Kanakadhara strotram in Sanskrit
Here are mention Kanakadhara strotram in Sanskrit, Kanakadhara strotram in Hindi, Kanakadhara strotram lyrics in Sanskrit, kanakadhara stotram in Sanskrit lyrics.
कनकधारा स्तोत्र
अगंहरे: पुलकभूषणमाश्रयन्ती
भूङ्गाङ्गनेव मुकुलाधरणं तमालम्।
अगीकृताखिलविभतिरपागलीला
माङ्गल्यदास्तु मम मगळदेवतायाः।।1।।
मुग्धा मुहुर्विदधती वदने मुरारे:
प्रेमत्रपाप्रणिहितानि गतागतानि।
माला दृशोर्मधुकरीव महोत्पले या
सा मे श्रियं दिशतु सागरसम्भवाया:
।।2।।
विश्वामरेन्द्रपदविभ्रमदानदक्षम्
आनन्दहेतुरधिकंमधुविद्विषोपि।
ईषन्निषीदतु मयि क्षणमीक्षणार्द्धम्
इन्दीवरोदरसहोदरमिन्दिराय:
।।3।।
आमीलिताक्षमधिगम्य मुदा मुकुन्दम्
आनन्दकन्दमनिमेषमनंगतन्त्रम्।
आकेकरस्थितकनीनिकपक्ष्मनेत्रं
भूत्यै भवेन्मम भुजंगशयांगनाया:
।।4।।
बाह्यन्तरेमधुजित: श्रितकौस्तुभेया
हारावलीवहरिनीलमयीविभाति।
कामप्रदाभगवतोपिकटाक्षमाला
कल्याणमावहतुमेकमलालयाया:
।।5।।
कालाम्बुदालिललितोरसि कैटभारेर्
धाराधरे स्फुरति या तडिदंगनेव्।
मातु: समस्तजगतां महनीयमूर्ति
भद्राणि मे दिशतु भार्गवनन्दनाया:
।।6।।
प्राप्तं पदं प्रथमत: किल यत्प्रभावान्
मांगल्य भाजि मधुमाथिनि मन्मथेन।
मय्यापतेतदिह मन्थरमीक्षणार्धं
मन्दालसं च मकरालयकन्यकाया:
।।7।।
दद्याद्दयानुपवनो द्रविणाम्बुधाराम्
अस्मिन्नकिञ्चनविहंगशिशौ विषण्णे।
दुष्कर्मधर्ममपनीय चिरायदूरं
नारायणप्रणयिनीनयनाम्बुवाह:
।।8।।
इष्टाविशिष्टमतयो अपि ययादयार्द्र
दृष्टया त्रिविष्टपपदं सुलभं लभन्ते।
दृष्टिः प्रह्ष्टकमलोदरदीप्तिरिष्टां
पुष्टिं कुषीष्ट मम पुष्करविष्टराया:
।।9।।
गीर्देवतैति गरुड़ध्वजसुन्दरीति
शाकम्भरीति शशिशेखरवल्लभेति।
सृष्टिस्थितिप्रलयकेलिषु संस्थितायें
तस्यै नमस्त्रिभुवनैकगुरोस्तरूण्यै।।10।।
श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै
रत्यै नमोऽस्तु रमणीयगुणार्णवायै।
शक्तयै नमोऽस्तु शतपत्रनिकेतानायै
पुष्टयै नमोऽस्तु पुरूषोत्तमवल्लभायै।।11।।
नमोऽस्तु नालीकनिभाननायै
नमोऽस्तु दुग्धौदधिजन्मभूत्यै।
नमोऽस्तु सोमामृतसोदरायै
नमोऽस्तु नारायणवल्लभायै।।12।।
नमोऽस्तु हेमाम्बुजपीठिकायै
नमोऽस्तभु मण्डलनायिकायै।
नमोऽस्तु देवादिदयापरायै
नमोऽस्तु शार्ङगायुधवल्लभायै।।13।।
नमोऽस्तु देव्यैभृगुनन्दनायै
नमोऽस्तु विष्णोरुरसिस्थितायै।
नमोऽस्तु लक्ष्म्यैकमलालयायै
नमोऽस्तु दामोदरवल्लभायै।।14।।
नमोऽस्तु कान्त्यैकमलेक्षणायै
नमोऽस्तु भूत्यैभुवनप्रसूत्यै।
नमोऽस्तु देवादिभिर्चितायै
नमोऽस्तु नन्दात्मजवल्लभायै।।15।।
सम्पत्कराणि सकलेन्द्रियनन्दानि
साम्राज्यदानविभवानि सरोरूहाक्षि।
त्वद्वंदनानि दुरिताहरणणोद्यतानि
मामेव मातरनिशं कलयन्तु मान्ये।।16।।
यत्कटाक्षसमुपासनाविधि:
सेवकस्यसकलार्थसम्पद:।
संतनोति वचनांगमानर्सेसस्
त्वां मुरारिहृदयेश्वरींभजे।।17।।
सरसिजनिलये सरोजहस्ते
धवलतमांशुकगन्धमाल्यशोभे।
भगवति हरिवल्लभे मनोज्ञे
त्रिभुवनभूतिकरि प्रसीद मह्यम्।।18।।
दिग्घस्तिभिः कनककुंभमुखावसृष्ट
स्वर्वाहिनीविमलचारूजलप्लुतांगीम।
प्रातर्नमामि जगतां जननीमशेष
लोकाधिनाथगृहिणीममृताब्धिपुत्रीम्।।19।।
कमले कमलाक्षवल्लभे त्वं
करुणापूरतरांगतैरपाड़ंगै:।
अवलोकय मामकिंचनानां
प्रथमं पात्रमकृत्रिमंदयाया:।।20।।
स्तुवन्ति ये स्तुतिभिरभूमिरन्वहं
त्रयीमयीं त्रिभुवनमातरं रमाम्।
गुणाधिका गुरुतरभाग्यभागिनो
भवन्ति ते बुध भाविताशया:
।।21।।
।।इति श्रीमत शंकराचार्य रचित कनकधारा स्तोत्र सम्पूर्णं।।
Post a Comment
please do not enter any spam link in the comment box.