Annapurna Stotram pdf/Annapurna Stotram Lyrics in Sanskrit
श्री अन्नपूर्णा स्तोत्रम् (Annapurna Stotram):
नित्यानन्दकरी वराà¤à¤¯à¤•री सौन्दर्य रत्नाकरी
निर्धूताखिल घोर पावनकरी प्रत्यक्ष माहेश्वरी ।
प्रालेयाचल वंश पावनकरी काशीपुराधीश्वरी
à¤िक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥1॥
नाना रत्न विचित्र à¤ूषणकरि हेमाम्बराडम्बरी
मुक्ताहार विलम्बमान विलसत्-वक्षोज कुम्à¤ान्तरी ।
काश्मीरागरु वासिता रुचिकरी काशीपुराधीश्वरी
à¤िक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥2॥
योगानन्दकरी रिपुक्षयकरी धर्मैक्य निष्ठाकरी
चन्द्रार्कानल à¤ासमान लहरी त्रैलोक्य रक्षाकरी ।
सर्वैश्वर्यकरी तपः फलकरी काशीपुराधीश्वरी
à¤िक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥3॥
कैलासाचल कन्दरालयकरी गौरी-ह्युमाशाङ्करी
कौमारी निगमार्थ-गोचरकरी-ह्योङ्कार-बीजाक्षरी ।
मोक्षद्वार-कवाटपाटनकरी काशीपुराधीश्वरी
à¤िक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥4॥
दृश्यादृश्य-विà¤ूति-वाहनकरी ब्रह्माण्ड-à¤ाण्डोदरी
लीला-नाटक-सूत्र-खेलनकरी विज्ञान-दीपाङ्कुरी ।
श्रीविश्वेशमनः-प्रसादनकरी काशीपुराधीश्वरी
à¤िक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥5॥
उर्वीसर्वजयेश्वरी जयकरी माता कृपासागरी
वेणी-नीलसमान-कुन्तलधरी नित्यान्न-दानेश्वरी ।
साक्षान्मोक्षकरी सदा शुà¤à¤•री काशीपुराधीश्वरी
à¤िक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥6॥
आदिक्षान्त-समस्तवर्णनकरी शम्à¤ोस्त्रिà¤ावाकरी
काश्मीरा त्रिपुरेश्वरी त्रिनयनि विश्वेश्वरी शर्वरी ।
स्वर्गद्वार-कपाट-पाटनकरी काशीपुराधीश्वरी
à¤िक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥7॥
देवी सर्वविचित्र-रत्नरुचिता दाक्षायिणी सुन्दरी
वामा-स्वादुपयोधरा प्रियकरी सौà¤ाग्यमाहेश्वरी ।
à¤à¤•्ताà¤ीष्टकरी सदा शुà¤à¤•री काशीपुराधीश्वरी
à¤िक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥8॥
चन्द्रार्कानल-कोटिकोटि-सदृशी चन्द्रांशु-बिम्बाधरी
चन्द्रार्काग्नि-समान-कुण्डल-धरी चन्द्रार्क-वर्णेश्वरी
माला-पुस्तक-पाशसाङ्कुशधरी काशीपुराधीश्वरी
à¤िक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥9॥
क्षत्रत्राणकरी महाà¤à¤¯à¤•री माता कृपासागरी
सर्वानन्दकरी सदा शिवकरी विश्वेश्वरी श्रीधरी ।
दक्षाक्रन्दकरी निरामयकरी काशीपुराधीश्वरी
à¤िक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥10॥
अन्नपूर्णे सदापूर्णे शङ्कर-प्राणवल्लà¤े ।
ज्ञान-वैराग्य-सिद्ध्यर्थं à¤िक्षां देहि च पार्वती ॥11॥
माता च पार्वतीदेवी पितादेवो महेश्वरः ।
बान्धवा: शिवà¤à¤•्ताश्च स्वदेशो à¤ुवनत्रयम् ॥12॥
सर्व-मङ्गल-माङ्गल्ये शिवे सर्वार्थ-साधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥13॥
॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दà¤à¤—वत्पूज्यपादशिष्यस्य श्रीमच्छङ्करà¤à¤—वतः कृतौ अन्नपूर्णा स्तोत्रम् ॥
Post a Comment
please do not enter any spam link in the comment box.