Ganpati Atharvashirsha Stotram Lyrics/गणपती अथर्वशीर्ष स्तोत्र lyrics
।। गणेश अथर्वशीर्ष स्तोत्र ।।
ॐ नमस्ते गणपतये। त्वमेव प्रत्यक्षं तत्वमसि।
त्वमेव केवलं कर्त्तासि। त्वमेव केवलं धर्तासि।
त्वमेव केवलं हर्तासि। त्वमेव सर्वं खल्विदं ब्रह्मासि।
त्वं साक्षादा त्मासिनित्यम्। ऋतंवच्मि। सत्यंवच्मि।
अवत्वंमां। अववक्तारं। अवश्रोतारं। अवदातारं।
अवधातारम्। अवानूचानमवशिष्यं। अवपश्चात्तात्। अवंपुरस्तात्।
अवचोत्तरातात्। अवदक्षिणात्तात्। अवचोर्ध्वात्तात्। अवाधरात्तात्।
सर्वतोमांपाहिपाहिसमंतात्। त्वंवाङ्मयस्त्वंचिन्मय:।
त्वमानन्दमयस्त्वंब्रह्ममय:। त्वंसच्चिदानंदाद्वितियोऽसि।
त्वंप्रत्यक्षंब्रह्मासि। त्वंज्ञानमयोविज्ञानमयोऽसि।
सर्वंजगदिदंत्वत्तोजायते। सर्वंजगदिदंत्वत्तस्तिष्ठति।
सर्वंजगदिदंत्वयिलयमेष्यति। सर्वंजगदिदंत्वयिप्रत्येति।
त्वंभूमिरापोऽनलोऽनिलोनभ:। त्वंचत्वारिवाक्पदानी।
त्वंगुणत्रयातीत:। त्वंकालत्रयातीत:। त्वंदेहत्रयातीत:।
त्वंमूलाधारस्थितोऽसिनित्यं। त्वंशक्तित्रयात्मक:।।
त्वांयोगिनोध्यायंतिनित्यम्।
त्वंब्रह्मात्वंविष्णुस्त्वंरुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं।
वायुस्त्वंसूर्यस्त्वंचंद्रमास्त्वंब्रह्मभूर्भुव: स्वरोम्।
गणादिंपूर्वमुच्चार्यवर्णादिंतदनंतरम्।
अनुस्वार: परतर:।अर्धेन्दुलसितम्।
।।१।।तारेणरुद्धं।एतत्तवमनुस्वरूपं।
गकार: पूर्वरूपम्।अकारोमध्यमरूपं।
अनुस्वारश्चान्त्यरूपम्।बिन्दुरूत्तररूपं।।
नाद: संधानम्।संहितासंधि: सैषागणेशविद्या।
गणकऋषि: निचृद्गायत्रीछंद:।श्रीमहागणपतिर्देवता।
ॐगं।गणपतयेनम:।
एकदंतायविद्महेवक्रतुण्डायधीमहितन्नोदंतीप्रचोदयात्।
एकदन्तंचतुर्हस्तंपाशमंकुशधारिणम्।
अभयंवरदंहस्तैर्ब्रिभ्राणंमूषकध्वजम्।
रक्तंलम्बोदरंशूर्पकर्णकंरक्तवाससम्।
रक्तगंधानुलिप्तागंरक्तपुष्पैसुपूजितम्।
भक्तानुकंपिनदेवंजगत्कारणमच्युतम्।
आविर्भूतंचसृष्टयादौप्रकृतै: पुरुषात्परम्।
एवंध्यायतियोनित्यंसयोगीयोगिनांवर:।
नमोव्रातपतयेनमोगणपतयेनम: प्रथमपतये।
नमस्तेऽस्तुलंबोदरायैकदंतायविघ्नविनाशिनेशिवसुताय।
श्रीवरदमूर्तयेनमोनम:।
एतदथर्वशिरोयोऽधीतेसब्रह्मभूयायकल्पते।
ससर्वविघ्नैर्नबाध्यतेससर्वत: सुखमेधते।
सपञ्चमहापातकोपपातकात्प्रमुच्यते।
सायमधीयानोदिवसकृतंपापंनाशयति।।
प्रातरधीयानोरात्रिकृतंपापंनाशयति।
सायंप्रात: प्रयुंजानोऽपापोभवति।
धर्मार्थकाममोक्षंचविदंति।
इदमथर्वशीर्षमशिष्यायनदेयम्।
योयदिमोहाद्दास्यतिसपापीयान्भवति।
सहस्त्रावर्तनाद्यंयंकाममधीतेतंतमनेनसाधयेत्।
अनेनगणपतिमभिषिंचतिसवाग्मीभवति।
चतुर्थ्यामनश्रन्नजपतिसविद्यावान्भवति।
इत्यथर्वणवाक्यं।ब्रह्माद्याचरणंविद्यात्। नविभेतीकदाचनेति।
योदूर्वाकुरैर्यजतिसवैश्रवणोपमोभवति।
योलाजैर्यजतिसयशोवान्भवति। समेधावान्भवति।
योमोदकसहस्त्रेणयजति।
सवांञ्छितफलमवाप्नोति।
य: साज्यसमिभ्दिर्यजति, ससर्वंलभतेससर्वंलभते।
अष्टौब्राह्मणान्सम्यग्ग्राहयित्वासूर्यवर्चस्वीभवति।
सूर्यगृहेमहानद्यांप्रतिमासंनिधौवाजप्त्वासिद्धमंत्रोभवति।
महाविघ्नात्प्रमुच्यते।महापापात्प्रमुच्यते। महादोषात्प्रमुच्यते।
ससर्वविद्भवतिससर्वविद्भवति। यएवंवेद।। ॐभद्रंकर्णेभितिशांतिः।।
।।इति गणेश अथर्वशीर्ष स्तोत्र।।
Post a Comment
please do not enter any spam link in the comment box.