Sanskrit Short Story The Monkey and Gardener/ The Monkey and Gardener Sanskrit Short Story

Sanskrit Short Story The Monkey and Gardener

उद्यानपालकः वानरः कथा

(The Monkey and Gardener) 

एकदा उत्तरप्रदेशे काशिराज्यात् बहिः एकं सुन्दरं उद्यानं आसीत्। तस्यां वाटिकायाम् एव एकस्मिन् उटजे तस्य उद्यानपालकः निवसति स्म। तस्य नाम वृक्षकः आसीत्। अनेकानि सस्यानि बहुविधानि शाकानि प्रभूताः लताः च तस्मिन् उद्याने विराजन्ते स्म। तेषां पारिजातपुष्पाणि शंखपुष्पाणि जपाकुसुमानि च यात्रिकेभ्यः रोचन्ते स्म।  

एकस्मिन् वसन्तकालदिने यदा पुष्पानां सुगन्धः वायुना उह्यते स्म तदा वृक्षकस्य सुहृत कुसुमानां आमोदं आघ्राय उद्यानस्य अन्तः प्राविशत। मित्रं अवदत्, "भोः उत्सवसमयः इदानीम्। काश्यां नाटकानि भवन्ति,आपणाः शोभन्ते, स्वादिष्टं भोजनं च लभ्यते। अथ तत्र गन्तव्यम् एव।     

आगामि बुधवासरे पौर्णिमायां तिथौ आवाम् महत्या आशया प्रस्थानं करिष्यावः। वृक्षकः शङ्कया अवदत्, "मया गन्तुं इष्टम् एव परं कः सस्यानां पालनं करोति? वृष्टिः न भवेत्। यदि अहम् काशीं गच्छामि तर्हि तानि निश्चयेन मरिष्यन्ति". 

अनन्तरं यदा वृक्षस्य विषादं प्राप्तं मनः चिन्तयत् आसीत् तदा तरोः उपरि चपलकः नाम वानरः अधः अवतीर्य तस्य पुरतः स्थितः  सः एवं अवदत्। "भोः मित्र! भवता मित्रेण सह समुत्पन्नः संवादः मया श्रुतः। अहम् एतेषां सस्यानां पालनं करोमि। अथ भवान् विश्वसेन गच्छतु। प्रतिदिनं जलं पूरयित्वा सस्यानि पोषयामि।  चिन्ता मास्तु भवान् अद्य निश्शङ्क निद्रां करोतु।"   

Sanskrit Short Story: 

The Monkey and Gardener

Once on the outskirts of Kashi there was a beautiful garden. In that garden in a hut lived its gardener. His name was Vrikshaka. Many plants, plenty of vegetables and numerous creepers shone in the garden. Of them the travelers liked jasmines, conch flowers and hibiscuses.

    One spring day, when the fragrance of the flowers were being carried by the wind, his close friend entered the garden, smelling the flowers. The friend said, "Hey there, it is now the festival season. In the town of kashi there are plays, the shops are shining and we'll get tasty food. We must go there. 

    There coming Wednesday is a full moon night, let us go there with great expectations." Vrikshaka replied with dismay, "I would like to come there, but who will look after the garden? It might not rain. If I go to Kashi the plants will certainly die. 

    Later, when the downcast gardener was thinking a monkey by the name of Chapalaka descended from a tree and stood before him. The monkey said, "Hey Friend, I heard the conversation that happened with you and your friend. I will look after these plants. Please go and have faith in me.

I will water the plants daily and nourish them. Don't be concerned. So today sleep without any anxiety."


Tags:

Very short story in Sanskrit Short Story The Monkey and Gardener, Small story in Sanskrit, short story in Sanskrit with English translation, very short story in Sanskrit with moral, Sanskrit story for children's, Sanskrit stories for beginners, Panchatantra stories in Sanskrit with English translation, short moral stories in Sanskrit with Hindi translation, Sanskrit stories with English translation ,very short story in Sanskrit with moral.

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post