15 lines on river in Sanskrit/ नदी पर निबंध संस्कृत में
नदी पर निबंध संस्कृत में
1. पर्वतात् प्रभवति नदी।
2. तत्र प्रवाहः स्वल्पः।
3. अथ सा समभूमिं प्राप्नोति।
4. अन्यानि च स्रोतांसि तया सङ्गच्छन्ते।
5. ततः समृद्धवेगा नदी नाना-जनपदेषु प्रवहति।
6. नद्यास्तीरे शोभन्ते क्षेत्राणि नगराणि ग्रामाश्च।
7. कुल्याभिः (Canals) जलं क्षेत्रेषु नीयते।
8. एवं नदी उभयतः प्रदेशान् शश्यसमृद्धान् करोति।
9. निदाघसमये नदी विषार्णा विद्यते।
10. नौकाभिर्लोकाः पारं गच्छन्ति।
11. वाणिज्याय च नौकाः पण्यं देशान्तरं नयन्ति।
12. नद्या जलं हि अस्माकं जीवनं।
13. तत् पुनः पावनम्- यथा भारतस्य गंगोदकं।
14. इदानीं नदीस्रोतः सहायेन वैद्युती शक्तिरपि उत्पाद्यते।
15. तत् किं न हितं साधयति नदी।
15 lines on river in Sanskrit, 10 sentences on river in Sanskrit, Five sentences about river in Sanskrit, Essay on river in Sanskrit
Read Also:
👉Essay on My Village in Sanskrit
👉Essay On mam Vidyalaya in Sanskrit
👉Essay in Sanskrit on my country India
👉10 lines on myself in Sanskrit
Post a Comment
please do not enter any spam link in the comment box.