Surya Ashtakaṁ Lyrics in Sanskrit and Benefits of Surya Ashtakaṁ

Surya Ashtakaṁ Lyrics in Sanskrit

Here are mention Surya Ashtakaṁ Lyrics in Sanskrit, Surya Ashtakaṁ Lyrics in Hindi, Surya Ashtakaṁ Lyrics in English, Surya Ashtakaṁ Lyrics PDF in Sanskrit, Benefits of Surya Ashtakaṁ.

Benefits of Surya Ashtakaṁ:

We get many benefits by singing the verses of Suryashtakam. So let's friends we also invoke the blessings of Lord Surya - vibrant health, radiant abundance, resolute courage, vigorous strength and penetrating intelligence - as well as wisdom and spiritual liberation.

सूर्याष्टकम् 

आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर। 

दिवाकर नमस्तुभ्यं प्रभाकर नमोSस्तु ते।।1।।

Transliteration:

Ādideva Namastubhyaṁ Prasīda Mama Bhāskara.

Divākara Namastubhyaṁ Prabhākara Namo'stu Te.


सप्ताश्वरथमारूढ़ं प्रचण्डं कश्यपात्मजं। 

श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम्।।2।।

Transliteration:

Saptāśvarathamārūḍhaṁ Pravchaṇḍaṁ Kaśyapātmajaṁ.

Śvetapadmadharaṁ Devaṁ Taṁ Sūryaṁ Praṇamāmyahaṁ.


लोहितं रथमारुढं सर्वलोकपितामहम्। 

महापापहरं देवं तं सूर्यं प्रणमाम्यहम्।।3।।

Transliteration:

Lohitaṁ Rathamāruḍhaṁ sarvalokapitāmahaṁ.

Mahāpāpaharaṁ Devaṁ Taṁ Sūyaṁ Praṇamāmyahaṁ.


त्रैगुण्यं च मह्यशुरं ब्रह्माविष्णुमहेश्वरम्। 

मध्यपापहरं देवं तं सूर्यं प्रणाम्यहम्।।4।।

Transliteration:

Trēguṇyaṁ Cha Mahyaśuraṁ Brahmaviṣṇumaheśvaraṁ.

Madhyapāpaharaṁ Devaṁ Taṁ Sūryaṁ Praṇāmyahaṁ.


बृंहितं तेजः पुञ्जं च वायुमाकाशमेव च। 

प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम्।।5।।

Transliteration:

Br̥ṅhitaṁ Tejaḥ Puñjaṁ Cha Vāyumākāśameva Cha.

Prabhuṁ Cha Sarvalokānāṁ Taṁ Sūryaṁ Praṇamāmyahaṁ.


बन्धूकपुष्पसंकाशम् हारकुण्डलभूषितम्।

एकचक्रधरं देवं तं सूर्यं प्रणाम्यहम्।।6।।

Transliteration:

Bandhūkapuṣpasaṅkāśaṁ Hārakuṇḍalabhūṣitaṁ.

Ekachakradharaṁ Devaṁ Taṁ Sūryaṁ Praṇāmyahaṁ.


तं सूर्यं जगत्कर्तारं मह्यतेजः प्रदीपनं। 

मह्यपापहरं देवं तं सूर्यं प्रणमाम्यहम्।।7।।

Transliteration:

Taṁ Sūryaṁ Jagatkartāraṁ Mahyatejaḥ Pradīpanaṁ.

Mahyapāpaharaṁ Devaṁ Taṁ Sūryaṁ Praṇamāmyahaṁ.  


तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम्। 

महापापहरम् देवं तं सूर्यं प्रणमाम्यहम्।।8।।

Transliteration:

Taṁ Sūryaṁ Jagatāṁ Nāthaṁ Gyānavigyānamokṣadaṁ.

Mahāpapaharaṁ Devaṁ Taṁ Sūryaṁ Praṇamāmyahaṁ.      


।।इति श्रीशिवप्रोक्तं सूर्याष्टकं सम्पूर्णम्।।

Iti Śrīśivaproktaṁ Sūryāṣṭakaṁ Saṁpūṇaṁ

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post