Durga AShtottara Shatanamavali pdf/Durga Ashtottara Shatanamavali in Sanskrit


Here are mention Durga Sshtottara Shatanamavali pdf, Durga Ashtottara Shatanamavali in Sanskrit, Durga ashtottara shatanama stotram in Hindi.


श्री दुर्गा अष्टोत्तर शत नाम स्तोत्रम्(Durga Ashtottara Shatanama Stotram):


दुर्गा शिवा महालक्ष्मी-र्महागौरी च चण्डिका।
सर्वज्ञा सर्वलोकेशी सर्वकर्मफलप्रदा ॥1॥


सर्वतीर्थमयी पुण्या देवयोनि-रयोनिजा।
भूमिजा निर्गुणाऽऽधारशक्ति श्चानीश्वरी तथा ॥2॥


निर्गुणा निरहङ्कारा सर्वगर्वविमर्दिनी।
सर्वलोकप्रिया वाणी सर्वविद्याधिदेवता ॥3॥


पार्वती देवमाता च वनीशा विन्ध्यवासिनी।
तेजोवती महामाता कोटिसूर्यसमप्रभा ॥4॥


देवता वह्निरूपा च सतेजा वर्णरूपिणी।
गुणाश्रया गुणमध्या गुणत्रयविवर्जिता ॥5॥


कर्मज्ञानप्रदा कान्ता सर्वसंहारकारिणी।
धर्मज्ञा धर्मनिष्ठा च सर्वकर्मविवर्जिता ॥6॥


कामाक्षी कामसंहर्त्री कामक्रोधविवर्जिता।
शाङ्करी शाम्भवी शान्ता चन्द्रसूर्याग्निलोचना ॥7॥


सुजया जयभूमिष्ठा जाह्नवी जनपूजिता।
शास्त्री शास्त्रमयी नित्या शुभा चन्द्रार्धमस्तका ॥8॥


भारती भ्रामरी कल्पा कराली कृष्णपिङ्गला।
ब्राह्मी नारायणी रौद्री चन्द्रामृतपरिस्रुता ॥9॥


ज्येष्ठेन्दिरा महामाया जगत्सृष्ट्यधिकारिणी।
ब्रह्माण्डकोटिसंस्थाना कामिनी कमलालया ॥10॥


कात्यायनी कलातीता कालसंहारकारिणी।
योगनिष्ठा योगिगम्या योगिध्येया तपस्विनी ॥11॥


ज्ञानरूपा निराकारा भक्ताभीष्टफलप्रदा।
भूतात्मिका भूतमाता भूतेशा भूतधारिणी ॥12॥


स्वधा नारीमध्यगता षडाधारादिवर्धिनी ।
मोहितांशुभवा शुभ्रा सूक्ष्मा माता निरालसा ॥13॥


निम्नगा नीलसङ्काशा नित्यानन्दा हरा परा।
सर्वज्ञानप्रदाऽऽनन्ता सत्या दुर्लभरूपिणी ॥14॥


सरस्वती सर्वगता सर्वाभीष्टप्रदायिनी।

॥ इति श्रीदुर्गाष्टोत्तरशतनामस्तोत्रं समाप्तम् ॥

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post