Ganesha Kavacham Sanskrit PDF/Ganesh kavacham lyrics in Sanskrit


गणेश कवचम् (Ganesha Kavacham) :


एषोति चपलो दैत्यान् बाल्येपि नाशयत्यहो ।
अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ॥1॥


दैत्या नानाविधा दुष्टास्साधु देवद्रुमः खलाः ।
अतोस्य कण्ठे किञ्चित्त्यं रक्षां सम्बद्धुमर्हसि ॥2॥


ध्यायेत् सिंहगतं विनायकममुं दिग्बाहु माद्ये युगे
त्रेतायां तु मयूर वाहनममुं षड्बाहुकं सिद्धिदम् । ई
द्वापरेतु गजाननं युगभुजं रक्ताङ्गरागं विभुं तुर्ये
तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा ॥3॥


विनायक श्शिखाम्पातु परमात्मा परात्परः ।
अतिसुन्दर कायस्तु मस्तकं सुमहोत्कटः ॥4॥


ललाटं कश्यपः पातु भ्रूयुगं तु महोदरः ।
नयने बालचन्द्रस्तु गजास्यस्त्योष्ठ पल्लवौ ॥5॥


जिह्वां पातु गजक्रीडश्चुबुकं गिरिजासुतः ।
वाचं विनायकः पातु दन्तान्​ रक्षतु दुर्मुखः ॥6॥


श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः ।
गणेशस्तु मुखं पातु कण्ठं पातु गणाधिपः ॥7॥


स्कन्धौ पातु गजस्कन्धः स्तने विघ्नविनाशनः ।
हृदयं गणनाथस्तु हेरम्बो जठरं महान् ॥8॥


धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरश्शुभः ।
लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः ॥9॥


गजक्रीडो जानु जङ्घो ऊरू मङ्गलकीर्तिमान् ।
एकदन्तो महाबुद्धिः पादौ गुल्फौ सदावतु ॥10॥


क्षिप्र प्रसादनो बाहु पाणी आशाप्रपूरकः ।
अङ्गुलीश्च नखान् पातु पद्महस्तो रिनाशनः ॥11॥


सर्वाङ्गानि मयूरेशो विश्वव्यापी सदावतु ।
अनुक्तमपि यत् स्थानं धूमकेतुः सदावतु ॥12॥


आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोवतु ।
प्राच्यां रक्षतु बुद्धीश आग्नेय्यां सिद्धिदायकः ॥13॥


दक्षिणस्यामुमापुत्रो नैऋत्यां तु गणेश्वरः ।
प्रतीच्यां विघ्नहर्ता व्याद्वायव्यां गजकर्णकः ॥14॥


कौबेर्यां निधिपः पायादीशान्याविशनन्दनः ।
दिवाव्यादेकदन्त स्तु रात्रौ सन्ध्यासु यःविघ्नहृत् ॥15॥


राक्षसासुर बेताल ग्रह भूत पिशाचतः ।
पाशाङ्कुशधरः पातु रजस्सत्त्वतमस्स्मृतीः ॥16॥


ज्ञानं धर्मं च लक्ष्मी च लज्जां कीर्तिं तथा कुलम् । ई
वपुर्धनं च धान्यं च गृहं दारास्सुतान्सखीन् ॥17॥


सर्वायुध धरः पौत्रान् मयूरेशो वतात् सदा ।
कपिलो जानुकं पातु गजाश्वान् विकटोवतु ॥18॥


भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत् सुधीः ।
न भयं जायते तस्य यक्ष रक्षः पिशाचतः ॥19॥


त्रिसन्ध्यं जपते यस्तु वज्रसार तनुर्भवेत् ।
यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् ॥20॥


युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्ध्रुवम् ।
मारणोच्चाटनाकर्ष स्तम्भ मोहन कर्मणि ॥21॥


सप्तवारं जपेदेतद्दनानामेकविंशतिः ।
तत्तत्फलमवाप्नोति साधको नात्र संशयः ॥22॥


एकविंशतिवारं च पठेत्तावद्दिनानि यः ।
कारागृहगतं सद्यो राज्ञावध्यं च मोचयोत् ॥23॥


राजदर्शन वेलायां पठेदेतत् त्रिवारतः ।
स राजानं वशं नीत्वा प्रकृतीश्च सभां जयेत् ॥24॥


इदं गणेशकवचं कश्यपेन सविरितम् ।
मुद्गलाय च ते नाथ माण्डव्याय महर्षये ॥25॥


मह्यं स प्राह कृपया कवचं सर्व सिद्धिदम् ।
न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ॥26॥


अनेनास्य कृता रक्षा न बाधास्य भवेत् व्याचित् ।
राक्षसासुर बेताल दैत्य दानव सम्भवाः ॥27॥


॥ इति श्री गणेशपुराणे श्री गणेश कवचं सम्पूर्णम् ॥

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post