Chanakya Niti Chapter 3 Translation in Hindi/चाणक्य नीति श्लोक अर्थ सहित
चाणक्य नीति – तृतीय अध्याय का श्लोकों का हिंदी अनुवाद:
चाणक्य नीति - तृतीयोऽध्यायः
"जीवन की कठिन सच्चाइयाँ"
कस्य दोषः कुले नास्ति व्याधिना को न पीडितः।
व्यसनं केन न प्राप्तं कस्य सौख्यं निरन्तरम्॥1॥
"व्यक्ति की पहचान कैसे करें"
आचारः कुलमाख्याति देशमाख्याति भाषणम्।
सम्भ्रमः स्नेहमाख्याति वपुराख्याति भोजनम्॥2॥
"उचित स्थान पर उचित उपयोग"
सुकुले योजयेत्कन्यां पुत्रं विद्यासु योजयेत्।
व्यसने योजयेच्छत्रुं मित्रं धर्मेण योजयेत्॥3॥
"दुर्जन से सावधान"
दुर्जनस्य च सर्पस्य वरं सर्पो न दुर्जनः।
सर्पो दंशति काले तु दुर्जनस्तु पदे पदे॥4॥
"कुलीनता की पहचान"
एतदर्थे कुलीनानां नृपाः कुर्वन्ति सङ्ग्रहम्।
आदिमध्यावसानेषु न ते गच्छन्ति विक्रियाम्॥5॥
हिंदी अनुवाद: इसी कारण से राजा कुलीनों को एकत्र करते हैं, क्योंकि वे आरंभ, मध्य और अंत – किसी भी समय पर विचलित नहीं होते।
"सज्जन कभी मर्यादा नहीं तोड़ते"
प्रलये भिन्नमर्यादा भवन्ति किल सागराः।
सागरा भेदमिच्छन्ति प्रलयेऽपि न साधवः॥6॥
"मूर्ख को कैसे दंड दें"
मूर्खस्तु प्रहर्तव्यः प्रत्यक्षो द्विपदः पशुः।
भिद्यते वाक्य-शल्येन अदृशं कण्टकं यथा॥7॥
"गुणहीन सौंदर्य व्यर्थ है"
रूपयौवनसम्पन्ना विशालकुलसम्भवाः।
विद्याहीना न शोभन्ते निर्गन्धाः किंशुका यथा॥8॥
"प्रत्येक के लिए अलग गुण"
कोकिलानां स्वरो रूपं स्त्रीणां रूपं पतिव्रतम्।
विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम्॥9॥
"त्याग का महत्व"
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्॥10॥
"चार अमूल्य बातें"
उद्योगे नास्ति दारिद्र्यं जपतो नास्ति पातकम्।
मौनेन कलहो नास्ति नास्ति जागरिते भयम्॥11॥
हिंदी अनुवाद: परिश्रम करने वाले को कभी दरिद्रता नहीं होती, जप करने वाले को पाप नहीं लगता, मौन रहने वाले से विवाद नहीं होता और जागरूक व्यक्ति को भय नहीं होता।
"अति सर्वत्र वर्जयेत्"
अतिरूपेण वा सीता अतिगर्वेण रावणः।
अतिदानाद्बलिर्बद्धो ह्यतिसर्वत्र वर्जयेत्॥12॥
"समर्थों के लिए कोई बाधा नहीं"
को हि भारः समर्थानां किं दूरं व्यवसायिनाम्।
को विदेशः सुविद्यानां कः परः प्रियवादिनाम्॥13॥
"एक सुपुत्र पूरे कुल को महका देता है"
एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना।
वासितं तद्वनं सर्वं सुपुत्रेण कुलं यथा॥14॥
"एक कुपुत्र कुल का नाश कर देता है"
एकेन शुष्कवृक्षेण दह्यमानेन वह्निना।
दह्यते तद्वनं सर्वं कुपुत्रेण कुलं यथा॥15॥
"सुपुत्र से कुल आनंदित होता है"
एकेनापि सुपुत्रेण विद्यायुक्तेन साधुना।
आह्लादितं कुलं सर्वं यथा चन्द्रेण शर्वरी॥16॥
"श्रेष्ठ एक ही पुत्र पर्याप्त है"
किं जातैर्बहुभिः पुत्रैः शोकसन्तापकारकैः।
वरमेकः कुलालम्बी यत्र विश्राम्यते कुलम्॥17॥
"पुत्र का पालन कैसे करें"
लालयेत्पञ्चवर्षाणि दशवर्षाणि ताडयेत्।
प्राप्ते तु षोडशे वर्षे पुत्रे मित्रवदाचरेत्॥18॥
"संकट में विवेकपूर्ण पलायन"
उपसर्गेऽन्यचक्रे च दुर्भिक्षे च भयावहे।
असाधुजनसम्पर्के यः पलायेत्स जीवति॥19॥
"उद्देश्यहीन जीवन व्यर्थ है"
धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते।
अजागलस्तनस्येव तस्य जन्म निरर्थकम्॥20॥
"सच्चे सुख का स्थान"
मूर्खा यत्र न पूज्यन्ते धान्यं यत्र सुसञ्चितम्।
दाम्पत्ये कलहो नास्ति तत्र श्रीः स्वयमागता॥21॥
Click Here:
Post a Comment
please do not enter any spam link in the comment box.