दीपावली का निबंध संस्कृत में/ Diwali Essay in Sanskrit

दीपावली का निबंध संस्कृत में/Diwali Essay in Sanskrit

Here are mention Sanskrit Essay on Diwali, Diwali Essay in Sanskrit, 5 lines on Diwali in Sanskrit, 10 lines on Diwali in Sanskrit, 15 lines on Diwali in Sanskrit. I hope you like it.


दीपावली (Diwali) 

1. दीपानाम् अवली एव दीपावली भवति। 

2. एषः उत्सवः हिन्दूनां विशेषः पवित्रः उत्सवः भवति।  

3. हिन्दूनां विशेषतया चत्वारः उत्सवाः भवन्ति। 

4. तेषु रक्षाबन्धनं, विजयदशमी, दीपावली, होलिकोत्सवः च सन्ति।  

5. तेषु दीपावली एव पवित्रतमः उत्सवः भवति। 

6. एषः उत्सवः कार्तिकमासस्य कृष्णपक्षस्य त्रयोदशीतः द्वितीया पर्यन्तं समारोहेण प्रचलति। 

7. विशेषोत्सवः अमावस्यायाम् एव भवति। 

8. अस्य विषये एका जनश्रुतिः अस्ति।  

9. यत श्रीरामः लङ्कायाः पतिं रावणं विजित्य -अयोध्याम् प्रति आगच्छत्, तदा तस्य आगमनस्य प्रसन्नातायां नगरवासिनः दीपानां माला प्रज्ज्वालयन। 

10. अस्मिन् उत्सवे जनाः गृहेषु दीपकान प्रज्ज्वलायन्ति। 

11. रात्रौ जनाः लक्ष्मीगणेशयोः पूजनं कुर्वन्ति। रात्रौ जागरणं कुर्वन्ति।

12. मिष्ठान्नानि खादन्ति वितरन्ति च।

13. बालश्च अग्निक्रीडया अपि क्रीडन्ति। 

14. स्व प्रसन्नतां च प्रकटयन्ति। 

15. मूर्खाश्च द्यूतक्रीडाम् कुर्वन्ति। वस्तुतः एतत्कार्यं अपि घृणितकार्यं भवति।     

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post