Shri Hanumat Kavacham Lyrics in Sanskrit/ Shri Hanuman Kavach pdf
हनुमान कवच पाठहिंदी में:
॥श्री हनुमत्कवचम्॥
॥Shri Hanumatkavacham॥
अस्य श्री हनुमत् कवचस्तोत्र महामन्त्रस्य वसिष्ठऋषिः अनुष्टुप् छन्दः श्री हनुमान् देवता मारुतात्मज इति बीजं अञ्जनासूनुरिति शक्तिः वायुपुत्र इति कीलकं हनुमत्प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥
उल्लङ्घ्य सिन्धोस्सलिलं सलीलं
यश्शोकवह्निं जनकात्मजायाः ।
आदाय तेनैव ददाह लङ्कां
नमामि तं प्राञ्जलिराञ्जनेयम् ॥1॥
मनोजवं मारुततुल्यवेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं
श्रीरामदूतं शिरसा नमामि ॥2॥
उद्यदादित्यसङ्काशं उदारà¤ुजविक्रमम् ।
कन्दर्पकोटिलावण्यं सर्वविद्याविशारदम् ॥3॥
श्रीरामहृदयानन्दं à¤à¤•्तकल्पमहीरुहम् ।
अà¤à¤¯ं वरदं दोर्à¤्यां कलये मारुतात्मजम् ॥ 4॥
श्रीराम राम रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं रामनाम वरानने ॥5॥
पादौ वायुसुतः पातु रामदूतस्तदङ्गुलीः ।
गुल्फौ हरीश्वरः पातु जङ्घे चार्णवलङ्घनः ॥6॥
जानुनी मारुतिः पातु ऊरू पात्वसुरान्तकः ।
गुह्यं वज्रतनुः पातु जघनं तु जगद्धितः ॥7॥
आञ्जनेयः कटिं पातु नाà¤िं सौमित्रिजीवनः ।
उदरं पातु हृद्गेही हृदयं च महाबलः ॥8॥
वक्षो वालायुधः पातु स्तनौ चाऽमितविक्रमः ।
पार्श्वौ जितेन्द्रियः पातु बाहू सुग्रीवमन्त्रकृत् ॥9॥
करावक्ष जयी पातु हनुमांश्च तदङ्गुलीः ।
पृष्ठं à¤à¤µिष्यद्र्बह्मा च स्कन्धौ मति मतां वरः ॥10॥
कण्ठं पातु कपिश्रेष्ठो मुखं रावणदर्पहा ।
वक्त्रं च वक्तृप्रवणो नेत्रे देवगणस्तुतः ॥11॥
ब्रह्मास्त्रसन्मानकरो à¤्रुवौ मे पातु सर्वदा ।
कामरूपः कपोले मे फालं वज्रनखोऽवतु ॥12॥
शिरो मे पातु सततं जानकीशोकनाशनः ।
श्रीरामà¤à¤•्तप्रवरः पातु सर्वकलेबरम् ॥13॥
मामह्नि पातु सर्वज्ञः पातु रात्रौ महायशाः ।
विवस्वदन्तेवासी च सन्ध्ययोः पातु सर्वदा ॥14॥
ब्रह्मादिदेवतादत्तवरः पातु निरन्तरम् ।
य इदं कवचं नित्यं पठेच्च शृणुयान्नरः ॥15॥
दीर्घमायुरवाप्नोति बलं दृष्टिं च विन्दति ।
पादाक्रान्ता à¤à¤µिष्यन्ति पठतस्तस्य शत्रवः ।
स्थिरां सुकीर्तिमारोग्यं लà¤à¤¤े शाश्वतं सुखम् ॥16॥
इति निगदितवाक्यवृत्त तुà¤्यं
सकलमपि स्वयमाञ्जनेय वृत्तम् ।
अपि निजजनरक्षणैकदीक्षो
वशग तदीय महामनुप्रà¤ावः ॥17॥
॥ इति श्री हनुमत् कवचम् ॥
Post a Comment
please do not enter any spam link in the comment box.