19 lines on Morning in Sanskrit
प्रà¤ातकालः पर निबंध
Essay on Morning in Sanskrit
1. अहो रमणीयः खलु प्रतःकालः।
2. पूर्वस्यां दिशि अयमुदेती सूर्यः।
3. स लोहितान् किरणान् विकिरति।
4. स à¤ुवनाय प्रकाशम् यच्छति।
5. सूर्योदये विचित्रा च शोà¤ा शिशिर स्नातायाः काननà¤ूमेः।
6. फुल्लन्ति विविधानि कुसुमानि।
7. वाति च मन्दं स्निग्धः समीरः।
8. मधुरं कूजन्ति विहगः।
9. तेषां कूजनेन निद्रा-निमीलितं जगत प्रवुध्यते।
10. सरसि विकसन्ति कमलानि।
Read Also:
👉Essay on My Village in Sanskrit
👉Essay On mam Vidyalaya in Sanskrit
👉Essay in Sanskrit on my country India
👉10 lines on myself in Sanskrit
11. तत्र मञ्जु मञ्जु च गुञ्जन्ति मधुकराः।
12. विप्राः स्तोत्राणि गायन्ति।
13. पूजार्थिनः पुष्पाणि चिम्वन्ति।
14. गोयूथैश्च सह धेनुपालः गोष्टं ब्रजन्ति।
15. कृषकाः क्षेत्राà¤िमुखं प्रयान्ति।
16. नार्यश्च गृहकृत्यादि कुर्वन्ति।
17. छात्राश्च हितमनुचिन्त्य पाठे चित्तं निवेशयन्ति।
18. सर्वे स्वकार्येषु प्रवर्तन्ते।
19. आदित्यः प्रेरकः सकलानां।
Post a Comment
please do not enter any spam link in the comment box.