁ,

Kurva Vadhānaṁ Mahada Vadhānaṁ.

गुरु चरणाम्बुज निर्भर भक्तः,
संसाराद चिराद्भव मुक्तः।
सेन्द्रिय मानस नियमा देवं,
द्रक्ष्यसि निज हृदयस्थं देवम्॥31

Transliteration:

Guru Charaṇāmbuja Nirbhara Bhaktaḥ,

Saṅsārad Chirādbhava Muktaḥ.

Sendriya Mānasa Niyamā Devaṁ,

Drakṣyasi Nija Hr̥dayasthaṁ Devaṁ.

मूढः कश्चन वैयाकरणो,
डुकृञ्करणाध्ययन धुरिणः।
श्रीमच्छम्कर भगवच्छिष्यै,
बोधित आसिच्छोधित करणः॥32

Transliteration:

Mūḍhaḥ Kaśchana Vēyākarano,

Ḍukr̥ñkaraṇādhyayana Dhuriṇaḥ.

Śrīmachchhamkara Bhagavachchishyē,

Bodhita Āsichchodhita Karaṇaḥ.

भजगोविन्दं भजगोविन्दं,
गोविन्दं भजमूढमते।
नाम स्मरणा दन्य मुपायं,
नहि पश्यामो भव तरणे॥33

Transliteration:

Bhajagovindaṁ Bhajagovindaṁ,

Govindaṁ Bhajamūḍhamate.

Nāma Smaraṇā Danya Mupāyaṁ,

Nahi Paśyāmo Bhava Taraṇe.

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post